Occurrences

Jaiminīyabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 2, 41, 4.0 teṣāṃ ha vaṣaṭkāraḥ śīrṣāṇi cicheda //
Buddhacarita
BCar, 6, 57.1 niṣkāsya taṃ cotpalapattranīlaṃ cicheda citraṃ mukuṭaṃ sakeśam /
Mahābhārata
MBh, 1, 2, 233.20 doṣṇāṃ sahasraṃ cicheda bāṇasyādbhutakarmaṇaḥ /
MBh, 1, 96, 22.8 cicheda samare bhīṣmaḥ śataśo 'tha sahasraśaḥ //
MBh, 1, 96, 38.3 ardhacandreṇa bāṇena dhanuścicheda jahnujaḥ /
MBh, 1, 181, 20.5 evam uktvā tu karṇasya dhanuścicheda pāṇḍavaḥ /
MBh, 1, 181, 20.7 dṛṣṭvā tad api kaunteyaścicheda saśaraṃ dhanuḥ /
MBh, 1, 212, 1.434 cicheda niśitair bāṇaiḥ śarāṃścaiva dhanūṃṣi ca /
MBh, 1, 212, 1.436 ajighāṃsan parān pārthaścicheda niśitaiḥ śaraiḥ /
MBh, 1, 218, 8.2 śiraścicheda gacchantyāstām apaśyat sureśvaraḥ //
MBh, 1, 218, 10.2 dvidhā tridhā ca cicheda khagatān eva bhārata //
MBh, 2, 50, 20.1 adrohe samayaṃ kṛtvā cicheda namuceḥ śiraḥ /
MBh, 3, 20, 15.1 tān aprāptāñ śitair bāṇaiś cicheda paravīrahā /
MBh, 3, 116, 24.1 cicheda niśitair bhallair bāhūn parighasaṃnibhān /
MBh, 3, 213, 12.3 tām āpatantīṃ cicheda madhye vajreṇa vāsavaḥ //
MBh, 3, 234, 21.2 gadāṃ sarvāyasīṃ pārthaḥ śaraiś cicheda saptadhā //
MBh, 3, 263, 5.2 khaḍgam ādāya cicheda bhujau tasya patatriṇaḥ //
MBh, 3, 271, 14.2 cicheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ //
MBh, 3, 271, 15.2 kṣuraiścicheda laghvastraṃ saumitriḥ pratidarśayan //
MBh, 3, 272, 13.2 tān āgatān sa cicheda saumitrir niśitaiḥ śaraiḥ /
MBh, 3, 272, 15.2 prahartum aicchat taṃ cāsya prāsaṃ cicheda lakṣmaṇaḥ //
MBh, 3, 274, 20.1 tacchūlam antarā rāmaścicheda niśitaiḥ śaraiḥ /
MBh, 4, 52, 4.2 kṛpaścicheda pārthasya śataśo 'tha sahasraśaḥ //
MBh, 4, 52, 12.2 cichedaikena bhūyaśca hastāccāpam athāharat //
MBh, 4, 52, 16.1 sa tad apyasya kaunteyaścicheda nataparvaṇā /
MBh, 4, 52, 16.3 śāradvatasya cicheda pāṇḍavaḥ paravīrahā //
MBh, 4, 52, 18.2 viyadgatāṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ /
MBh, 4, 53, 18.2 aprāptāṃścaiva tān pārthaścicheda kṛtahastavat //
MBh, 4, 54, 6.2 vivaraṃ sūkṣmam ālokya jyāṃ cicheda kṣureṇa ha /
MBh, 4, 55, 18.2 cicheda niśitāgreṇa śareṇa nataparvaṇā //
MBh, 4, 59, 8.2 chatraṃ cicheda bhīṣmasya tūrṇaṃ tad apatad bhuvi //
MBh, 4, 61, 27.1 duryodhanasyottamaratnacitraṃ cicheda pārtho mukuṭaṃ śareṇa /
MBh, 6, 43, 14.3 dhvajaṃ cicheda samare sārathiṃ ca nyapātayat //
MBh, 6, 43, 16.2 dhvajam ekena cicheda pārṣṇim ekena sārathim /
MBh, 6, 43, 21.2 cicheda niśitair bāṇaiḥ prahasann iva bhārata /
MBh, 6, 43, 26.2 tasya madrādhipaścāpaṃ dvidhā cicheda māriṣa //
MBh, 6, 43, 29.3 tridhā cicheda samare yatamānasya kārmukam //
MBh, 6, 45, 13.1 dhanuścicheda bhallena kārtasvaravibhūṣitam /
MBh, 6, 45, 18.1 dhvajaṃ cāsya tribhir bhallaiścicheda paramaujasaḥ /
MBh, 6, 45, 23.2 sa tāṃścicheda samare bhīṣmacāpacyutāñ śarān //
MBh, 6, 45, 24.2 cicheda samare vīras tata uccukruśur janāḥ //
MBh, 6, 45, 32.2 dhvajam ekena cicheda bhīmasenasya patriṇā //
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 49, 12.2 cicheda śaravṛṣṭiṃ ca bhāradvāje mumoca ha //
MBh, 6, 49, 17.2 droṇo drupadaputrasya madhye cicheda kārmukam //
MBh, 6, 49, 24.2 droṇo drupadaputrasya punaścicheda kārmukam //
MBh, 6, 50, 27.2 bhīmaseno dvidhā rājaṃścicheda vipulāsinā /
MBh, 6, 50, 29.2 cicheda sahasā rājann asaṃbhrānto varāsinā //
MBh, 6, 50, 58.2 khaḍgenānyāṃśca cicheda nādenānyāṃśca bhīṣayan //
MBh, 6, 50, 103.2 tridhā cicheda samare sā pṛthivyām aśīryata //
MBh, 6, 51, 11.1 lakṣmaṇo 'pi tatastasya dhanuś cicheda patriṇā /
MBh, 6, 55, 54.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 58, 11.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 6, 60, 13.1 bhīmasya ca raṇe rājan dhanuścicheda bhāsvaram /
MBh, 6, 60, 16.2 tena cicheda nṛpater bhīmaḥ kārmukam uttamam //
MBh, 6, 60, 27.3 senāpateḥ kṣurapreṇa śiraścicheda pāṇḍavaḥ //
MBh, 6, 68, 23.2 cicheda samare bhīṣmaḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 68, 24.2 kārmukaṃ bhīmasenasya dvidhā cicheda bhārata //
MBh, 6, 69, 4.1 kārmukaṃ tasya cicheda phalgunaḥ paravīrahā /
MBh, 6, 69, 26.2 cicheda citrasenasya citraṃ kārmukam ārjuniḥ /
MBh, 6, 69, 35.2 abhimanyuḥ śaraistīkṣṇaiś cicheda bhujagopamām //
MBh, 6, 70, 20.2 asaṃprāptān asaṃprāptāṃścichedāśu mahārathaḥ //
MBh, 6, 70, 23.2 cicheda daśabhir bāṇair nimeṣeṇa mahārathaḥ //
MBh, 6, 70, 24.2 cicheda samare rājañ śirāṃsi niśitaiḥ śaraiḥ /
MBh, 6, 73, 62.2 kruddhaścicheda bhallena dhanuḥ śatruniṣūdanaḥ //
MBh, 6, 73, 65.1 tasya droṇaḥ punaścāpaṃ cichedāmitrakarśanaḥ /
MBh, 6, 75, 12.2 chatraṃ cicheda samare rājñastasya rathottamāt //
MBh, 6, 75, 13.1 tribhiśca tasya cicheda jvalantaṃ dhvajam uttamam /
MBh, 6, 75, 33.2 dhvajam ekena cicheda sārathiṃ cāsya saptabhiḥ //
MBh, 6, 75, 39.2 cicheda samare rājañ jayatsenaḥ sutastava /
MBh, 6, 75, 43.2 cicheda samare cāpaṃ nākuleḥ krodhamūrchitaḥ //
MBh, 6, 75, 46.2 cicheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ //
MBh, 6, 78, 31.2 asinā tīkṣṇadhāreṇa cicheda balināṃ varaḥ //
MBh, 6, 78, 34.2 cicheda samare drauṇir darśayan pāṇilāghavam /
MBh, 6, 78, 37.1 rākṣasendrastatastasya dhanuścicheda bhārata /
MBh, 6, 78, 47.1 tasya senāpatiḥ kruddho dhanuścicheda māriṣa /
MBh, 6, 79, 16.2 cicheda samare rājaṃstad adbhutam ivābhavat //
MBh, 6, 79, 34.2 preṣayāmāsa samare tāṃśca cicheda rākṣasaḥ //
MBh, 6, 79, 38.2 tridhā cicheda nṛpatiḥ sā vyakīryata medinīm //
MBh, 6, 80, 22.1 athāpareṇa bhallena dhanuścicheda māriṣa /
MBh, 6, 81, 1.3 bāṇena bāṇena mahārathānāṃ cicheda cāpāni raṇe prasahya //
MBh, 6, 81, 14.2 cicheda cāpāni mahārathānāṃ prasahya teṣāṃ dhanuṣā vareṇa //
MBh, 6, 82, 10.2 cicheda samare rājan bhīṣmastasya dhanuścyutam //
MBh, 6, 84, 5.2 cicheda sahasā rājan bāhūn atha śirāṃsi ca //
MBh, 6, 84, 12.3 sunābhasya śareṇāśu śiraścicheda cārihā //
MBh, 6, 84, 20.2 śiraścicheda samare śareṇa nataparvaṇā //
MBh, 6, 84, 27.2 bhallena bhṛśatīkṣṇena śiraścicheda cārihā //
MBh, 6, 86, 56.2 cicheda kārmukaṃ dīptaṃ śarāvāpaṃ ca pañcakam //
MBh, 6, 86, 58.3 cicheda sarvamarmajñaḥ kāmarūpo durāsadaḥ //
MBh, 6, 86, 61.2 paraśvadhena tīkṣṇena cicheda ca punaḥ punaḥ //
MBh, 6, 88, 30.1 ācāryasyārdhacandreṇa kruddhaścicheda kārmukam /
MBh, 6, 90, 3.2 bhīmasenasya cicheda cāpaṃ krodhasamanvitaḥ //
MBh, 6, 91, 58.3 cicheda sumahacchūlaṃ tena bāṇena vegavat //
MBh, 6, 91, 70.1 dhvajaṃ kesariṇaṃ cāsya cicheda viśikhaistribhiḥ /
MBh, 6, 96, 43.2 cicheda sāyakaisteṣāṃ dhvajāṃścaiva dhanūṃṣi ca //
MBh, 6, 97, 41.2 dvidhā cicheda saṃkruddho drauṇiḥ paramakopanaḥ //
MBh, 6, 97, 43.1 tasya droṇasutaścāpaṃ dvidhā cicheda bhārata /
MBh, 6, 97, 48.2 cicheda samare drauṇiḥ siṃhanādaṃ nanāda ca //
MBh, 6, 99, 11.2 drupadasya ca bhallena dhanuścicheda māriṣa //
MBh, 6, 100, 34.1 tām āpatantīṃ sahasā dvidhā cicheda bhārata /
MBh, 6, 102, 45.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 106, 40.1 aprāptān eva tān bāṇāṃścicheda tanayastava /
MBh, 6, 107, 9.2 cicheda śitadhāreṇa bhallena kṛtahastavat //
MBh, 6, 107, 12.2 sātyakiḥ samare rājaṃstridhā cicheda sāyakaiḥ /
MBh, 6, 107, 29.1 tasya mādrīsutaścāpaṃ dvidhā cicheda sāyakaiḥ /
MBh, 6, 109, 8.2 kṛpasya saśaraṃ cāpaṃ madhye cicheda bhārata /
MBh, 6, 109, 15.1 tasya bhīmo dhanurmadhye dvābhyāṃ cicheda bhārata /
MBh, 6, 109, 28.2 kṣurapreṇa sutīkṣṇena cicheda kṛtahastavat //
MBh, 6, 109, 37.2 paṭṭiśaṃ ca tribhir bāṇaiścicheda tilakāṇḍavat //
MBh, 6, 109, 39.1 śaktiṃ cicheda sahasā bhagadatteritāṃ raṇe /
MBh, 6, 112, 4.2 dvidhā cicheda te putraḥ kṣurapreṇa mahārathaḥ //
MBh, 6, 112, 32.1 kausalyasya punaścāpi dhanuścicheda phālguṇiḥ /
MBh, 6, 112, 51.1 tāṃ droṇo navabhir bāṇaiś cicheda yudhi bhārata /
MBh, 6, 114, 24.2 tad apyasya śitair bhallaistribhiścicheda phalgunaḥ //
MBh, 6, 114, 25.2 dhanur bhīṣmasya cicheda savyasācī paraṃtapaḥ //
MBh, 6, 114, 28.1 tasya cicheda tāṃ śaktiṃ pañcadhā pañcabhiḥ śaraiḥ /
MBh, 6, 114, 49.1 evam asya dhanūṃṣyājau cicheda subahūnyapi /
MBh, 7, 13, 59.2 cichedāthāsinā kārṣṇiścarmaṇā saṃrurodha ca //
MBh, 7, 17, 12.2 anāgatānyeva śaraiścichedāśuparākramaḥ //
MBh, 7, 17, 19.2 cicheda taṃ caiva punaḥ śaravarṣair avākirat //
MBh, 7, 17, 21.2 pratyavidhyad dhvajāṃścaiṣāṃ bhallaiścicheda kāñcanān //
MBh, 7, 20, 16.2 ardhacandreṇa cicheda śirastasya mahātmanaḥ //
MBh, 7, 25, 13.2 bhallābhyāṃ kārmukaṃ caiva kṣipraṃ cicheda pāṇḍavaḥ //
MBh, 7, 25, 17.2 śiraścicheda bhallena kṣiprakārī vṛkodaraḥ //
MBh, 7, 27, 25.2 aprāptam eva cicheda bhagadattasya vīryavān //
MBh, 7, 31, 54.2 teṣāṃ trayāṇāṃ cāpāni cicheda viśikhaistribhiḥ //
MBh, 7, 36, 11.1 tānyantarikṣe cicheda pautrastava śitaiḥ śaraiḥ /
MBh, 7, 42, 10.2 cicheda prahasan rājā dharmaputraḥ pratāpavān //
MBh, 7, 43, 5.2 vṛṣasenasya yantāraṃ hatvā cicheda kārmukam //
MBh, 7, 43, 13.2 sakuṇḍalāni sragvīṇi kruddhaścicheda phālguniḥ //
MBh, 7, 44, 26.2 śirāṃsi ca śitair bhallaisteṣāṃ cicheda phālguniḥ //
MBh, 7, 66, 12.3 droṇaḥ śarair asaṃbhrānto jyāṃ cichedāśu vīryavān //
MBh, 7, 67, 62.2 tasya pārtho dhanuśchittvā ketuṃ cicheda māriṣa //
MBh, 7, 68, 64.2 cichedendradhvajākārau śiraścānyena patriṇā //
MBh, 7, 72, 31.1 taṃ caturdaśabhir bāṇair bāṇaṃ cicheda sātyakiḥ /
MBh, 7, 73, 33.1 tato droṇasya dāśārhaḥ śarāṃścicheda saṃyuge /
MBh, 7, 73, 34.2 sajyaṃ cakāra taccāśu cichedāsya sa sātyakiḥ //
MBh, 7, 73, 35.2 sajyaṃ sajyaṃ punaścāsya cicheda niśitaiḥ śaraiḥ //
MBh, 7, 74, 21.2 cicheda samare tūrṇaṃ dhvajau ca kanakojjvalau //
MBh, 7, 74, 23.2 cicheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ //
MBh, 7, 78, 21.4 tān asyāstreṇa cicheda drauṇiḥ sarvāstraghātinā //
MBh, 7, 79, 24.2 śalyasya saśaraṃ cāpaṃ muṣṭau cicheda vīryavān //
MBh, 7, 81, 22.2 cicheda sahasā dhanvī dhanustasya mahātmanaḥ //
MBh, 7, 81, 27.2 cicheda samare vīrastad adbhutam ivābhavat //
MBh, 7, 81, 35.2 kṣurapreṇa ca tīkṣṇena cichedāsya mahad dhanuḥ //
MBh, 7, 81, 40.1 dhanuścaikena bāṇena cichedendradhvajopamam /
MBh, 7, 81, 40.2 ketum ekena cicheda pāṇḍavaṃ cārdayat tribhiḥ //
MBh, 7, 82, 3.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 7, 82, 14.2 dvidhā cicheda bhallena prahasann iva bhārata //
MBh, 7, 82, 23.2 cicheda sāratheḥ kāyācchiro jvalitakuṇḍalam //
MBh, 7, 90, 28.2 dhanuścicheda samare prahasann iva bhārata //
MBh, 7, 91, 36.2 jalasaṃdhasya cicheda vivyādha ca tribhiḥ śaraiḥ //
MBh, 7, 91, 43.2 sāṅgadau jalasaṃdhasya cicheda prahasann iva //
MBh, 7, 91, 45.2 kṣureṇāsya tṛtīyena śiraścicheda sātyakiḥ //
MBh, 7, 92, 14.2 dhanuścicheda sahasā kṣurapreṇa hasann iva /
MBh, 7, 92, 20.2 prahasaṃścāsya cicheda kārmukaṃ ripubhīṣaṇam //
MBh, 7, 93, 6.2 dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ cicheda paramāstravit //
MBh, 7, 93, 14.2 dhanuścicheda samare mādhavasya mahātmanaḥ //
MBh, 7, 93, 22.2 ardhacandreṇa cicheda rathaśaktyā ca sārathim //
MBh, 7, 94, 8.2 anāgatān eva tu tān pṛṣatkāṃś cicheda bāṇaiḥ śinipuṃgavo 'pi //
MBh, 7, 94, 14.2 sudarśanasyāpi śinipravīraḥ kṣureṇa cicheda śiraḥ prasahya //
MBh, 7, 99, 19.2 cicheda śatadhā rājanniśitaiḥ kaṅkapatribhiḥ //
MBh, 7, 99, 24.3 cicheda viśikhaistīkṣṇaistathobhau pārṣṇisārathī //
MBh, 7, 100, 33.2 bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa //
MBh, 7, 101, 8.2 ekaikaṃ daśabhir bāṇair yudhi cicheda hṛṣṭavat //
MBh, 7, 101, 27.2 cicheda rājño balino yatamānasya saṃyuge //
MBh, 7, 101, 34.2 śaktiṃ cicheda sahasā kṛtahasto mahābalaḥ //
MBh, 7, 101, 59.2 ardhacandreṇa cicheda droṇasya saśaraṃ dhanuḥ //
MBh, 7, 102, 93.2 dvidhā cicheda tāṃ bhīmastad adbhutam ivābhavat //
MBh, 7, 104, 18.3 cicheda bahudhā rājan darśayan pāṇilāghavam //
MBh, 7, 104, 20.1 cicheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ /
MBh, 7, 105, 31.1 hayeṣu patiteṣvasya cicheda parameṣuṇā /
MBh, 7, 106, 43.2 cicheda bahubhir bhallair asaṃprāptān vṛkodaraḥ //
MBh, 7, 106, 51.2 cicheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca //
MBh, 7, 108, 23.2 śaktiṃ viyati cicheda bhīmaḥ saptabhir āśugaiḥ //
MBh, 7, 108, 27.1 tān pāṇḍuputraścicheda navabhir nataparvabhiḥ /
MBh, 7, 108, 33.1 tasya bhīmaḥ punaścāpaṃ muṣṭau cicheda māriṣa /
MBh, 7, 111, 5.2 dhanuścicheda bhallena sūtaputrasya māriṣa //
MBh, 7, 114, 46.2 dhvajaṃ cicheda rādheyaḥ patākāśca nyapātayat //
MBh, 7, 114, 48.2 āpatantīṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ //
MBh, 7, 114, 67.1 tad asya sarvaṃ cicheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ /
MBh, 7, 114, 88.1 tam antarikṣe nārācaṃ drauṇiścicheda patriṇā /
MBh, 7, 115, 14.2 anāgatān eva tu tān pṛṣatkāṃś cicheda bāṇaiḥ śinipuṃgavo 'pi //
MBh, 7, 120, 32.1 cicheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām /
MBh, 7, 120, 33.1 śirāṃsi ca mahābāhuścicheda niśitaiḥ śaraiḥ /
MBh, 7, 120, 34.2 kṣuraiścicheda bībhatsur dvidhaikaikaṃ tridhaiva ca //
MBh, 7, 120, 67.1 tam āpatantaṃ vegena drauṇiścicheda sāyakam /
MBh, 7, 121, 13.2 yugapat tasya cicheda śarābhyāṃ saindhavasya ha /
MBh, 7, 128, 26.2 bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa //
MBh, 7, 130, 27.2 tām antarikṣe cicheda śakunistailapāyinā //
MBh, 7, 131, 46.2 dhvajam ekena bāṇena cichedāñjanaparvaṇaḥ //
MBh, 7, 131, 47.2 dhanur ekena cicheda caturbhiścaturo hayān //
MBh, 7, 131, 93.2 drauṇihastasthitaṃ cāpaṃ cichedāśu ghaṭotkacaḥ //
MBh, 7, 137, 15.2 ardhacandreṇa cicheda mādhavasya mahad dhanuḥ //
MBh, 7, 137, 18.1 tato 'pareṇa bhallena dhvajaṃ cicheda kāñcanam /
MBh, 7, 137, 20.2 dhanuścicheda samare kṣurapreṇa śitena ha //
MBh, 7, 137, 26.2 dvidhā cicheda samare prahasann iva kauravaḥ //
MBh, 7, 137, 28.2 dhanuścicheda bhallena hastāvāpaṃ ca pañcabhiḥ //
MBh, 7, 137, 38.3 yudhiṣṭhirasya cicheda dhvajaṃ kārmukam eva ca //
MBh, 7, 140, 25.2 dhanuścicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 7, 140, 37.2 dvidhā cicheda hārdikyaḥ kṛtahastaḥ smayann iva //
MBh, 7, 141, 7.2 dhanuścicheda samare kauravyasya mahātmanaḥ //
MBh, 7, 141, 10.2 dhanuścicheda bhallena sutīkṣṇena hasann iva //
MBh, 7, 141, 49.1 tad apyasya dhanuḥ kṣipraṃ cicheda laghuhastavat /
MBh, 7, 141, 52.1 aprāptām eva tāṃ śaktiṃ tridhā cicheda kauravaḥ /
MBh, 7, 142, 3.2 sajyaṃ cāsya dhanuḥ śīghraṃ cicheda laghuhastavat //
MBh, 7, 142, 39.2 navabhiśca śitair bāṇaiścicheda dhvajam ucchritam //
MBh, 7, 142, 40.2 dhanur ekena cicheda caturbhiścaturo hayān /
MBh, 7, 143, 6.1 tato 'sya niśitair bāṇair dhvajaṃ cicheda nākuliḥ /
MBh, 7, 143, 11.2 ardhacandreṇa cicheda cāpaṃ ratnavibhūṣitam //
MBh, 7, 143, 36.2 cicheda tilaśaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 143, 38.1 kṣurapreṇa dhanustasya cicheda kṛtahastavat /
MBh, 7, 144, 21.2 ardhacandreṇa cicheda sajyaṃ saviśikhaṃ tadā //
MBh, 7, 144, 23.1 tām āpatantīṃ cicheda śikhaṇḍī bahubhiḥ śaraiḥ /
MBh, 7, 145, 7.2 cichedānyena bhallena dhanur asya mahāprabham //
MBh, 7, 145, 13.2 karṇo dvādaśadhā rājaṃścicheda kṛtahastavat //
MBh, 7, 145, 42.2 sahastāvāpadhanuṣī tayościcheda sātvataḥ //
MBh, 7, 146, 21.2 cicheda samare rājan preṣitāṃstanayena te //
MBh, 7, 146, 22.2 cicheda rabhaso yuddhe tava putrasya māriṣa //
MBh, 7, 146, 42.2 cicheda dhanuṣastūrṇaṃ jyāṃ śareṇa śitena ha //
MBh, 7, 148, 12.2 bāhū cicheda vai karṇaḥ śiraścaiva sakuṇḍalam //
MBh, 7, 148, 13.1 ūrū cicheda cānyasya gajasthasya viśāṃ pate /
MBh, 7, 150, 78.2 karṇahastasthitaṃ cāpaṃ cichedāśu ghaṭotkacaḥ //
MBh, 7, 152, 26.3 cicheda kāṃścit samare tvarayā kāṃścid agrahīt //
MBh, 7, 152, 38.2 dhanuścicheda bhīmasya rākṣasendraḥ pratāpavān //
MBh, 7, 164, 45.2 dhanuḥ śarāṃśca cicheda sūtaṃ cābhyahanaccharaiḥ //
MBh, 7, 164, 124.1 taṃ śaraṃ śatadhā cāsya droṇaścicheda sāyakaiḥ /
MBh, 7, 164, 126.2 bhallena śitadhāreṇa cichedāsya mahad dhanuḥ //
MBh, 7, 164, 153.1 taṃ śarair daśabhistīkṣṇaiścicheda śinipuṃgavaḥ /
MBh, 7, 171, 57.2 cicheda yugapad drauṇiḥ pañcaviṃśatisāyakān //
MBh, 8, 9, 29.1 kekayasya tataś carma dvidhā cicheda sātvataḥ /
MBh, 8, 9, 29.2 sātyakeś ca tathaivāsau carma cicheda pārthivaḥ //
MBh, 8, 9, 31.2 apahastena cicheda śaineyas tvarayānvitaḥ //
MBh, 8, 10, 5.2 dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 8, 10, 11.2 śatrusaṃvaraṇaṃ kṛtvā dvidhā cicheda kārmukam //
MBh, 8, 10, 21.2 dvidhā cicheda samare prativindhyo hasann iva //
MBh, 8, 12, 6.2 pāṇīn aratnīn asakṛd bhallaiś cicheda pāṇḍavaḥ //
MBh, 8, 12, 27.2 cichedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ //
MBh, 8, 12, 56.2 cicheda pārtho dviṣatāṃ pramuktair bāṇaiḥ sthitānām aparāṅmukhānām //
MBh, 8, 14, 4.2 cichedāmitravīrāṇāṃ samare pratiyudhyatām //
MBh, 8, 15, 23.2 dhanurjyāṃ vitatāṃ pāṇḍyaś cichedādityavarcasaḥ //
MBh, 8, 17, 17.1 tathārdhacandreṇa śiras tasya cicheda pāṇḍavaḥ /
MBh, 8, 17, 38.2 khaḍgena śitadhāreṇa dvidhā cicheda kauravaḥ //
MBh, 8, 17, 65.2 athāsya dhanuṣaḥ koṭiṃ punaś cicheda māriṣa //
MBh, 8, 17, 67.2 cicheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ //
MBh, 8, 18, 6.2 athāsya samare kruddho dhvajaṃ cicheda kāñcanam //
MBh, 8, 18, 9.2 śiraś cicheda sahasā yantur bharatasattama //
MBh, 8, 18, 19.1 tāñ śarāñ śakunis tūrṇaṃ cichedānyaiḥ patatribhiḥ /
MBh, 8, 18, 30.2 tān āpatata evāśu cicheda paramāsinā //
MBh, 8, 18, 32.1 cicheda tāṃś ca khaḍgena śikṣayā ca balena ca /
MBh, 8, 18, 33.2 kṣurapreṇa sutīkṣṇena khaḍgaṃ cicheda suprabham //
MBh, 8, 18, 63.2 dhanur ekena cicheda hasan rājan mahārathaḥ //
MBh, 8, 19, 20.2 mitradevasya cicheda kṣurapreṇa mahāyaśāḥ /
MBh, 8, 20, 11.2 śilāśitena bhallena dhanuś cicheda saṃyuge /
MBh, 8, 20, 13.1 duryodhanasya cicheda dhvajaṃ kārmukam eva ca /
MBh, 8, 20, 22.2 tribhiś cicheda sahasā taṃ ca vivyādha saptabhiḥ //
MBh, 8, 21, 19.2 hatvā saptabhir ekaikaṃ chatraṃ cicheda patriṇā //
MBh, 8, 21, 21.2 kṛpasyāpi tathātyugraṃ dhanuś cicheda pāṇḍavaḥ //
MBh, 8, 32, 12.2 cicheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ //
MBh, 8, 32, 53.2 tam asya karṇaś cicheda tribhiś cainam atāḍayat //
MBh, 8, 32, 58.2 cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ //
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 32, 63.2 dhanuś cicheda bhallena jaghānāśvāṃś ca saptabhiḥ /
MBh, 8, 33, 27.2 prahasya puruṣendrasya śaraiś cicheda kārmukam //
MBh, 8, 33, 32.1 tāṃ jvalantīm ivākāśe śaraiś cicheda saptabhiḥ /
MBh, 8, 33, 34.2 dhvajaṃ cicheda bhallena tribhir vivyādha pāṇḍavam /
MBh, 8, 33, 34.3 iṣudhī cāsya cicheda rathaṃ ca tilaśo 'chinat //
MBh, 8, 34, 33.1 tasya karṇo dhanurmadhye dvidhā cicheda patriṇā /
MBh, 8, 38, 18.2 cicheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ //
MBh, 8, 38, 25.1 athāsya saśaraṃ cāpaṃ punaś cicheda māriṣa /
MBh, 8, 39, 16.2 śrutakīrtes tathā cāpaṃ cicheda niśitaiḥ śaraiḥ //
MBh, 8, 39, 19.2 drauṇiś cicheda vihasan vivyādha ca śarais tribhiḥ //
MBh, 8, 40, 8.2 kṣureṇa sahadevasya dhvajaṃ cicheda kāñcanam //
MBh, 8, 40, 24.2 kṣurapreṇa sutīkṣṇena rājā cicheda saṃyuge //
MBh, 8, 40, 30.2 dhṛṣṭadyumnasya bhallena kruddhaś cicheda kārmukam //
MBh, 8, 40, 34.2 dhanuś cicheda bhallena jātarūpapariṣkṛtam //
MBh, 8, 40, 35.2 bhallaiś cicheda navabhiḥ putrasya tava pārṣataḥ //
MBh, 8, 42, 13.2 cicheda saptadhā rājañ śaineyaḥ kṛtahastavat //
MBh, 8, 42, 33.1 dhṛṣṭadyumno 'pi samare drauṇeś cicheda kārmukam /
MBh, 8, 42, 36.2 cicheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ /
MBh, 8, 44, 28.2 śaraiś cicheda putras te tribhir eva viśāṃ pate //
MBh, 8, 44, 30.1 tataḥ sa pārṣataḥ kruddho dhanuś cicheda māriṣa /
MBh, 8, 44, 42.2 dhvajaṃ cicheda bhallena saubalasya hasann iva //
MBh, 8, 44, 43.2 vidārya kavacaṃ bhūyo dhvajaṃ cicheda kāñcanam //
MBh, 8, 45, 14.2 drauṇiś cicheda sahasā tata uccukruśur janāḥ //
MBh, 8, 51, 75.2 śrutvā karṇo vacaḥ krūraṃ tataś cicheda kārmukam //
MBh, 8, 54, 4.1 tataḥ śarān āpatato mahātmā cicheda bāṇais tapanīyapuṅkhaiḥ /
MBh, 8, 55, 51.2 cicheda śatadhā rājan kṛtahasto mahābalaḥ //
MBh, 8, 55, 52.2 dhanuś cicheda bhallena saubalasya hasann iva //
MBh, 8, 55, 55.1 dhvajam ekena cicheda chatraṃ dvābhyāṃ viśāṃ pate /
MBh, 8, 55, 62.2 dhvajaṃ cicheda bhallena tvaramāṇaḥ parākramī //
MBh, 8, 55, 64.2 dhanuś cicheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ //
MBh, 8, 56, 36.2 bāhūṃś ca vīro vīrāṇāṃ cicheda laghu ceṣubhiḥ //
MBh, 8, 56, 38.2 cicheda śatadhā karṇo yodhavratam anuṣṭhitaḥ //
MBh, 8, 57, 63.2 jaghāna cāśvān kṛtavarmaṇaḥ śubhān dhvajaṃ ca cicheda tataḥ pratāpavān //
MBh, 8, 59, 12.2 cicheda niśitair bhallair ardhacandraiś ca phalgunaḥ //
MBh, 8, 60, 8.1 sa tasya cicheda śaraṃ śikhaṇḍī tribhis tribhiś ca pratutoda karṇam /
MBh, 8, 61, 1.3 cicheda bhīmasya dhanuḥ kṣureṇa ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat //
MBh, 8, 62, 19.1 tato dhvajaṃ sphāṭikacitrakambuṃ cicheda vīro nakulaḥ kṣureṇa /
MBh, 8, 62, 24.1 tato 'ntarikṣe nṛvarāśvanāgāṃś cicheda mārgān vicaran vicitrān /
MBh, 8, 62, 60.2 cicheda cāsyeṣvasanaṃ bhujau ca kṣuraiś caturbhiḥ śira eva cograiḥ //
MBh, 8, 64, 15.2 samaṃ ca cicheda parābhinac ca tāñ śarottamair dvādaśabhiś ca sūtajam //
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 8, 66, 53.2 tasya karṇaḥ śaraiḥ kruddhaś cicheda jyāṃ sutejanaiḥ //
MBh, 9, 9, 27.2 dhanuścicheda rājendra satyasenasya pāṇḍavaḥ //
MBh, 9, 9, 30.2 cicheda prahasan yuddhe kṣurapreṇa mahārathaḥ //
MBh, 9, 9, 32.2 cicheda tarasā yuddhe tata uccukruśur janāḥ //
MBh, 9, 9, 36.2 pṛthak śarābhyāṃ cicheda kṛtahastaḥ pratāpavān //
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 12, 21.2 sātyakiprahitaṃ śalyo bhallaiścicheda tomaram //
MBh, 9, 12, 22.2 dvidhā cicheda samare kṛtahastaḥ pratāpavān //
MBh, 9, 12, 24.1 śarābhyāṃ ca śataghnīṃ tāṃ rājñaścicheda bhārata /
MBh, 9, 13, 29.2 cicheda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ //
MBh, 9, 14, 19.2 madreśvaraḥ kṣurapreṇa tadā cicheda māriṣa /
MBh, 9, 14, 24.1 athāsya saśaraṃ cāpaṃ muṣṭau cicheda māriṣa /
MBh, 9, 15, 38.2 cichedādiśya saṃgrāme dhvajaṃ hemavibhūṣitam //
MBh, 9, 15, 48.2 cicheda yodhānniśitaiḥ śaraiḥ śatasahasraśaḥ //
MBh, 9, 16, 5.1 bāhūṃścicheda ca tathā sāyudhān ketanāni ca /
MBh, 9, 16, 20.2 dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś cicheda cāpaṃ kurupuṃgavasya //
MBh, 9, 16, 61.2 kārmukaṃ cāsya cicheda kṣurābhyāṃ dhvajam eva ca //
MBh, 9, 16, 72.2 cāpam ekena cicheda hārdikyo nataparvaṇā //
MBh, 9, 21, 10.3 dhanuścicheda bhallena sahadevasya māriṣa //
MBh, 9, 26, 37.2 śiraścicheda prahasaṃstaptakuṇḍalabhūṣaṇam //
MBh, 9, 27, 24.3 dhanuścicheda ca śaraiḥ saubalasya hasann iva //
MBh, 9, 27, 33.2 sahadevo mahārāja dhanuścicheda saṃyuge //
MBh, 9, 27, 35.2 dvidhā cicheda samare saubalasya hasann iva //
MBh, 9, 27, 38.2 tridhā cicheda samare sahadevo hasann iva //
MBh, 9, 28, 4.2 bhallaiścicheda bībhatsuḥ śirāṃsyapi hayān api //
MBh, 9, 42, 31.2 cichedāsya śiro rājann apāṃ phenena vāsavaḥ //
MBh, 10, 8, 60.2 śikhaṇḍinaṃ samāsādya dvidhā cicheda so 'sinā //
MBh, 10, 8, 111.1 madhyakāyānnarān anyāṃścichedānyāṃśca karṇataḥ /
MBh, 12, 136, 83.2 cicheda pāśānnṛpate kālākāṅkṣī śanaiḥ śanaiḥ //
MBh, 12, 136, 115.1 tataścicheda taṃ tantuṃ mārjārasya sa mūṣakaḥ /
MBh, 14, 29, 11.2 cicheda sahasā rāmo bāhuśākham iva drumam //
MBh, 14, 73, 13.2 cicheda pāṇḍavo rājaṃste bhūmau nyapataṃstadā //
MBh, 14, 74, 14.2 dvidhā tridhā ca cicheda kha eva khagamaistadā //
MBh, 14, 77, 14.2 cicheda niśitair bāṇair antaraiva dhanaṃjayaḥ //
MBh, 14, 85, 5.1 tataḥ śirāṃsi dīptāgraisteṣāṃ cicheda pāṇḍavaḥ /
MBh, 16, 4, 27.2 abhidrutya śiraḥ kruddhaścicheda kṛtavarmaṇaḥ //
Rāmāyaṇa
Rām, Ār, 3, 14.2 dvābhyāṃ śarābhyāṃ cicheda rāmaḥ śastrabhṛtāṃ varaḥ //
Rām, Ār, 17, 21.2 uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ //
Rām, Ār, 19, 17.2 tāvadbhir eva cicheda śaraiḥ kāñcanabhūṣaṇaiḥ //
Rām, Ār, 24, 24.2 jahāra samare prāṇāṃś cicheda ca śirodharān //
Rām, Ār, 25, 7.2 dvābhyāṃ śarābhyāṃ cicheda sahastābharaṇau bhujau //
Rām, Ār, 25, 14.1 mahākapālasya śiraś cicheda raghunandanaḥ /
Rām, Ār, 26, 15.2 rāmaś cicheda bāṇena dhvajaṃ cāsya samucchritam //
Rām, Ār, 27, 14.2 kharaś cicheda rāmasya darśayan pāṇilāghavam //
Rām, Ār, 27, 20.2 cicheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam //
Rām, Ār, 27, 27.2 ṣaṣṭhena ca śiraḥ saṃkhye cicheda kharasāratheḥ //
Rām, Ār, 28, 27.2 antarikṣagatāṃ rāmaś cicheda bahudhā śaraiḥ //
Rām, Ār, 66, 6.2 cicheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ //
Rām, Ki, 35, 3.2 cicheda vimadaś cāsīt sugrīvo vānareśvaraḥ //
Rām, Su, 1, 110.2 pakṣāṃścicheda vajreṇa tatra tatra sahasraśaḥ //
Rām, Su, 42, 13.1 sālaṃ caturbhiścicheda vānaraṃ pañcabhir bhuje /
Rām, Su, 56, 15.2 cicheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ //
Rām, Yu, 33, 27.2 kruddhaścaturbhiścicheda ghorair agniśikhopamaiḥ //
Rām, Yu, 33, 34.2 śiraścicheda samare nikumbhasya ca sāratheḥ //
Rām, Yu, 47, 94.2 tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś cicheda bāṇair niśitāgradhāraiḥ //
Rām, Yu, 47, 96.2 kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca cicheda na cukṣubhe ca //
Rām, Yu, 47, 99.2 punaśca saṃjñāṃ pratilabhya kṛcchrāccicheda cāpaṃ tridaśendraśatroḥ //
Rām, Yu, 47, 130.2 tenārkavarṇaṃ sahasā kirīṭaṃ cicheda rakṣo'dhipater mahātmā //
Rām, Yu, 55, 117.2 dvāvardhacandrau niśitau pragṛhya cicheda pādau yudhi rākṣasasya //
Rām, Yu, 59, 39.2 atikāyo mahātejāś cichedāstravidāṃ varaḥ //
Rām, Yu, 59, 66.2 ardhacandreṇa cicheda lakṣmaṇaḥ paravīrahā //
Rām, Yu, 59, 68.2 tān aprāptāñ śaraistīkṣṇaiścicheda bharatānujaḥ //
Rām, Yu, 63, 21.1 sa cicheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ /
Rām, Yu, 63, 32.2 kumbhakarṇātmajaḥ śrīmāṃścicheda niśitaiḥ śaraiḥ //
Rām, Yu, 66, 21.1 tāñ śarāñ śaravarṣeṇa rāmaścicheda naikadhā /
Rām, Yu, 66, 28.1 tataḥ kruddho mahābāhur dhanuścicheda rakṣasaḥ /
Rām, Yu, 66, 31.2 bāṇaistu tribhir ākāśe śūlaṃ cicheda rāghavaḥ //
Rām, Yu, 86, 3.1 keṣāṃcid iṣubhir bāhūn skandhāṃścicheda rākṣasaḥ /
Rām, Yu, 87, 21.1 tāñ śaraughāṃstato bhallaistīkṣṇaiścicheda rāghavaḥ /
Rām, Yu, 88, 9.1 tāni cicheda bāṇaughaiścakrāṇi tu sa rāghavaḥ /
Rām, Yu, 88, 14.2 dhvajaṃ manuṣyaśīrṣaṃ tu tasya cicheda naikadhā //
Rām, Yu, 88, 16.1 tasya bāṇaiśca cicheda dhanur gajakaropamam /
Rām, Yu, 88, 20.1 aprāptām eva tāṃ bāṇaistribhiścicheda lakṣmaṇaḥ /
Rām, Yu, 114, 17.1 pragṛhya khaḍgaṃ cicheda karṇanāse mahābalaḥ /
Rām, Utt, 7, 8.2 cicheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ //
Rām, Utt, 7, 26.2 cicheda yantur aśvāśca bhrāntāstasya tu rakṣasaḥ //
Rām, Utt, 61, 10.2 tribhiścaturbhir ekaikaṃ cicheda nataparvabhiḥ //
Rām, Utt, 67, 4.2 niṣkṛṣya kośād vimalaṃ śiraścicheda rāghavaḥ //
Saundarānanda
SaundĀ, 17, 57.1 cicheda kārtsnyena tataḥ sa pañca prajñāsinā bhāvanayeritena /
Agnipurāṇa
AgniPur, 10, 14.2 rāmo 'tha kumbhakarṇasya bāhū cicheda sāyakaiḥ //
AgniPur, 10, 24.2 tasya dhvajaṃ sa cicheda rathamaśvāṃś ca sārathim //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 281.2 cicheda guḍikāṃ śaśvat śaṅkhasphaṭikamaṇḍanam //
Harivaṃśa
HV, 12, 19.3 cicheda saṃśayaṃ bhīṣma sa tu deveśvaro mama //
Kumārasaṃbhava
KumSaṃ, 7, 16.2 tadānanaśrīr alakaiḥ prasiddhaiś cicheda sādṛśyakathāprasaṅgam //
Liṅgapurāṇa
LiPur, 1, 35, 9.3 cicheda vajreṇa ca taṃ dadhīcaṃ balavān kṣupaḥ //
LiPur, 1, 100, 18.2 cicheda ca śirastasya śakrasya bhagavānprabhoḥ //
LiPur, 1, 100, 31.2 śārṅgakoṭiprasaṅgād vai cicheda ca śiraḥ prabhoḥ //
LiPur, 1, 100, 37.2 cicheda ca śirastasya dadāhāgnau dvijottamāḥ //
Matsyapurāṇa
MPur, 7, 57.1 cicheda vṛtrahantā vai punastadudare sthitaḥ /
MPur, 138, 46.1 yajñopavītam ādāya cicheda ca nanāda ca /
MPur, 150, 5.1 cicheda śaravarṣeṇa grasano dānaveśvaraḥ /
MPur, 150, 57.2 cicheda jyāmathaikena tailadhautena dānavaḥ //
MPur, 150, 62.1 cicheda laghusaṃdhāno dhaneśasyātipauruṣāt /
MPur, 150, 68.2 cicheda śataśo daityo hyākhuḥ snigdhamivāmbaram //
MPur, 150, 77.2 cicheda bāṇajālaṃ tadardhacandraiḥ śitaistataḥ //
MPur, 150, 78.2 sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ //
MPur, 150, 90.1 cicheda ripuvaktrāṇi vicitrāṇi samantataḥ /
MPur, 150, 120.1 cichedāsya śaravrātānsvaśarair atilāghavāt /
MPur, 150, 194.2 tena cakreṇa so'śvibhyāṃ cicheda rathakūbaram //
MPur, 150, 229.2 cicheda tilaśaḥ kruddho darśayanpāṇilāghavam //
MPur, 151, 15.1 cichedātha dhanurviṣṇornimirbhallena dānavaḥ /
MPur, 151, 15.2 saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ //
MPur, 151, 18.1 tāmaprāptāṃ nimirbāṇaiścicheda tilaśo raṇe /
MPur, 153, 76.1 tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā /
MPur, 153, 80.1 cicheda daśadhākāśe śarairagniśikhopamaiḥ /
MPur, 153, 175.1 cicheda puṅkhadeśeṣu svake sthāne ca lāghavāt /
MPur, 153, 181.2 cakāra varmajātāni cicheda ca dhanūṃṣi tu /
Viṣṇupurāṇa
ViPur, 1, 21, 38.1 vajrapāṇir mahāgarbhaṃ taṃ cichedātha saptadhā /
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
ViPur, 5, 29, 17.1 tāṃścicheda hariḥ pāśānkṣiptvā cakraṃ sudarśanam /
ViPur, 5, 30, 56.2 cicheda līlayaiveśo jagatāṃ madhusūdanaḥ //
ViPur, 5, 33, 32.2 kṛṣṇaścicheda bāṇaistān bāṇena prahitānśarān /
Bhāgavatapurāṇa
BhāgPur, 4, 23, 11.2 jñānaṃ viraktimadabhūnniśitena yena cicheda saṃśayapadaṃ nijajīvakośam //
Bhāratamañjarī
BhāMañj, 1, 106.2 hariścakreṇa cicheda kaṇṭhaprāptāmṛtaṃ śiraḥ //
BhāMañj, 1, 604.2 cicheda tadruṣā tasmai viṣānnaṃ kauravo dadau //
BhāMañj, 1, 1368.2 pāṇḍavo 'pi tamālokya pucchaṃ cicheda kovidaḥ //
BhāMañj, 6, 250.2 vṛṣṭimabhyudgatāṃ ghorāṃ cichedāśu vṛkodaraḥ //
BhāMañj, 6, 413.2 saubhadrastāmasīṃ māyāṃ cichedārkāstratejasā //
BhāMañj, 7, 121.2 chattraṃ dhvajaṃ kārmukaṃ ca bhallaiścicheda nirvyathaḥ //
BhāMañj, 7, 187.1 bṛhadbalasya cicheda bhallenākulakuṇḍalam /
BhāMañj, 7, 203.2 tataścicheda pārśvena karṇastasyānataṃ dhanuḥ //
BhāMañj, 7, 351.2 cicheda bāṇairmarmāṇi chattrāṇi ca dhanūṃṣi ca //
BhāMañj, 7, 388.2 cicheda jalasaṃdhasya śakrāyudhanibhaṃ dhanuḥ //
BhāMañj, 7, 486.2 prāhiṇotsūtaputrāya śaraiścicheda tāṃśca saḥ //
BhāMañj, 7, 495.2 dūrādalakṣito drauṇiścichedāśu patatribhiḥ //
BhāMañj, 7, 666.2 alāyudhasyāśu śiraścicheda ca ghaṭotkacaḥ //
BhāMañj, 8, 11.2 bhallaiḥ śirāṃsi cicheda labdhalakṣyaḥ prahāriṇām //
BhāMañj, 8, 173.2 bhujau śiraśca cicheda kamalākamalopamam //
BhāMañj, 8, 184.2 prayujyamānamasakṛccicheda śaramaṇḍalam //
BhāMañj, 8, 198.2 varma cicheda karṇasya śaraiścāpūrayadvapuḥ //
BhāMañj, 8, 201.1 hatvā tamastraṃ rādheyo jyāṃ cicheda kirīṭinaḥ /
BhāMañj, 9, 43.2 rohaṇādrerivottuṅgaṃ śṛṅgaṃ cicheda dharmajaḥ //
BhāMañj, 11, 50.2 iti bruvāṇānkhaḍgena drauṇiścicheda tānkrudhā //
BhāMañj, 13, 540.1 śanaiḥ śanairmuṣiko 'tha cicheda snāyubandhanam /
BhāMañj, 14, 156.2 aprāptāneva cicheda śaraiścitrāṅgadāsutaḥ //
Hitopadeśa
Hitop, 3, 103.6 ity uktvā putrasya śiraś cicheda /
Hitop, 3, 103.9 ity ālocyātmanaḥ śiraś cicheda /
Hitop, 4, 21.1 ity ālocya sa kulīrakas tasya bakasya grīvāṃ cicheda /
Kathāsaritsāgara
KSS, 3, 1, 51.2 cicheda pāpasya kapirnigrahajña iva krudhā //
KSS, 3, 4, 174.2 pravrājakasya cicheda khaḍgena sa vidūṣakaḥ //
KSS, 3, 4, 282.1 vidūṣakaśca cicheda dhāvitvā tasya taṃ krudhā /
KSS, 3, 4, 304.1 cicheda tāṃ sa jaṅghāṃ ca tasya khaḍgena tatkṣaṇam /
KSS, 3, 5, 110.2 rāhor iva sa cicheda pārasīkapateḥ śiraḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
Skandapurāṇa
SkPur, 7, 33.1 yatra cāpi śirastasya cicheda bhuvaneśvaraḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 31.1 hiraṇyanetrasya śiro jvalantaṃ cicheda daityāṃśca dadāha duṣṭān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 46.1 dānave 'dhiṣṭhite yuddhe śaraiścicheda sāyakān /