Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 1, 21.1 pṛthivī daṇḍo 'ntarikṣaṃ garbho dyauḥ kaśā vidyut prakaśo hiraṇyayo binduḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 40.1 daṇḍa iva plavet //
BaudhDhS, 2, 4, 1.1 abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe bhavet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 17.1 tayoḥ śayyām antareṇodumbaradaṇḍo gandhānulipto vāsasā sūtreṇa vā parivītas tiṣṭhaty ā pakvahomāt //
Gautamadharmasūtra
GautDhS, 2, 2, 28.1 daṇḍo damanād ityāhus tenādāntān damayet //
GautDhS, 2, 2, 31.1 tān ācāryopadeśo daṇḍaś ca pālayate //
GautDhS, 2, 3, 44.1 na śārīro brāhmaṇadaṇḍaḥ //
GautDhS, 3, 4, 25.1 sarpe lohadaṇḍaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 11.1 yo me daṇḍaḥ parāpatad vihāyaso 'dhi bhūmyām /
Jaiminīyabrāhmaṇa
JB, 1, 301, 8.0 daṇḍa udgātāram ṛcched iṣur yajamānam //
JB, 1, 337, 7.0 tasya ha daṇḍaḥ patitvā rudhiram utpātayāṃcakāra //
Kauśikasūtra
KauśS, 7, 8, 7.0 yadyasya daṇḍo bhajyeta ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 5.0 saśalkadaṇḍaḥ //
KāṭhGS, 1, 23.0 yadi snāyād daṇḍa ivāpsu pariplavet //
Kāṭhakasaṃhitā
KS, 15, 9, 45.0 tisṛdhanvaṃ śuṣkadṛtir daṇḍa upānahau tad dakṣiṇāśvo vā śoṇakarṇaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 13, 53.0 daṇḍa upānahau śuṣkadṛtiḥ sā dakṣiṇā //
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 1, 14.1 yadi snāyāddaṇḍa ivāpsu plaveta //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 12.0 taṃ pratigṛhṇāti yo me daṇḍaḥ parāpatadvaihāyaso 'dhi bhūmyāṃ tamahaṃ punar ādada āyuṣe brahmaṇe brahmavarcasāyeti //
PārGS, 2, 5, 25.0 pālāśo brāhmaṇasya daṇḍaḥ //
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
VaikhGS, 2, 4, 2.0 kṣatriyasya naiyagrodho lalāṭānto daṇḍo rauravamajinaṃ maurvī mekhalā //
VaikhGS, 2, 4, 3.0 vaiśyasyaudumbaro nāsikānto daṇḍo bāstavam ajinaṃ śāṇī mekhalā //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 52.1 pālāśo vā daṇḍo brāhmaṇasya //
VasDhS, 19, 9.1 daṇḍas tu deśakāladharmavayovidyāsthānaviśeṣair hiṃsākrośayoḥ kalpyaḥ //
VasDhS, 20, 18.2 vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca /
Vārāhagṛhyasūtra
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 46.1 daṇḍa upānahau śuṣkadṛtir iti dakṣiṇā dūtāya prayacchati //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
Āpastambagṛhyasūtra
ĀpGS, 8, 9.1 tayoḥ śayyām antareṇa daṇḍo gandhalipto vāsasā sūtreṇa vā parivītas tiṣṭhati //
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vā vaiśyasya //
ĀpGS, 11, 16.1 vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
ĀpŚS, 18, 22, 1.1 daṇḍo vārāhī upānahāv ity eke //
ĀpŚS, 18, 22, 2.1 daṇḍo vā śuṣko vā dṛtir jaradupānahau vā //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 2, 1, 32.2 vajro vai daṇḍo virakṣastāyai //
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 18.0 pālāśo bailvo vā daṇḍo brāhmaṇasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 9, 4.0 tad yathāsyai vaṃśa evam amuṣyā daṇḍaḥ //
Arthaśāstra
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
ArthaŚ, 1, 4, 5.1 tasmāllokayātrārthī nityam udyatadaṇḍaḥ syāt //
ArthaŚ, 1, 4, 6.1 na hyevaṃvidhaṃ vaśopanayanam asti bhūtānāṃ yathā daṇḍaḥ /
ArthaŚ, 1, 4, 8.1 tīkṣṇadaṇḍo hi bhūtānām udvejanīyo bhavati //
ArthaŚ, 1, 4, 9.1 mṛdudaṇḍaḥ paribhūyate //
ArthaŚ, 1, 4, 10.1 yathārhadaṇḍaḥ pūjyate //
ArthaŚ, 1, 4, 11.1 suvijñātapraṇīto hi daṇḍaḥ prajā dharmārthakāmair yojayati //
ArthaŚ, 1, 5, 2.1 vinayamūlo daṇḍaḥ prāṇabhṛtāṃ yogakṣemāvahaḥ //
ArthaŚ, 1, 12, 16.1 teṣām abhīkṣṇavinipāte tūṣṇīṃdaṇḍaḥ pratiṣedhaḥ //
ArthaŚ, 1, 13, 11.1 tān avamanyamānān daivo 'pi daṇḍaḥ spṛśati //
ArthaŚ, 1, 17, 6.1 teṣām ajātasnehe pitaryupāṃśudaṇḍaḥ śreyān iti bhāradvājaḥ //
ArthaŚ, 2, 1, 28.1 apatyadāraṃ mātāpitarau bhrātṝn aprāptavyavahārān bhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ //
ArthaŚ, 2, 1, 29.1 putradāram apratividhāya pravrajataḥ pūrvaḥ sāhasadaṇḍaḥ striyaṃ ca pravrājayataḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 22.1 tasyātikrame pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 2, 5, 9.1 tatra ratnopadhāv uttamo daṇḍaḥ kartuḥ kārayituśca sāropadhau madhyamaḥ phalgukupyopadhau tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 5, 9.1 tatra ratnopadhāv uttamo daṇḍaḥ kartuḥ kārayituśca sāropadhau madhyamaḥ phalgukupyopadhau tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 5, 12.1 āhartuḥ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 2, 5, 14.1 viparyaye mūlyadviguṇo daṇḍaḥ //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 6, 20.1 naṣṭaprasmṛtam āyuktadaṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamaragatakasvam aputrakaṃ nidhiścānyajātaḥ //
ArthaŚ, 2, 7, 11.1 teṣām ānupūrvyā yāvān arthopaghātastāvān ekottaro daṇḍaḥ iti mānavāḥ //
ArthaŚ, 2, 7, 21.1 yathākālam anāgatānām apustakabhāṇḍanīvīkānāṃ vā deyadaśabandho daṇḍaḥ //
ArthaŚ, 2, 7, 22.1 kārmike copasthite kāraṇikasyāpratibadhnataḥ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 2, 7, 35.1 kramāvahīnam utkramam avijñātaṃ punaruktaṃ vā vastukam avalikhato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 2, 7, 39.1 mithyāvāde steyadaṇḍaḥ //
ArthaŚ, 2, 8, 6.1 tatra daśabandho daṇḍaḥ //
ArthaŚ, 2, 8, 9.1 tatra phaladviguṇo daṇḍaḥ //
ArthaŚ, 2, 8, 11.1 tatra pañcabandho daṇḍaḥ //
ArthaŚ, 2, 8, 13.1 tatra hīnacaturguṇo daṇḍaḥ //
ArthaŚ, 2, 8, 15.1 tatra ratnopabhoge ghātaḥ sāropabhoge madhyamaḥ sāhasadaṇḍaḥ phalgukupyopabhoge tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 8, 15.1 tatra ratnopabhoge ghātaḥ sāropabhoge madhyamaḥ sāhasadaṇḍaḥ phalgukupyopabhoge tacca tāvacca daṇḍaḥ //
ArthaŚ, 2, 8, 19.1 tatra dvādaśaguṇo daṇḍaḥ //
ArthaŚ, 2, 8, 23.1 mithyāvāde caiṣāṃ yuktasamo daṇḍaḥ //
ArthaŚ, 2, 10, 56.1 vadhaḥ parikleśo 'rthaharaṇaṃ daṇḍaḥ /
ArthaŚ, 2, 12, 37.1 ākaraprabhaḥ kośaḥ kośād daṇḍaḥ prajāyate /
ArthaŚ, 2, 14, 3.1 kāryasyānyathākaraṇe vetananāśas taddviguṇaśca daṇḍaḥ //
ArthaŚ, 2, 14, 4.1 kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 2, 14, 11.1 sauvarṇikenādṛṣṭam anyatra vā prayogaṃ kārayato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 2, 14, 14.1 kartuśca dviśato daṇḍaḥ paṇacchedanaṃ vā //
ArthaŚ, 2, 14, 16.1 anyathā dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 1, 5.1 kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ //
ArthaŚ, 4, 1, 7.1 kāryasyānyathākaraṇe vetananāśastaddviguṇaśca daṇḍaḥ //
ArthaŚ, 4, 1, 9.1 vṛddhicchede chedadviguṇo daṇḍaḥ //
ArthaŚ, 4, 1, 11.1 mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaśca daṇḍas tulāhīne hīnacaturguṇo daṇḍaḥ sūtraparivartane mūlyadviguṇaḥ //
ArthaŚ, 4, 1, 11.1 mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaśca daṇḍas tulāhīne hīnacaturguṇo daṇḍaḥ sūtraparivartane mūlyadviguṇaḥ //
ArthaŚ, 4, 1, 17.1 paravastravikrayāvakrayādhāneṣu ca dvādaśapaṇo daṇḍaḥ parivartane mūlyadviguṇo vastradānaṃ ca //
ArthaŚ, 4, 1, 26.1 suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍo virūpaṃ caturviṃśatipaṇaś corahastād aṣṭacatvāriṃśatpaṇaḥ //
ArthaŚ, 4, 1, 27.1 pracchannavirūpamūlyahīnakrayeṣu steyadaṇḍaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 4, 1, 28.1 suvarṇān māṣakam apaharato dviśato daṇḍaḥ rūpyadharaṇān māṣakam apaharato dvādaśapaṇaḥ //
ArthaŚ, 4, 1, 30.1 varṇotkarṣam apasāraṇaṃ yogaṃ vā sādhayataḥ pañcaśato daṇḍaḥ //
ArthaŚ, 4, 1, 37.1 palahīne hīnadviguṇo daṇḍaḥ //
ArthaŚ, 4, 1, 44.1 rūpadarśakasya sthitāṃ paṇayātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 1, 46.1 paṇān māṣakam upajīvato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 1, 48.1 kūṭarūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ kośe prakṣipato vadhaḥ //
ArthaŚ, 4, 1, 50.1 ratnāpahāra uttamo daṇḍaḥ //
ArthaŚ, 4, 1, 55.1 svakaraṇābhāve pañcaśato daṇḍaḥ pracchannādāne sahasram //
ArthaŚ, 4, 1, 56.1 bhiṣajaḥ prāṇābādhikam anākhyāyopakramamāṇasya vipattau pūrvaḥ sāhasadaṇḍaḥ karmāparādhena vipattau madhyamaḥ //
ArthaŚ, 4, 1, 60.1 tasyātikrame dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 2, 4.1 palahīnātirikte dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 2, 7.1 dvikarṣahīnātirikte ṣaṭpaṇo daṇḍaḥ //
ArthaŚ, 4, 2, 10.1 karṣahīnātirikte tripaṇo daṇḍaḥ //
ArthaŚ, 4, 2, 14.1 gaṇyapaṇyeṣvaṣṭabhāgaṃ paṇyamūlyeṣvapaharataḥ ṣaṇṇavatir daṇḍaḥ //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 18.1 kāruśilpināṃ karmaguṇāpakarṣam ājīvaṃ vikrayakrayopaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ //
ArthaŚ, 4, 2, 19.1 vaidehakānāṃ vā sambhūya paṇyam avarundhatām anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 2, 22.1 dhānyasnehakṣāralavaṇagandhabhaiṣajyadravyāṇāṃ samavarṇopadhāne dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 2, 29.1 tataḥ param arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇaśate pañcapaṇād dviśato daṇḍaḥ //
ArthaŚ, 4, 3, 9.1 anabhisaratāṃ dvādaśapaṇo daṇḍaḥ anyatra plavahīnebhyaḥ //
ArthaŚ, 4, 3, 22.1 teṣāṃ grahaṇahiṃsāyāṃ dvādaśapaṇo daṇḍaḥ śunām anigrahe cānyatrāraṇyacarebhyaḥ //
ArthaŚ, 4, 3, 31.1 anabhisartur dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 8, 6.1 acoraṃ cora ityabhivyāharataścorasamo daṇḍaś coraṃ pracchādayataśca //
ArthaŚ, 4, 8, 8.1 śuddhaṃ parivāsayataḥ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 8, 20.1 tasyātikrama uttamo daṇḍaḥ kartuḥ kārayituśca karmaṇā vyāpādanena ca //
ArthaŚ, 4, 9, 3.1 phalgudravyakarmāntebhyaḥ phalgu dravyam upaskaraṃ vā pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 22.1 cārakād abhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasadaṇḍaḥ abhiyogadānaṃ ca bandhanāgārāt sarvasvaṃ vadhaśca //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 4, 9, 24.1 parigṛhītāṃ dāsīm āhitikāṃ vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasadaṇḍaś coraḍāmarikabhāryāṃ madhyamaḥ saṃruddhikām āryām uttamaḥ //
ArthaŚ, 4, 9, 26.1 tad evākṣaṇagṛhītāyām āryāyāṃ vidyād dāsyāṃ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 4, 10, 3.1 pāśajālakūṭāvapāteṣu baddhānāṃ mṛgapaśupakṣivyālamatsyānām ādāne tacca tāvacca daṇḍaḥ //
ArthaŚ, 4, 10, 4.1 mṛgadravyavanān mṛgadravyāpahāre śatyo daṇḍaḥ //
ArthaŚ, 4, 10, 5.1 biṃbavihāramṛgapakṣisteye hiṃsāyāṃ vā dviguṇo daṇḍaḥ //
ArthaŚ, 4, 10, 6.1 kāruśilpikuśīlavatapasvināṃ kṣudrakadravyāpahāre śatyo daṇḍaḥ sthūlakadravyāpahāre dviśataḥ kṛṣidravyāpahāre ca //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 9.1 kūṭakākaṇyakṣārālāśalākāhastaviṣamakāriṇa ekahastavadhaḥ catuḥśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 10.1 stenapāradārikayoḥ sācivyakarmaṇi striyāḥ saṃgṛhītāyāśca karṇanāsāchedanaṃ pañcaśato vā daṇḍaḥ puṃso dviguṇaḥ //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 13.1 śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā //
ArthaŚ, 4, 11, 3.1 śastreṇa praharata uttamo daṇḍaḥ //
ArthaŚ, 4, 11, 6.1 prahāreṇa garbhaṃ pātayata uttamo daṇḍo bhaiṣajyena madhyamaḥ parikleśena pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 11, 6.1 prahāreṇa garbhaṃ pātayata uttamo daṇḍo bhaiṣajyena madhyamaḥ parikleśena pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 11, 9.1 hiṃsrastenānāṃ bhaktavāsopakaraṇāgnimantradānavaiyāvṛtyakarmasūttamo daṇḍaḥ paribhāṣaṇam avijñāte //
ArthaŚ, 4, 11, 17.1 udakadhāraṇaṃ setuṃ bhindatastatraivāpsu nimajjanam anudakam uttamaḥ sāhasadaṇḍaḥ bhagnotsṛṣṭakaṃ madhyamaḥ //
ArthaŚ, 4, 12, 1.1 savarṇām aprāptaphalāṃ prakurvato hastavadhaḥ catuḥśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 3.1 prāptaphalāṃ prakurvato madhyamāpradeśinīvadho dviśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 6.1 sakāmāyāṃ catuṣpañcāśatpaṇo daṇḍaḥ striyāstvardhadaṇḍaḥ //
ArthaŚ, 4, 12, 6.1 sakāmāyāṃ catuṣpañcāśatpaṇo daṇḍaḥ striyāstvardhadaṇḍaḥ //
ArthaŚ, 4, 12, 7.1 paraśulkāvaruddhāyāṃ hastavadhaḥ catuḥśato vā daṇḍaḥ śulkadānaṃ ca //
ArthaŚ, 4, 12, 12.1 param uddiśyānyasya vindato dviśato daṇḍaḥ //
ArthaŚ, 4, 12, 14.1 kanyām anyāṃ darśayitvānyāṃ prayacchataḥ śatyo daṇḍastulyāyām hīnāyāṃ dviguṇaḥ //
ArthaŚ, 4, 12, 15.1 prakarmaṇy akumāryāś catuṣpañcāśatpaṇo daṇḍaḥ śulkavyayakarmaṇī ca pratidadyāt //
ArthaŚ, 4, 12, 17.1 anyaśoṇitopadhāne dviśato daṇḍo mithyābhiśaṃsinaśca puṃsaḥ //
ArthaŚ, 4, 12, 21.1 akāmāyāḥ śatyo daṇḍa ātmarāgārtham śulkadānaṃ ca //
ArthaŚ, 4, 12, 23.1 bahirgrāmasya prakṛtāyāṃ mithyābhiśaṃsane ca dviguṇo daṇḍaḥ //
ArthaŚ, 4, 12, 26.1 gaṇikāduhitaraṃ prakurvataścatuṣpañcāśatpaṇo daṇḍaḥ śulkaṃ mātur bhogaḥ ṣoḍaśaguṇaḥ //
ArthaŚ, 4, 12, 27.1 dāsasya dāsyā vā duhitaram adāsīṃ prakurvataścaturviṃśatipaṇo daṇḍaḥ śulkāvandhyadānaṃ ca //
ArthaŚ, 4, 12, 28.1 niṣkrayānurūpāṃ dāsīṃ prakurvato dvādaśapaṇo daṇḍo vastrāvandhyadānaṃ ca //
ArthaŚ, 4, 12, 29.1 sācivyāvakāśadāne kartṛsamo daṇḍaḥ //
ArthaŚ, 4, 12, 34.1 jāraṃ cora ityabhiharataḥ pañcaśato daṇḍo hiraṇyena muñcatastadaṣṭaguṇaḥ //
ArthaŚ, 4, 13, 1.1 brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ kṣatriyaṃ madhyamaḥ vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 1.1 brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ kṣatriyaṃ madhyamaḥ vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 1.1 brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ kṣatriyaṃ madhyamaḥ vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 3.1 paragṛhābhigamane divā pūrvaḥ sāhasadaṇḍo rātrau madhyamaḥ //
ArthaŚ, 4, 13, 4.1 divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ //
ArthaŚ, 4, 13, 6.1 svaveśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasadaṇḍaḥ paraveśmano madhyamaḥ grāmārāmavāṭabhedinaśca //
ArthaŚ, 4, 13, 17.1 udāsīnavadhe yātur uttamo daṇḍaḥ //
ArthaŚ, 4, 13, 18.1 śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ pratikruṣṭasya dviguṇaḥ //
ArthaŚ, 4, 13, 19.1 śṛṅgidaṃṣṭribhyām anyonyaṃ ghātayatastacca tāvacca daṇḍaḥ //
ArthaŚ, 4, 13, 20.1 devapaśum ṛṣabham ukṣāṇaṃ gokumārīṃ vā vāhayataḥ pañcaśato daṇḍaḥ pravāsayata uttamaḥ //
ArthaŚ, 4, 13, 21.1 lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnām ādāne tacca tāvacca daṇḍaḥ pravāsane ca anyatra devapitṛkāryebhyaḥ //
ArthaŚ, 4, 13, 29.1 anyathāhiṃsāyāṃ madhyamaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 13, 36.1 pravrajitāgamane caturviṃśatipaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 38.1 rūpājīvāyāḥ prasahyopabhoge dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 39.1 bahūnām ekām adhicaratāṃ pṛthak caturviṃśatipaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 40.1 striyam ayonau gacchataḥ pūrvaḥ sāhasadaṇḍaḥ puruṣam adhimehataśca //
ArthaŚ, 4, 13, 42.1 adaṇḍyadaṇḍane rājño daṇḍastriṃśadguṇo 'mbhasi /
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Buddhacarita
BCar, 3, 49.2 mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ //
Mahābhārata
MBh, 1, 18, 11.5 teṣāṃ prāṇāntiko daṇḍo daivena vinipātyate /
MBh, 1, 101, 25.2 alpe 'parādhe vipulo mama daṇḍastvayā kṛtaḥ /
MBh, 1, 113, 40.3 yathāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu /
MBh, 1, 134, 18.34 ardharājyasya saṃprāptyai tato daṇḍaḥ praśasyate /
MBh, 1, 177, 11.2 jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca //
MBh, 2, 5, 51.2 sāma dānaṃ ca bhedaśca daṇḍaśca vidhivad guṇāḥ //
MBh, 3, 198, 29.2 śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama //
MBh, 3, 221, 14.1 tasya dakṣiṇato bhāti daṇḍo gacchañśriyā vṛtaḥ /
MBh, 5, 34, 67.1 asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MBh, 5, 80, 13.2 moktavyasteṣu daṇḍaḥ syājjīvitaṃ parirakṣatā //
MBh, 5, 80, 14.1 tasmāt teṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipram acyuta /
MBh, 5, 96, 21.2 sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā //
MBh, 5, 193, 35.2 tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ //
MBh, 6, 12, 36.1 na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ /
MBh, 6, BhaGī 10, 38.1 daṇḍo damayatāmasmi nītirasmi jigīṣatām /
MBh, 6, 61, 6.2 mayyeva daṇḍaḥ patati daivāt paramadāruṇaḥ //
MBh, 7, 168, 3.2 nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ //
MBh, 8, 13, 16.2 hate raṇe bhrātari daṇḍa āvrajaj jighāṃsur indrāvarajaṃ dhanaṃjayam //
MBh, 8, 24, 79.1 brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍas tathā jvaraḥ /
MBh, 8, 54, 7.2 yathāntakāle kṣapayan didhakṣur bhūtāntakṛtkāla ivāttadaṇḍaḥ //
MBh, 9, 49, 2.1 dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ /
MBh, 12, 15, 2.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
MBh, 12, 15, 2.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
MBh, 12, 15, 2.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
MBh, 12, 15, 3.1 dharmaṃ saṃrakṣate daṇḍastathaivārthaṃ narādhipa /
MBh, 12, 15, 3.2 kāmaṃ saṃrakṣate daṇḍastrivargo daṇḍa ucyate //
MBh, 12, 15, 3.2 kāmaṃ saṃrakṣate daṇḍastrivargo daṇḍa ucyate //
MBh, 12, 15, 7.2 andhe tamasi majjeyur yadi daṇḍo na pālayet //
MBh, 12, 15, 9.1 vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam /
MBh, 12, 15, 9.2 dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate //
MBh, 12, 15, 11.1 yatra śyāmo lohitākṣo daṇḍaścarati sūnṛtaḥ /
MBh, 12, 15, 30.1 daṇḍaścenna bhavel loke vyanaśiṣyann imāḥ prajāḥ /
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 15, 32.2 daṇḍaścenna bhavel loke vibhajan sādhvasādhunī //
MBh, 12, 15, 35.2 daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum //
MBh, 12, 15, 37.2 na kanyodvahanaṃ gacched yadi daṇḍo na pālayet //
MBh, 12, 15, 38.2 mamatvaṃ na prajānīyur yadi daṇḍo na pālayet //
MBh, 12, 15, 39.2 vidhivad dakṣiṇāvanti yadi daṇḍo na pālayet //
MBh, 12, 15, 40.2 na vidyāṃ prāpnuyāt kaścid yadi daṇḍo na pālayet //
MBh, 12, 15, 41.2 yuktā vaheyur yānāni yadi daṇḍo na pālayet //
MBh, 12, 15, 42.2 tiṣṭhet pitṛmate dharme yadi daṇḍo na pālayet //
MBh, 12, 15, 44.2 yatra daṇḍaḥ suvihitaścaratyarivināśanaḥ //
MBh, 12, 15, 45.1 haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet /
MBh, 12, 15, 45.2 haret kākaḥ puroḍāśaṃ yadi daṇḍo na pālayet //
MBh, 12, 23, 13.2 balaṃ hi kṣatriye nityaṃ bale daṇḍaḥ samāhitaḥ //
MBh, 12, 24, 19.2 karau pracchedayāmāsa dhṛtadaṇḍo jagāma saḥ //
MBh, 12, 24, 30.2 daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam //
MBh, 12, 57, 29.1 akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ /
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 59, 35.1 sāma copapradānaṃ ca bhedo daṇḍaśca pāṇḍava /
MBh, 12, 59, 40.1 prakāśaścāprakāśaśca daṇḍo 'tha pariśabditaḥ /
MBh, 12, 66, 30.2 nyastadaṇḍo jitakrodhaḥ sa pretya labhate sukham //
MBh, 12, 69, 29.2 nṛpasya satataṃ daṇḍaḥ samyag dharme praśasyate //
MBh, 12, 69, 48.1 mahādaṇḍaśca tasya syād yasyāgnir vai divā bhavet /
MBh, 12, 69, 62.2 ātmāmātyaśca kośaśca daṇḍo mitrāṇi caiva hi //
MBh, 12, 74, 22.2 yadi daṇḍaḥ spṛśate puṇyabhājaṃ pāpaiḥ pāpe kriyamāṇe 'viśeṣāt /
MBh, 12, 74, 23.2 asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MBh, 12, 76, 5.1 nityam udyatadaṇḍaśca bhavenmṛtyur ivāriṣu /
MBh, 12, 76, 17.1 tatra medhyeṣvaraṇyeṣu nyastadaṇḍo jitendriyaḥ /
MBh, 12, 83, 57.1 yathā syād duṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam /
MBh, 12, 92, 17.2 amānuṣakṛtastatra daṇḍo hanti narādhipam //
MBh, 12, 92, 21.2 mahān daivakṛtastatra daṇḍaḥ patati dāruṇaḥ //
MBh, 12, 104, 23.1 mārdavaṃ daṇḍa ālasyaṃ pramādaśca surottama /
MBh, 12, 108, 22.1 krodho bhedo bhayo daṇḍaḥ karśanaṃ nigraho vadhaḥ /
MBh, 12, 118, 22.1 yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ /
MBh, 12, 120, 9.2 nityam udyatadaṇḍaḥ syād ācareccāpramādataḥ /
MBh, 12, 121, 1.3 īśvaraśca mahādaṇḍo daṇḍe sarvaṃ pratiṣṭhitam //
MBh, 12, 121, 3.2 sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho //
MBh, 12, 121, 5.2 ko daṇḍaḥ kīdṛśo daṇḍaḥ kiṃrūpaḥ kiṃparāyaṇaḥ //
MBh, 12, 121, 5.2 ko daṇḍaḥ kīdṛśo daṇḍaḥ kiṃrūpaḥ kiṃparāyaṇaḥ //
MBh, 12, 121, 6.2 jāgarti sa kathaṃ daṇḍaḥ prajāsvavahitātmakaḥ //
MBh, 12, 121, 7.3 kiṃsaṃsthaśca bhaved daṇḍaḥ kā cāsya gatir iṣyate //
MBh, 12, 121, 8.2 śṛṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ /
MBh, 12, 121, 8.3 yasmin hi sarvam āyattaṃ sa daṇḍa iha kevalaḥ //
MBh, 12, 121, 13.2 daivaṃ hi paramo daṇḍo rūpato 'gnir ivocchikhaḥ //
MBh, 12, 121, 15.2 etad rūpaṃ bibhartyugraṃ daṇḍo nityaṃ durāvaraḥ //
MBh, 12, 121, 17.2 daṇḍa eva hi sarvātmā loke carati mūrtimān //
MBh, 12, 121, 18.2 ghātayann abhidhāvaṃśca daṇḍa eva caratyuta //
MBh, 12, 121, 22.1 daṇḍo hi bhagavān viṣṇur yajño nārāyaṇaḥ prabhuḥ /
MBh, 12, 121, 23.2 daṇḍanītir jagaddhātrī daṇḍo hi bahuvigrahaḥ //
MBh, 12, 121, 33.1 na syād yadīha daṇḍo vai pramatheyuḥ parasparam /
MBh, 12, 121, 34.2 rājānaṃ vardhayantīha tasmād daṇḍaḥ parāyaṇam //
MBh, 12, 121, 38.2 tasmāt prajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca //
MBh, 12, 121, 39.1 evaṃprayojanaścaiva daṇḍaḥ kṣatriyatāṃ gataḥ /
MBh, 12, 121, 41.1 adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca /
MBh, 12, 121, 46.2 rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca //
MBh, 12, 121, 46.2 rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca //
MBh, 12, 121, 47.2 daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam /
MBh, 12, 121, 47.2 daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam /
MBh, 12, 121, 50.1 ukto yaścāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 121, 54.1 yaśca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ /
MBh, 12, 122, 12.1 tad ahaṃ śrotum icchāmi daṇḍa utpadyate katham /
MBh, 12, 122, 13.1 kathaṃ kṣatriyasaṃsthaśca daṇḍaḥ saṃpratyavasthitaḥ /
MBh, 12, 122, 14.2 śṛṇu rājan yathā daṇḍaḥ sambhūto lokasaṃgrahaḥ /
MBh, 12, 122, 18.2 hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat //
MBh, 12, 122, 40.1 vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā /
MBh, 12, 122, 42.1 ānupūrvyā ca daṇḍo 'sau prajā jāgarti pālayan /
MBh, 12, 122, 50.1 prajā jāgrati loke 'smin daṇḍo jāgarti tāsu ca /
MBh, 12, 122, 50.2 sarvasaṃkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ //
MBh, 12, 122, 53.1 ityeṣa daṇḍo vikhyāta ādau madhye tathāvare /
MBh, 12, 122, 55.1 iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha /
MBh, 12, 133, 20.1 śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ /
MBh, 12, 138, 7.1 nityam udyatadaṇḍaḥ syānnityaṃ vivṛtapauruṣaḥ /
MBh, 12, 138, 9.2 tasmāccatuṣṭaye tasmin pradhāno daṇḍa ucyate //
MBh, 12, 138, 48.2 utpathapratipannasya daṇḍo bhavati śāsanam //
MBh, 12, 139, 87.3 sthānaṃ punar yo labhate niṣaṅgāt tenāpi daṇḍaḥ sahitavya eva //
MBh, 12, 159, 61.1 eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame /
MBh, 12, 160, 69.1 durvācā nigraho daṇḍo hiraṇyabahulastathā /
MBh, 12, 259, 20.1 āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate /
MBh, 12, 259, 20.1 āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate /
MBh, 12, 276, 53.1 daṇḍo yatrāvinīteṣu satkāraśca kṛtātmasu /
MBh, 12, 308, 154.1 mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ /
MBh, 12, 311, 13.1 antarikṣācca kauravya daṇḍaḥ kṛṣṇājinaṃ ca ha /
MBh, 13, 61, 24.1 mṛtyor vai kiṃkaro daṇḍastāpo vahneḥ sudāruṇaḥ /
MBh, 13, 114, 6.2 nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate //
MBh, 13, 131, 37.1 dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ /
MBh, 13, 132, 48.2 nityam udyatadaṇḍaśca hanti bhūtagaṇānnaraḥ //
MBh, 13, 132, 54.2 nikṣiptadaṇḍo nirdaṇḍo na hinasti kadācana //
Manusmṛti
ManuS, 2, 46.1 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
ManuS, 2, 174.2 yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //
ManuS, 7, 17.1 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ /
ManuS, 7, 18.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
ManuS, 7, 18.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
ManuS, 7, 18.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
ManuS, 7, 25.1 yatra śyāmo lohitākṣo daṇḍaś carati pāpahā /
ManuS, 7, 28.1 daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ /
ManuS, 7, 31.2 praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā //
ManuS, 7, 32.1 svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu /
ManuS, 7, 65.1 amātye daṇḍa āyatto daṇḍe vainayikī kriyā /
ManuS, 7, 102.1 nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ /
ManuS, 8, 243.1 kṣetrikasyātyaye daṇḍo bhāgād daśaguṇo bhavet /
ManuS, 8, 243.2 tato 'rdhadaṇḍo bhṛtyānām ajñānāt kṣetrikasya tu //
ManuS, 8, 276.1 brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā /
ManuS, 8, 289.2 mūlyāt pañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca //
ManuS, 8, 290.2 daśātivartanāny āhuḥ śeṣe daṇḍo vidhīyate //
ManuS, 8, 295.2 pramāpayet prāṇabhṛtas tatra daṇḍo 'vicāritaḥ //
ManuS, 8, 297.2 pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu //
ManuS, 8, 298.1 gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ /
ManuS, 8, 298.2 māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane //
ManuS, 8, 330.2 anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ //
ManuS, 8, 331.2 niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ //
ManuS, 8, 375.1 vaiśyaḥ sarvasvadaṇḍaḥ syāt saṃvatsaranirodhataḥ /
ManuS, 8, 379.1 mauṇḍyaṃ prāṇāntikaṃ daṇḍo brāhmaṇasya vidhīyate /
ManuS, 8, 379.2 itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet //
ManuS, 8, 388.2 śaktaṃ karmaṇy aduṣṭaṃ ca tayor daṇḍaḥ śataṃ śatam //
ManuS, 9, 283.2 maṇīnām apavedhe ca daṇḍaḥ prathamasāhasaḥ //
ManuS, 11, 152.1 vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca /
Rāmāyaṇa
Rām, Bā, 55, 19.1 vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ /
Rām, Ki, 17, 25.2 pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu //
Rām, Ki, 18, 20.2 bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ //
Rām, Ki, 18, 22.2 pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ //
Rām, Ki, 28, 11.1 yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa /
Rām, Ki, 28, 31.2 tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā //
Rām, Ki, 48, 9.1 sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ /
Rām, Ki, 59, 21.2 daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ //
Rām, Su, 10, 5.2 na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃśca vānaraḥ //
Rām, Su, 50, 10.2 teṣvayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ //
Rām, Utt, 5, 35.2 dhūmrākṣaścātha daṇḍaśca supārśvaśca mahābalaḥ //
Rām, Utt, 22, 30.2 karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ //
Rām, Utt, 22, 39.2 eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ //
Rām, Utt, 70, 9.1 aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai /
Rām, Utt, 70, 9.2 sa daṇḍo vidhivanmuktaḥ svargaṃ nayati pārthivam //
Rām, Utt, 70, 17.1 sa daṇḍastatra rājābhūd ramye parvatarodhasi /
Rām, Utt, 71, 2.1 tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam /
Rām, Utt, 71, 4.2 vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām //
Rām, Utt, 71, 12.1 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ /
Rām, Utt, 71, 16.1 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam /
Saundarānanda
SaundĀ, 17, 12.1 vimokṣakāmasya hi yogino 'pi manaḥ puraṃ jñānavidhiśca daṇḍaḥ /
Amarakośa
AKośa, 1, 121.2 māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvikāḥ //
AKośa, 2, 453.1 pālāśo daṇḍa āṣāḍho vrate rāmbhastu vaiṇavaḥ /
AKośa, 2, 486.2 bhedo daṇḍaḥ sāma dānamityupāyacatuṣṭayam //
AKośa, 2, 487.1 sāhasaṃ tu damo daṇḍaḥ sāma sāntvamatho samau /
AKośa, 2, 493.2 dvipādyo dviguṇo daṇḍo bhāgadheyaḥ karo baliḥ //
AKośa, 2, 601.1 īṣā lāṅgaladaṇḍaḥ syāt sītā lāṅgalapaddhatiḥ /
Daśakumāracarita
DKCar, 1, 1, 1.1 brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasaritpaṭṭikāketudaṇḍaḥ /
DKCar, 1, 1, 1.1 brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasaritpaṭṭikāketudaṇḍaḥ /
DKCar, 1, 1, 1.1 brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasaritpaṭṭikāketudaṇḍaḥ /
DKCar, 1, 1, 1.1 brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasaritpaṭṭikāketudaṇḍaḥ /
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 2, 263.1 kupitena ca rājñā tasya prāṇeṣūdyato daṇḍaḥ //
DKCar, 2, 4, 106.0 prālapaṃ ca satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 8, 120.0 vākpāruṣyaṃ daṇḍo dāruṇo dūṣaṇāni cārthānāmeva yathāvakāśamaupakārikāṇi //
DKCar, 2, 8, 137.0 daṇḍaś cāyathāpraṇīto bhayakrodhāvajanayat //
Kumārasaṃbhava
KumSaṃ, 1, 1.2 pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 101.2 gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ //
KātySmṛ, 1, 102.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 162.2 jaihmyena vartamānasya daṇḍo dāpyas tu taddhanam //
KātySmṛ, 1, 481.2 eteṣām aparādheṣu daṇḍo naiva vidhīyate //
KātySmṛ, 1, 482.2 daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ //
KātySmṛ, 1, 485.1 yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ /
KātySmṛ, 1, 490.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 491.1 māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ /
KātySmṛ, 1, 492.1 yatrokto māṣakair daṇḍo rājataṃ tatra nirdiśeta /
KātySmṛ, 1, 667.2 tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtitaḥ //
KātySmṛ, 1, 757.2 kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ //
KātySmṛ, 1, 781.2 chedane cottamo daṇḍo bhedane madhyamo bhṛguḥ //
KātySmṛ, 1, 963.3 yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet //
KātySmṛ, 1, 965.2 anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam //
KātySmṛ, 1, 966.2 eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate //
KātySmṛ, 1, 966.2 eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate //
KātySmṛ, 1, 972.2 bālavṛddhāturastrīṇāṃ na daṇḍas tāḍanaṃ damaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 36.1 samagragaganāyāmamānadaṇḍo rathāṅginaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 37.2 daṇḍo yuddhaṃ kṣatriyasya kṛṣirvaiśyasya śasyate //
KūPur, 1, 8, 21.2 kriyāyāścābhavat putro daṇḍaḥ samaya eva ca //
KūPur, 1, 14, 27.2 daṇḍo devakṛtastatra sadyaḥ patati dāruṇaḥ //
KūPur, 1, 39, 27.2 īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ //
Liṅgapurāṇa
LiPur, 1, 2, 35.1 narakāṇāṃ svarūpaṃ ca daṇḍaḥ karmānurūpataḥ /
LiPur, 1, 5, 35.2 śrutastu daṇḍaḥ samayo bodhaścaiva mahādyutiḥ //
LiPur, 1, 5, 37.1 dharmasya vai kriyāyāṃ tu daṇḍaḥ samaya eva ca /
LiPur, 1, 55, 4.2 dviguṇo'pi rathopasthādīṣādaṇḍaḥ pramāṇataḥ //
LiPur, 1, 70, 296.1 kriyāyāmabhavatputro daṇḍaḥ samaya eva ca /
LiPur, 1, 72, 10.1 dharmo virāgo daṇḍo'sya yajñā daṇḍāśrayāḥ smṛtāḥ /
LiPur, 1, 72, 11.2 īṣādaṇḍastathāvyaktaṃ buddhistasyaiva naḍvalaḥ //
LiPur, 1, 98, 57.1 anantadṛṣṭirānando daṇḍo damayitā damaḥ /
Matsyapurāṇa
MPur, 5, 22.1 āpasya putrāś catvāraḥ śānto vai daṇḍa eva ca /
MPur, 12, 32.1 tasya putrās trayo jātā dṛḍhāśvo daṇḍa eva ca /
MPur, 122, 44.1 kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ /
MPur, 125, 39.2 dviguṇā ca rathopasthādīṣādaṇḍaḥ pramāṇataḥ //
MPur, 144, 4.2 yātrā vadhaḥ paro daṇḍo māno darpo'kṣamā balam //
MPur, 148, 66.1 sāma bhedastathā dānaṃ daṇḍaścāṅgacatuṣṭayam /
MPur, 148, 69.1 eko'bhyupāyo daṇḍo'tra bhavatāṃ yadi rocate /
MPur, 148, 77.1 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām /
MPur, 150, 19.2 nihatyātha gadāṃ daṇḍastato grasanamūrdhani //
Nāradasmṛti
NāSmṛ, 1, 2, 36.1 paṇyamūlyaṃ bhṛtir nyāso daṇḍo yac cāvahārakam /
NāSmṛ, 2, 1, 49.2 yuddhopalabdhaṃ kāraś ca daṇḍaś ca vyavahārataḥ //
NāSmṛ, 2, 1, 224.2 sabhyāś cātra na tuṣyanti tīvro daṇḍaś ca pātyate //
NāSmṛ, 2, 11, 28.2 ajāvike savatse tu daṇḍaḥ syād ardhamāṣakaḥ //
NāSmṛ, 2, 11, 30.2 pratyakṣacārakāṇāṃ tu cauradaṇḍaḥ smṛtas tathā //
NāSmṛ, 2, 11, 31.2 na tatra gomino daṇḍaḥ pālas taṃ daṇḍam arhati //
NāSmṛ, 2, 12, 74.2 śiśnasyotkartanaṃ daṇḍo nānyas tatra vidhīyate //
NāSmṛ, 2, 12, 76.1 agamyāgāminaḥ śāsti daṇḍo rājñā pracoditaḥ /
NāSmṛ, 2, 14, 6.1 tasya daṇḍaḥ kriyāpekṣaḥ prathamasya śatāvaraḥ /
NāSmṛ, 2, 14, 7.2 tadaṅgaccheda ity ukto daṇḍa uttamasāhase //
NāSmṛ, 2, 14, 9.1 śiraso muṇḍanaṃ daṇḍas tasya nirvāsanaṃ purāt /
NāSmṛ, 2, 14, 10.2 dhṛtadaṇḍo 'py asaṃbhojyo jñeya uttamasāhase //
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 14, 20.2 sa eva daṇḍaḥ steye 'pi dravyeṣu triṣv anukramāt //
NāSmṛ, 2, 15/16, 2.2 gauravānukramād asya daṇḍo 'py atra kramād guruḥ //
NāSmṛ, 2, 19, 35.1 puruṣaṃ harataḥ pātyo daṇḍa uttamasāhasaḥ /
NāSmṛ, 2, 19, 36.1 mahāpaśūn stenayato daṇḍa uttamasāhasaḥ /
NāSmṛ, 2, 19, 38.2 trividhaḥ sāhaseṣv eva daṇḍaḥ proktaḥ svayaṃbhuvā //
NāSmṛ, 2, 19, 39.2 dvitīye caiva taccheṣaṃ daṇḍaḥ pūrvaś ca sāhasaḥ //
NāSmṛ, 2, 19, 60.1 śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ /
NāSmṛ, 2, 19, 60.1 śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ /
NāSmṛ, 2, 19, 61.1 kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca /
NāSmṛ, 2, 19, 62.1 kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 89.1 dehalyāṃ yamadaṇḍastu śūlaṃ tasyopari sthitam /
NāṭŚ, 1, 100.2 tayorupari bhedastu tato daṇḍaḥ prayujyate //
NāṭŚ, 2, 16.2 aṅgulaṃ ca tathā hasto daṇḍaścaiva prakīrtitaḥ //
NāṭŚ, 2, 19.1 caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 23.2 daṇḍo dhanvantaraṃ tasya sahasradvitayena tu //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 2, 8, 2.2 īṣādaṇḍastathaivāsya dviguṇo munisattama //
ViPur, 3, 13, 21.1 vāryāyudhapratodāstu daṇḍaśca dvijabhojanāt /
ViPur, 5, 7, 73.2 sa soḍho 'yaṃ varaṃ daṇḍastvatto nānyatra me varaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 95.1 yatra śyāmo lohitākṣo daṇḍaś carati nirbhayaḥ /
ViSmṛ, 3, 96.1 svarāṣṭre nyāyadaṇḍaḥ syād bhṛśadaṇḍaś ca śatruṣu /
ViSmṛ, 3, 96.1 svarāṣṭre nyāyadaṇḍaḥ syād bhṛśadaṇḍaś ca śatruṣu /
ViSmṛ, 5, 2.1 na śārīro brāhmaṇasya daṇḍaḥ //
ViSmṛ, 5, 37.1 yathākālam uttamavarṇākṣepe tatpramāṇo daṇḍaḥ //
ViSmṛ, 5, 120.1 pitāputravirodhe sākṣiṇāṃ daśapaṇo daṇḍaḥ //
ViSmṛ, 5, 151.1 yas tūttamavarṇān dāsye niyojayet tasyottamasāhaso daṇḍaḥ //
ViSmṛ, 27, 28.2 yo daṇḍo yacca vasanaṃ tat tad asya vrateṣvapi //
Yājñavalkyasmṛti
YāSmṛ, 1, 347.1 upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca /
YāSmṛ, 1, 347.2 samyakprayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ //
YāSmṛ, 1, 354.1 svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca /
YāSmṛ, 1, 367.1 sāśītipaṇasāhasro daṇḍa uttamasāhasaḥ /
YāSmṛ, 2, 165.1 pāladoṣavināśe tu pāle daṇḍo vidhīyate /
YāSmṛ, 2, 210.1 patanīyakṛte kṣepe daṇḍo madhyamasāhasaḥ /
YāSmṛ, 2, 213.1 bhasmapaṅkarajaḥsparśe daṇḍo daśapaṇaḥ smṛtaḥ /
YāSmṛ, 2, 215.2 udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadardhikaḥ //
YāSmṛ, 2, 219.2 madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā //
YāSmṛ, 2, 221.2 kalahāpahṛtaṃ deyaṃ daṇḍaśca dviguṇas tataḥ //
YāSmṛ, 2, 225.2 daṇḍaḥ kṣudrapaśūnāṃ tu dvipaṇaprabhṛtiḥ kramāt //
YāSmṛ, 2, 229.2 pūrvasmṛtād ardhadaṇḍaḥ sthāneṣūkteṣu kartane //
YāSmṛ, 2, 230.2 tanmūlyād dviguṇo daṇḍo nihnave tu caturguṇaḥ //
YāSmṛ, 2, 233.2 pañcāśatpaṇiko daṇḍa eṣām iti viniścayaḥ //
YāSmṛ, 2, 248.2 dvipaṇe dviśato daṇḍo mūlyavṛddhau ca vṛddhimān //
YāSmṛ, 2, 250.2 vikrīṇatāṃ vā vihito daṇḍa uttamasāhasaḥ //
YāSmṛ, 2, 285.2 pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā //
YāSmṛ, 2, 286.1 sajātāv uttamo daṇḍa ānulomye tu madhyamaḥ /
YāSmṛ, 2, 291.1 prasahya dāsyabhigame daṇḍo daśapaṇaḥ smṛtaḥ /
YāSmṛ, 2, 293.2 caturviṃśatiko daṇḍas tathā pravrajitāgame //
YāSmṛ, 2, 295.2 pāradārikacauraṃ vā muñcato daṇḍa uttamaḥ //
YāSmṛ, 2, 303.2 rājayānāsanāroḍhur daṇḍa uttamasāhasaḥ //
YāSmṛ, 2, 307.1 rājñānyāyena yo daṇḍo gṛhīto varuṇāya tam /
YāSmṛ, 3, 273.1 urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam /
Abhidhānacintāmaṇi
AbhCint, 2, 204.3 daṇḍaḥ punaḥ pravālaḥ syātkakubhastu prasevakaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 36.1 bhūyād aghoni bhagavadbhir akāri daṇḍo yo nau hareta surahelanam apy aśeṣam /
BhāgPur, 3, 16, 3.1 yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ /
BhāgPur, 3, 16, 25.2 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
BhāgPur, 4, 5, 8.1 vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ /
BhāgPur, 4, 7, 2.3 devamāyābhibhūtānāṃ daṇḍas tatra dhṛto mayā //
BhāgPur, 4, 7, 13.2 bhūyān anugraha aho bhavatā kṛto me daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ /
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 17, 23.2 tasyāmevaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate //
BhāgPur, 4, 26, 22.1 paramo 'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ /
BhāgPur, 8, 8, 33.1 dīrghapīvaradordaṇḍaḥ kambugrīvo 'ruṇekṣaṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 493.2 aho nvalpāparādhasya mama daṇḍaḥ suduḥsahaḥ //
BhāMañj, 5, 10.1 tathāpi sāmasādhye 'rthe na daṇḍaḥ sadbhiriṣyate /
BhāMañj, 7, 516.1 patansa bhuvi dordaṇḍaḥ kaṅkaṇāvaliniḥsvanaḥ /
BhāMañj, 13, 87.2 yatra saṃnihito daṇḍaḥ śyāmo lohitalocanaḥ //
BhāMañj, 13, 401.2 samyagdaṇḍo vrataṃ yasya sa rājā yajvanāṃ varaḥ //
BhāMañj, 13, 975.2 hatā bhavanti bahavastasmāddaṇḍo vivecyate //
Garuḍapurāṇa
GarPur, 1, 49, 3.2 daṇḍastasya kṛṣirvaiśyasya śasyate //
GarPur, 1, 58, 2.1 īṣādaṇḍastathaivāsya dviguṇo vṛṣabhadhvaja /
GarPur, 1, 109, 30.1 taskarasya vadho daṇḍaḥ kumitrasyālpabhāṣaṇam /
GarPur, 1, 113, 17.2 kubuddhau pratipattiś cet tasmin daṇḍaḥ patetsadā //
GarPur, 1, 114, 7.2 yathopāyo vadho daṇḍastathaiva hyanuvartate //
Kathāsaritsāgara
KSS, 3, 1, 13.1 dattadaṇḍaśca rājāsau mānī bhṛśamatapyata /
Narmamālā
KṣNarm, 2, 95.2 tadabhāve 'pi lābhaste grāme daṇḍaḥ patiṣyati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.2 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
Rasendracūḍāmaṇi
RCūM, 8, 42.1 vajralaśunadaṇḍaśca lohadaṇḍaśca te trayaḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 28.2 āskandhātta prakāṇḍaḥ syāt kāṇḍo daṇḍaś ca kathyate //
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
RājNigh, Sattvādivarga, 102.1 daṇḍo daṇḍair dvisāhasraiḥ krośasteṣāṃ catuṣṭayam /
Skandapurāṇa
SkPur, 4, 10.1 kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā /
SkPur, 13, 38.1 yamasya stambhito daṇḍastejo vahneḥ śaśeḥ prabhā /
Tantrasāra
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Āryāsaptaśatī
Āsapt, 2, 336.2 sakhi manthayati mano mama dadhibhāṇḍaṃ manthadaṇḍa iva //
Āsapt, 2, 346.1 pratibhūḥ śuko vipakṣe daṇḍaḥ śṛṅgārasaṃkathā guruṣu /
Śukasaptati
Śusa, 6, 12.6 tatastvayyeva daṇḍo yujyate /
Śyainikaśāstra
Śyainikaśāstra, 2, 5.1 daṇḍo'narhe mahograśca daṇḍapāruṣyamucyate /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 66.2 nirbhidya munidehaṃ sa rudradaṇḍas tv agāc chivam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 9.2 kṛsaraṃ bhojayed viprān lohadaṇḍaś ca dakṣiṇā //
ParDhSmṛti, 9, 10.2 ādras tu sapalāśaś ca daṇḍa ity abhidhīyate //
ParDhSmṛti, 12, 3.1 ajinaṃ mekhalā daṇḍo bhaikṣyacaryā vratāni ca /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
Rasataraṅgiṇī
RTar, 4, 59.2 viṃśatyaṃguladīrghaśca lohadaṇḍaḥ suśobhanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 42.2 vinā vātena tasyaiva dhvajadaṇḍaḥ papāta ha //
SkPur (Rkh), Revākhaṇḍa, 209, 81.2 viśvastaṃ dhanalobhena ko daṇḍo 'sya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 227, 56.2 sa eva daṇḍo gadito viśeṣajñair yudhiṣṭhira //