Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5006
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ / (1.1) Par.?
gauravād vismayāccaiva bhūyaḥ praṣṭuṃ pracakrame // (1.2) Par.?
bhagavaṃstad vanaṃ ghoraṃ tapastapyati yatra saḥ / (2.1) Par.?
śveto vaidarbhako rājā kathaṃ tad amṛgadvijam // (2.2) Par.?
niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam / (3.1) Par.?
tapaścartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ // (3.2) Par.?
rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam / (4.1) Par.?
vākyaṃ paramatejasvī vaktum evopacakrame // (4.2) Par.?
purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ / (5.1) Par.?
tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ // (5.2) Par.?
taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam / (6.1) Par.?
pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha // (6.2) Par.?
tatheti ca pratijñātaṃ pituḥ putreṇa rāghava / (7.1) Par.?
tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha // (7.2) Par.?
prīto 'smi paramodārakartā cāsi na saṃśayaḥ / (8.1) Par.?
daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe // (8.2) Par.?
aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai / (9.1) Par.?
sa daṇḍo vidhivanmuktaḥ svargaṃ nayati pārthivam // (9.2) Par.?
tasmād daṇḍe mahābāho yatnavān bhava putraka / (10.1) Par.?
dharmo hi paramo loke kurvataste bhaviṣyati // (10.2) Par.?
iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā / (11.1) Par.?
jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam // (11.2) Par.?
prayāte tridive tasminn ikṣvākur amitaprabhaḥ / (12.1) Par.?
janayiṣye kathaṃ putrān iti cintāparo 'bhavat // (12.2) Par.?
karmabhir bahurūpaiśca taistair manusutaḥ sutān / (13.1) Par.?
janayāmāsa dharmātmā śataṃ devasutopamān // (13.2) Par.?
teṣām avarajastāta sarveṣāṃ raghunandana / (14.1) Par.?
mūḍhaścākṛtividyaśca na śuśrūṣati pūrvajān // (14.2) Par.?
nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ / (15.1) Par.?
avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati // (15.2) Par.?
sa paśyamānastaṃ doṣaṃ ghoraṃ putrasya rāghava / (16.1) Par.?
vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama // (16.2) Par.?
sa daṇḍastatra rājābhūd ramye parvatarodhasi / (17.1) Par.?
puraṃ cāpratimaṃ rāma nyaveśayad anuttamam // (17.2) Par.?
purasya cākaronnāma madhumantam iti prabho / (18.1) Par.?
purohitaṃ cośanasaṃ varayāmāsa suvratam // (18.2) Par.?
evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ / (19.1) Par.?
prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi // (19.2) Par.?
Duration=0.090996026992798 secs.