UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9438
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi / (1.2)
Par.?
striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati // (1.3)
Par.?
alaṃkārāśca chatraṃ ca dhvajāśca kavacāni ca / (2.1)
Par.?
hriyamāṇānyadṛśyanta rakṣobhiḥ subhayānakaiḥ // (2.2)
Par.?
taccāgnidattaṃ kṛṣṇasya vajranābham ayasmayam / (3.1)
Par.?
divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā // (3.2)
Par.?
yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya / (4.1)
Par.?
te sāgarasyopariṣṭhād avartan manojavāścaturo vājimukhyāḥ // (4.2)
Par.?
tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām / (5.1)
Par.?
uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā // (5.2)
Par.?
tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ / (6.1)
Par.?
sāntaḥpurāstadā tīrthayātrām aicchannararṣabhāḥ // (6.2)
Par.?
tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ / (7.1)
Par.?
bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśaḥ // (7.2)
Par.?
tataḥ sīdhuṣu saktāśca niryayur nagarād bahiḥ / (8.1)
Par.?
yānair aśvair gajaiścaiva śrīmantastigmatejasaḥ // (8.2)
Par.?
tataḥ prabhāse nyavasan yathoddeśaṃ yathāgṛham / (9.1)
Par.?
prabhūtabhakṣyapeyāste sadārā yādavāstadā // (9.2)
Par.?
niviṣṭāṃstānniśamyātha samudrānte sa yogavit / (10.1)
Par.?
jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ // (10.2)
Par.?
taṃ prasthitaṃ mahātmānam abhivādya kṛtāñjalim / (11.1)
Par.?
jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ // (11.2)
Par.?
tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ / (12.1)
Par.?
apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī // (12.2)
Par.?
brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām / (13.1)
Par.?
tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam // (13.2)
Par.?
tatastūryaśatākīrṇaṃ naṭanartakasaṃkulam / (14.1)
Par.?
prāvartata mahāpānaṃ prabhāse tigmatejasām // (14.2)
Par.?
kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā / (15.1)
Par.?
apibad yuyudhānaśca gado babhrustathaiva ca // (15.2)
Par.?
tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ / (16.1)
Par.?
abravīt kṛtavarmāṇam avahasyāvamanya ca // (16.2)
Par.?
kaḥ kṣatriyo manyamānaḥ suptān hanyānmṛtān iva / (17.1)
Par.?
na tanmṛṣyanti hārdikya yādavā yat tvayā kṛtam // (17.2)
Par.?
ityukte yuyudhānena pūjayāmāsa tad vacaḥ / (18.1)
Par.?
pradyumno rathināṃ śreṣṭho hārdikyam avamanya ca // (18.2)
Par.?
tataḥ paramasaṃkruddhaḥ kṛtavarmā tam abravīt / (19.1)
Par.?
nirdiśann iva sāvajñaṃ tadā savyena pāṇinā // (19.2)
Par.?
bhūriśravāśchinnabāhur yuddhe prāyagatastvayā / (20.1)
Par.?
vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ // (20.2)
Par.?
iti tasya vacaḥ śrutvā keśavaḥ paravīrahā / (21.1)
Par.?
tiryak saroṣayā dṛṣṭyā vīkṣāṃcakre sa manyumān // (21.2)
Par.?
maṇiḥ syamantakaścaiva yaḥ sa satrājito 'bhavat / (22.1)
Par.?
tāṃ kathāṃ smārayāmāsa sātyakir madhusūdanam // (22.2)
Par.?
tacchrutvā keśavasyāṅkam agamad rudatī tadā / (23.1)
Par.?
satyabhāmā prakupitā kopayantī janārdanam // (23.2)
Par.?
tata utthāya sakrodhaḥ sātyakir vākyam abravīt / (24.1)
Par.?
pañcānāṃ draupadeyānāṃ dhṛṣṭadyumnaśikhaṇḍinoḥ // (24.2)
Par.?
eṣa gacchāmi padavīṃ satyena ca tathā śape / (25.1)
Par.?
sauptike ye ca nihatāḥ suptānena durātmanā // (25.2)
Par.?
droṇaputrasahāyena pāpena kṛtavarmaṇā / (26.1)
Par.?
samāptam āyur asyādya yaśaścāpi sumadhyame // (26.2)
Par.?
itīdam uktvā khaḍgena keśavasya samīpataḥ / (27.1)
Par.?
abhidrutya śiraḥ kruddhaścicheda kṛtavarmaṇaḥ // (27.2)
Par.?
tathānyān api nighnantaṃ yuyudhānaṃ samantataḥ / (28.1)
Par.?
abhyadhāvaddhṛṣīkeśo vinivārayiṣustadā // (28.2)
Par.?
ekībhūtāstataḥ sarve kālaparyāyacoditāḥ / (29.1)
Par.?
bhojāndhakā mahārāja śaineyaṃ paryavārayan // (29.2)
Par.?
tān dṛṣṭvā patatastūrṇam abhikruddhāñjanārdanaḥ / (30.1)
Par.?
na cukrodha mahātejā jānan kālasya paryayam // (30.2)
Par.?
te tu pānamadāviṣṭāścoditāścaiva manyunā / (31.1) Par.?
yuyudhānam athābhyaghnann ucchiṣṭair bhājanaistadā // (31.2)
Par.?
hanyamāne tu śaineye kruddho rukmiṇinandanaḥ / (32.1)
Par.?
tadantaram upādhāvanmokṣayiṣyañśineḥ sutam // (32.2)
Par.?
sa bhojaiḥ saha saṃyuktaḥ sātyakiścāndhakaiḥ saha / (33.1)
Par.?
bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ // (33.2)
Par.?
hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ / (34.1)
Par.?
erakāṇāṃ tadā muṣṭiṃ kopājjagrāha keśavaḥ // (34.2)
Par.?
tad abhūnmusalaṃ ghoraṃ vajrakalpam ayomayam / (35.1)
Par.?
jaghāna tena kṛṣṇastān ye 'sya pramukhato 'bhavan // (35.2)
Par.?
tato 'ndhakāśca bhojāśca śaineyā vṛṣṇayastathā / (36.1)
Par.?
jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ // (36.2)
Par.?
yasteṣām erakāṃ kaścijjagrāha ruṣito nṛpa / (37.1)
Par.?
vajrabhūteva sā rājann adṛśyata tadā vibho // (37.2)
Par.?
tṛṇaṃ ca musalībhūtam api tatra vyadṛśyata / (38.1)
Par.?
brahmadaṇḍakṛtaṃ sarvam iti tad viddhi pārthiva // (38.2)
Par.?
āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam / (39.1)
Par.?
tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham // (39.2)
Par.?
avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata / (40.1)
Par.?
mattāḥ paripatanti sma pothayantaḥ parasparam // (40.2)
Par.?
pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ / (41.1)
Par.?
nāsīt palāyane buddhir vadhyamānasya kasyacit // (41.2)
Par.?
taṃ tu paśyanmahābāhur jānan kālasya paryayam / (42.1)
Par.?
musalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ // (42.2)
Par.?
sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ / (43.1)
Par.?
pradyumnaṃ cāniruddhaṃ ca tataścukrodha bhārata // (43.2)
Par.?
gadaṃ vīkṣya śayānaṃ ca bhṛśaṃ kopasamanvitaḥ / (44.1)
Par.?
sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ // (44.2)
Par.?
taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ / (45.1)
Par.?
dārukaścaiva dāśārham ūcatur yannibodha tat // (45.2)
Par.?
bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta / (46.1)
Par.?
rāmasya padam anviccha tatra gacchāma yatra saḥ // (46.2)
Par.?
Duration=0.14189696311951 secs.