Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hunting

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8933
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vākpāruṣyādyabhihitastathāṣṭādaśako gaṇaḥ / (1.1) Par.?
heyāheyaprakāreṇa nāmataścātha kathyate // (1.2) Par.?
vāgdaṇḍayośca pāruṣye īrṣyāsūyā ca sāhasam / (2.1) Par.?
arthadūṣaṇapaiśunye krodhaje krodha eva ca // (2.2) Par.?
striyo'kṣā madirāgītanṛtyavādyavṛthāṭanam / (3.1) Par.?
parokṣanindāhaḥsvapno mṛgayā ceti kāmajaḥ // (3.2) Par.?
aślīlā karkaśā coktir vākpāruṣyam itīṣyate / (4.1) Par.?
daṇḍeṣu vyavahāre ca śobhate nānyadā kvacit // (4.2) Par.?
daṇḍo'narhe mahograśca daṇḍapāruṣyamucyate / (5.1) Par.?
pratāpajananāyālaṃ saṃkaṭe nānyadā caret // (5.2) Par.?
pararddhiṣvakṣamā cerṣyā sā sapatne praśasyate / (6.1) Par.?
taducchedāya yatate tathaivottejito yataḥ // (6.2) Par.?
doṣāropo guṇādau yaḥ sāsūyeti nigadyate / (7.1) Par.?
vidūṣakādibhiḥ sā tu rahogoṣṭhyāṃ praśasyate // (7.2) Par.?
kriyamāṇā tatprapañco nāṭakādau nirīkṣyatām / (8.1) Par.?
ākhyāyikādiṣvapi ca samāsavyāsayogataḥ // (8.2) Par.?
prāṇasandehakṛt kāryaṃ kṛtaṃ sāhasamucyate / (9.1) Par.?
tadāpatsu ca śobhāyai bhaveddhāsyāya cānyadā // (9.2) Par.?
prakīrṇatā cāgrahaṇamapātre pratipādanam / (10.1) Par.?
mūlacchedena vā dānapratipattyarthadūṣaṇam / (10.2) Par.?
tat prayatnena cāptaistu kārayet paramaṇḍale // (10.3) Par.?
sūcanaṃ paradoṣāṇāṃ paiśunyamiti gīyate / (11.1) Par.?
taccāramukhataḥ sarvaṃ śrotavyaṃ svadhiyā punaḥ / (11.2) Par.?
niścitya cārairanyaiśca pratīkāraṃ tadācaret // (11.3) Par.?
daṇḍādipātane krauryyaṃ krodha ityucyate budhaiḥ / (12.1) Par.?
sadāpakāriṣu ca taṃ vidadhyānnetareṣu ca // (12.2) Par.?
sulakṣaṇā kalābhijñā dakṣā saubhāgyasaṃyutā / (13.1) Par.?
vayovinayasampannā sā strī strītyucyate budhaiḥ // (13.2) Par.?
sādhanaṃ sā trivargasya gṛhasthāśramalakṣma ca / (14.1) Par.?
prasūtyupaskaraprekṣāmanaḥprahlādanādibhiḥ // (14.2) Par.?
etat kumāreṇāpyuktaṃ purāgastyāya pṛcchate / (15.1) Par.?
yatrānukūlyaṃ dampatyostrivargastatra vardhate // (15.2) Par.?
dharmmādartho'rthataḥ kāmaḥ kāmaḥ strībhyo na cānyataḥ / (16.1) Par.?
tena dharmmadrumasyāho phalaṃ raktā nitambinī // (16.2) Par.?
atastāṃ sarvabhāvena pumāṃścaivānurañjayet / (17.1) Par.?
svacchandācaraṇaṃ hitvā kāmasaṃvedanādiṣu // (17.2) Par.?
kāmaścānanyamanasor dampatyor yaḥ parasparam / (18.1) Par.?
ātmaikavedyo nākhyeyaḥ sparśaḥ kāma itīritaḥ // (18.2) Par.?
guṇāḍhyavyāsavālmīkisūktimuktārṇaveṣu ca / (19.1) Par.?
sambhogavipralambhābhyāṃ prapañcastasya vistaraḥ // (19.2) Par.?
krīḍā sajīvanirjīvā glahapūrvākṣa ucyate / (20.1) Par.?
sa cārthavṛddhyai kāmarddhyai suprayuktaḥ prajāyate // (20.2) Par.?
yatpānāt mattatāmeti tadvastu madirocyate / (21.1) Par.?
acikitsyeṣvāmayeṣu tajjñaiḥ sāpi praśasyate // (21.2) Par.?
geyaṃ yadraktakaṇṭhasya tālasvarasamanvitaṃ / (22.1) Par.?
lāsyopayogi tadeti gītajñāstadvijānate // (22.2) Par.?
yathāvakāśena ca taccaturvargasya sādhanam / (23.1) Par.?
pratyakṣeṇārthakāmasya siddhigāne pradṛśyate // (23.2) Par.?
dharmmāpavargayoḥ siddhirbharatena yathoditā / (24.1) Par.?
yājñavalkyena muninā tathānyairnāradādibhiḥ // (24.2) Par.?
gītajño yadi gītena nāpnoti paramaṃ padam / (25.1) Par.?
rudrasyānucaro bhūtvā tenaiva saha modate // (25.2) Par.?
uddhataṃ tāṇḍavaṃ yacca lāsyaṃ cābhinayātmakam / (26.1) Par.?
cārālayamamāyuktaṃ dvividhaṃ nṛtyamucyate // (26.2) Par.?
caturvidhaṃ vādyamuktaṃ tattatādiprabhedataḥ / (27.1) Par.?
prayojanaṃ gītavacca vijñeyaṃ nṛtyavādyayoḥ // (27.2) Par.?
kāryaṃ vinā yadudyānanagarādyupasarpaṇam / (28.1) Par.?
vṛthāṭanaṃ tacchastaṃ tu śarīrālasyaśāntaye // (28.2) Par.?
parokṣanindā vyaktārthā sātisaṃdhātumiṣyate // (29.1) Par.?
sarvartuṣu divāsvapnaḥ so'pi vyaktārtha eva hi / (30.1) Par.?
bālātisārikṣīṇeṣu sa cājīrṇiṣu śobhanaḥ // (30.2) Par.?
ta ete saptadaśa ca mṛgayāṣṭādaśī tathā / (31.1) Par.?
heyāheyāḥ purā prāha bhīṣmo dharmātmajaṃ yathā // (31.2) Par.?
vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa / (32.1) Par.?
na caiva na prayuñjīta saṃgaṃ tu parivarjayet // (32.2) Par.?
itthamatra paricintya lāghavaṃ gauravaṃ ca guṇayogataḥ pṛthak / (33.1) Par.?
saṃgamātramapahāya yojayet rañjanāya jagato yathāyatham // (33.2) Par.?
iti śrīrudradevaviracite śyainike śāstre vyasanaheyāheyatānirūpaṇo dvitīyaḥ paricchedaḥ // (34.1) Par.?
Duration=0.11147284507751 secs.