Occurrences

Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Haṃsasaṃdeśa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 2.3 atha ha yājñavalkyaḥ svam eva brahmacāriṇam uvāca etāḥ saumyodaja sāmaśravā3 iti /
BĀU, 3, 2, 13.2 āhara saumya hastam ārtabhāga /
Gopathabrāhmaṇa
GB, 1, 1, 31, 6.0 kiṃ saumya vidvān iti //
GB, 1, 1, 31, 8.0 tasya saumya yo vipaṣṭo vijigīṣo 'ntevāsī taṃ me hvayeti //
GB, 1, 1, 31, 12.0 kiṃ saumya ta ācāryo 'dhyetīti //
GB, 1, 1, 31, 15.0 yan nu khalu saumyāsmābhiḥ sarve vedā mukhato gṛhītāḥ kathaṃ ta evam ācāryo bhāṣate //
GB, 1, 1, 31, 19.0 sa ha maudgalyaḥ svam antevāsinam uvāca parehi saumya glāvaṃ maitreyam upasīda //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 42, 1.2 taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyāḥ sāmaivopāsmahe /
Buddhacarita
BCar, 1, 41.2 tayoḥ sutau saumya sasarjatus tatkālena śukraśca bṛhaspatiśca //
BCar, 1, 53.2 ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti //
BCar, 3, 42.1 tato 'bravītsārathirasya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ /
BCar, 6, 5.2 darśitā saumya madbhaktirvikramaścāyamātmanaḥ //
BCar, 6, 23.1 evamādi tvayā saumya vijñāpyo vasudhādhipaḥ /
BCar, 6, 50.1 tadevaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām /
BCar, 6, 61.2 tatsaumya yadyasti na saktiratra mahyaṃ prayacchedamidaṃ gṛhāṇa //
BCar, 9, 67.1 tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam /
BCar, 10, 25.1 tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ snehātpiturnecchasi vikrameṇa /
BCar, 12, 5.1 viditaṃ me yathā saumya niṣkrānto bhavanādasi /
Carakasaṃhitā
Ca, Sū., 13, 9.2 snehānāṃ dvividhā saumya yoniḥ sthāvarajaṅgamā //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 17, 5.2 pṛṣṭavānasi yat saumya tanme śṛṇu savistaram //
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Vim., 3, 4.2 tasmāt prāguddhvaṃsāt prāk ca bhūmer virasībhāvād uddharadhvaṃ saumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi bhavanti /
Ca, Vim., 3, 4.4 na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati //
Ca, Śār., 5, 24.1 etattat saumya vijñānaṃ yajjñātvā muktasaṃśayāḥ /
Ca, Cik., 3, 10.2 jvarādhikāre yadvācyaṃ tat saumya nikhilaṃ śṛṇu //
Lalitavistara
LalVis, 12, 25.1 mahyeti brāhmaṇa guṇā anurūpa sarve so me patirbhavatu saumya surūparūpaḥ /
Mahābhārata
MBh, 1, 14, 2.1 madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā /
MBh, 1, 38, 37.3 gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram /
MBh, 1, 49, 19.2 prayatiṣye tathā saumya yathā śreyo bhaviṣyati /
MBh, 1, 57, 43.1 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya /
MBh, 1, 66, 15.1 evaṃ duhitaraṃ viddhi mama saumya śakuntalām /
MBh, 1, 88, 19.1 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā /
MBh, 1, 94, 82.1 idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me /
MBh, 1, 135, 7.2 abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai //
MBh, 3, 248, 14.1 gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi vā /
MBh, 3, 277, 17.2 kanyā tejasvinī saumya kṣipram eva bhaviṣyati //
MBh, 3, 296, 9.2 gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya //
MBh, 5, 31, 11.2 ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ //
MBh, 5, 31, 15.1 yannaḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān /
MBh, 5, 40, 28.3 mamāpi ca matiḥ saumya bhavatyevaṃ yathāttha mām //
MBh, 5, 102, 7.1 yadi te rocate saumya bhujagottama māciram /
MBh, 6, 61, 44.2 bhūtabhavyabhavannātha jaya saumyātmajātmaja //
MBh, 7, 41, 16.2 dadāmi te varaṃ saumya vinā pārthaṃ dhanaṃjayam //
MBh, 7, 98, 19.2 ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ /
MBh, 11, 19, 10.1 yasyāhavamukhe saumya sthātā naivopapadyate /
MBh, 12, 30, 13.1 paramaṃ saumya ityuktastābhyāṃ rājā śaśāsa tām /
MBh, 12, 112, 18.1 saumya vijñātarūpastvaṃ gaccha yātrāṃ mayā saha /
MBh, 12, 136, 49.1 na te saumya viṣattavyaṃ jīviṣyasi yathā purā /
MBh, 12, 136, 66.1 nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi /
MBh, 12, 136, 79.1 muktaśca vyasanād asmāt saumyāham api nāma te /
MBh, 12, 136, 86.1 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase /
MBh, 12, 136, 88.1 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ /
MBh, 12, 136, 159.1 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthāstathā vayam /
MBh, 12, 164, 14.2 gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi //
MBh, 12, 316, 21.2 parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase //
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 8, 11.1 dhanyaḥ syāṃ yadyahaṃ bhūyaḥ saumya brāhmaṇako 'pi vā /
MBh, 13, 14, 94.2 mahādevād ṛte saumya satyam etad bravīmi te //
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
Manusmṛti
ManuS, 2, 125.1 āyuṣmān bhava saumyeti vācyo vipro 'bhivādane /
ManuS, 11, 196.2 praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyecchasīti kim //
Rāmāyaṇa
Rām, Bā, 9, 26.1 ehy āśramapadaṃ saumya asmākam iti cābruvan /
Rām, Bā, 57, 18.2 kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape //
Rām, Bā, 61, 4.2 trātum arhasi māṃ saumya dharmeṇa munipuṃgava //
Rām, Bā, 62, 8.2 viśvāmitrāśrame saumya sukhena vyaticakramuḥ //
Rām, Bā, 64, 12.2 svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham //
Rām, Ay, 19, 15.1 jānāsi hi yathā saumya na mātṛṣu mamāntaram /
Rām, Ay, 20, 36.2 uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ //
Rām, Ay, 28, 17.2 kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa //
Rām, Ay, 29, 7.1 hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya /
Rām, Ay, 41, 9.2 apramattas tvam aśveṣu bhava saumyety uvāca ha //
Rām, Ay, 46, 3.2 tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām //
Rām, Ay, 47, 14.2 kaikeyī saumya samprāptā rājyāya bharatasya ca //
Rām, Ay, 50, 12.2 ayaṃ vāso bhavet tāvad atra saumya ramemahi //
Rām, Ay, 50, 13.2 kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ //
Rām, Ay, 92, 3.1 kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ /
Rām, Ay, 97, 23.1 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ /
Rām, Ār, 2, 16.1 paśya saumya narendrasya janakasyātmasambhavām /
Rām, Ār, 8, 28.1 nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane /
Rām, Ār, 10, 51.1 tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam /
Rām, Ār, 10, 86.2 śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho //
Rām, Ār, 14, 2.2 ayaṃ pañcavaṭīdeśaḥ saumya puṣpitakānanaḥ //
Rām, Ār, 14, 10.2 ihāśramapadaṃ saumya yathāvat kartum arhasi //
Rām, Ār, 14, 14.2 dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ //
Rām, Ār, 17, 19.2 na kāryaḥ paśya vaidehīṃ kathaṃcit saumya jīvatīm //
Rām, Ār, 21, 10.2 sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya //
Rām, Ār, 21, 11.1 upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca /
Rām, Ār, 38, 19.1 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye /
Rām, Ār, 48, 17.1 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet /
Rām, Ār, 55, 16.2 sītām ihāgataḥ saumya kaccit svasti bhaved iti //
Rām, Ār, 56, 6.2 kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati //
Rām, Ār, 56, 8.2 upasthāsyati kausalyā kaccit saumya na kaikayīm //
Rām, Ār, 57, 19.2 abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ //
Rām, Ār, 60, 28.2 dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ //
Rām, Ār, 60, 30.2 bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam //
Rām, Ār, 60, 34.2 sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ //
Rām, Ār, 60, 36.2 ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ //
Rām, Ār, 64, 25.1 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam /
Rām, Ār, 71, 3.1 dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām /
Rām, Ār, 71, 8.2 tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam //
Rām, Ki, 2, 15.1 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ /
Rām, Ki, 10, 5.1 mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa /
Rām, Ki, 18, 5.2 saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi //
Rām, Ki, 25, 9.1 caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram /
Rām, Ki, 25, 12.2 pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ //
Rām, Ki, 25, 13.2 asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ //
Rām, Ki, 25, 14.2 prabhūtasalilā saumya prabhūtakamalotpalā //
Rām, Ki, 25, 15.2 eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam /
Rām, Ki, 29, 25.2 caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ //
Rām, Ki, 29, 29.1 prasannasalilāḥ saumya kurarībhir vināditāḥ /
Rām, Ki, 29, 30.2 udyogasamayaḥ saumya pārthivānām upasthitaḥ //
Rām, Ki, 29, 32.2 mama śokābhitaptasya saumya sītām apaśyataḥ //
Rām, Ki, 29, 35.1 ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ /
Rām, Ki, 37, 3.3 kiṣkindhāyā viniṣkrāma yadi te saumya rocate //
Rām, Ki, 38, 3.1 candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām /
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Ki, 39, 10.1 jñāyatāṃ saumya vaidehī yadi jīvati vā na vā /
Rām, Ki, 41, 4.2 abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho //
Rām, Ki, 59, 18.1 saumya vaikalyatāṃ dṛṣṭvā romṇāṃ te nāvagamyate /
Rām, Su, 1, 125.2 abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham //
Rām, Su, 1, 155.1 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham /
Rām, Su, 32, 18.2 cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ //
Rām, Su, 56, 31.2 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham //
Rām, Su, 61, 26.1 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ /
Rām, Su, 62, 6.1 saumya roṣo na kartavyo yad ebhir abhivāritaḥ /
Rām, Su, 64, 6.2 adyāsmyavagataḥ saumya vaidehasya tathā vibhoḥ //
Rām, Su, 64, 8.1 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ /
Rām, Su, 64, 10.2 kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām //
Rām, Yu, 10, 10.1 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ /
Rām, Yu, 15, 4.2 svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ //
Rām, Yu, 15, 8.1 ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ /
Rām, Yu, 16, 15.1 āvām ihāgatau saumya rāvaṇaprahitāvubhau /
Rām, Yu, 17, 3.1 tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam /
Rām, Yu, 31, 50.1 gatvā saumya daśagrīvaṃ brūhi madvacanāt kape /
Rām, Yu, 70, 2.1 saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram /
Rām, Yu, 71, 7.2 hanūmadvacanāt saumya tato moham upāgataḥ //
Rām, Yu, 89, 14.1 saumya śīghram ito gatvā śailam oṣadhiparvatam /
Rām, Yu, 100, 9.1 vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya /
Rām, Yu, 100, 10.2 laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam //
Rām, Yu, 100, 20.1 anumānya mahārājam imaṃ saumya vibhīṣaṇam /
Rām, Yu, 101, 17.1 na ca paśyāmi tat saumya pṛthivyām api vānara /
Rām, Yu, 102, 18.1 rākṣasādhipate saumya nityaṃ madvijaye rata /
Rām, Yu, 107, 17.1 idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ /
Rām, Yu, 107, 21.1 caturdaśasamāḥ saumya vane niryāpitāstvayā /
Rām, Yu, 107, 31.2 devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ //
Rām, Yu, 109, 21.1 anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa /
Rām, Yu, 113, 40.2 priyākhyānasya te saumya dadāmi bruvataḥ priyam //
Rām, Yu, 114, 21.1 atha saumya daśagrīvo mṛgaṃ yāte tu rāghave /
Rām, Utt, 1, 21.1 vismayastveṣa naḥ saumya saṃśrutyendrajitaṃ hatam /
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 13, 17.2 ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca //
Rām, Utt, 20, 3.1 rākṣasādhipate saumya tiṣṭha viśravasaḥ suta /
Rām, Utt, 20, 10.2 jita eva tvayā saumya martyaloko na saṃśayaḥ //
Rām, Utt, 22, 36.1 tanna khalveṣa te saumya pātyo rākṣasamūrdhani /
Rām, Utt, 25, 12.2 astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe //
Rām, Utt, 25, 15.2 āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati //
Rām, Utt, 26, 39.2 na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca //
Rām, Utt, 39, 2.1 gamyatāṃ saumya kiṣkindhāṃ durādharṣāṃ surāsuraiḥ /
Rām, Utt, 40, 3.1 saumya rāma nirīkṣasva saumyena vadanena mām /
Rām, Utt, 40, 6.2 rāvaṇe sagaṇe saumya saputrāmātyabāndhave //
Rām, Utt, 40, 7.2 vaha saumya tam eva tvam aham ājñāpayāmi te //
Rām, Utt, 42, 8.1 ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ /
Rām, Utt, 47, 6.1 sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā /
Rām, Utt, 49, 15.2 naiva jātvanṛtaṃ kuryām iti me saumya darśanam //
Rām, Utt, 49, 16.1 sarvathā nāstyavaktavyaṃ mayā saumya tavāgrataḥ /
Rām, Utt, 51, 16.1 nirvṛtiśca kṛtā saumya saṃtāpaśca nirākṛtaḥ /
Rām, Utt, 55, 9.2 anena lavaṇaṃ saumya hantāsi raghunandana //
Rām, Utt, 56, 10.2 hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ //
Rām, Utt, 57, 6.1 svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha /
Rām, Utt, 66, 2.1 gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa /
Rām, Utt, 66, 3.2 yathā na kṣīyate bālastathā saumya vidhīyatām //
Rām, Utt, 67, 12.1 idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā /
Rām, Utt, 68, 2.2 aham ākramituṃ saumya tad araṇyam upāgamam //
Rām, Utt, 68, 16.2 tvayāyaṃ bhujyate saumya kimarthaṃ vaktum arhasi //
Rām, Utt, 68, 17.2 āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ //
Rām, Utt, 69, 19.1 sa hi tārayituṃ saumya śaktaḥ suragaṇān api /
Rām, Utt, 69, 23.1 idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama /
Rām, Utt, 78, 3.1 śrūyate hi purā saumya kardamasya prajāpateḥ /
Rām, Utt, 78, 6.1 pūjyate nityaśaḥ saumya bhayārtai raghunandana /
Rām, Utt, 78, 19.2 puruṣatvam ṛte saumya varaṃ varaya suvrata //
Rām, Utt, 80, 6.1 ahaṃ kāmakarī saumya tavāsmi vaśavartinī /
Rām, Utt, 92, 4.2 sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā //
Rām, Utt, 96, 3.1 jahi māṃ saumya viśrabdhaḥ pratijñāṃ paripālaya /
Saundarānanda
SaundĀ, 5, 22.1 yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
SaundĀ, 5, 45.1 tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam /
SaundĀ, 8, 6.1 nikhilena ca satyamucyatāṃ yadi vācyaṃ mayi saumya manyase /
SaundĀ, 13, 10.2 amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi //
SaundĀ, 13, 22.1 mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām /
SaundĀ, 13, 28.1 śīlaṃ hi śaraṇaṃ saumya kāntāra iva daiśikaḥ /
SaundĀ, 13, 29.1 yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi /
SaundĀ, 14, 28.1 evamādiḥ kramaḥ saumya kāryo jāgaraṇaṃ prati /
SaundĀ, 14, 46.1 yogānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva /
SaundĀ, 15, 5.2 sa te bhāvanayā saumya praśāmyo 'gnirivāmbunā //
SaundĀ, 15, 22.2 na tvevākuśalaṃ saumya vitarkayitumarhasi //
SaundĀ, 15, 43.1 praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃcana /
SaundĀ, 15, 50.2 chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ //
SaundĀ, 15, 64.2 ānāpānasmṛtiṃ saumya viṣayīkartumarhasi //
SaundĀ, 16, 25.1 tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya /
SaundĀ, 16, 47.1 tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasvāsravasaṃkṣayāya /
SaundĀ, 18, 24.2 ataḥ punaścāprayatām asaumyāṃ yatsaumya no vekṣyasi garbhaśayyām //
SaundĀ, 18, 54.2 ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 66.2 api satyam idaṃ saumya syāt krīḍety aham abravam //
BKŚS, 20, 284.1 āma saumya sa evāham iti saṃvādito mayā /
BKŚS, 23, 64.1 dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ /
Daśakumāracarita
DKCar, 1, 2, 21.1 pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya aye saumya somadatta iti vyājahāra /
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 3.1 so 'pi kararuhairaśrukaṇānapanayannabhāṣata saumya magadhādhināthāmātyasya padmodbhavasyātmasaṃbhavo ratnodbhavo nāmāham /
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 4, 19.1 saumya darpasāravasudhādhipāmātyasya bhavato 'smannivāse sāhasakaraṇamanucitam /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 2, 2, 74.1 so 'brūta saumya śrūyatām //
DKCar, 2, 2, 287.1 tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 3, 96.1 āha sma ca saumya upahāravarman mā sma te durvikalpo bhūt //
DKCar, 2, 4, 81.0 mayāpi tatpitṛvyasanamākarṇya paryaśruṇā so 'bhihitaḥ saumya kiṃ tava gopāyitvā //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
DKCar, 2, 6, 100.1 nirbhayena ca mayā so 'bhyadhīyata saumya so 'hamasmi dvijanmā //
Kumārasaṃbhava
KumSaṃ, 4, 35.1 kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ /
Kūrmapurāṇa
KūPur, 2, 12, 20.1 āyuṣmān bhava saumyeti vācyo vipro 'bhivādane /
Liṅgapurāṇa
LiPur, 1, 8, 93.2 sauraṃ saumya tathāgneyamatha vānukrameṇa tu //
LiPur, 2, 5, 74.2 tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam //
Meghadūta
Megh, Pūrvameghaḥ, 53.2 kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ //
Megh, Uttarameghaḥ, 26.1 utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā /
Megh, Uttarameghaḥ, 40.2 śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ //
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Nāradasmṛti
NāSmṛ, 2, 1, 188.2 tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ //
Viṣṇupurāṇa
ViPur, 5, 19, 25.1 balahānirna te saumya dhanahānistathaiva ca /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 8.1 vettha tvaṃ saumya tat sarvaṃ tattvatas tadanugrahāt /
BhāgPur, 1, 18, 11.2 sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ /
BhāgPur, 2, 5, 9.3 yadahaṃ coditaḥ saumya bhagavadvīryadarśane //
BhāgPur, 2, 10, 50.1 brūhi nastadidaṃ saumya vidurasya viceṣṭitam /
BhāgPur, 3, 1, 30.1 kacciddhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ /
BhāgPur, 3, 1, 35.2 hṛdīkasatyātmajacārudeṣṇagadādayaḥ svasti caranti saumya //
BhāgPur, 3, 1, 41.1 saumyānuśoce tam adhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ /
BhāgPur, 3, 18, 17.2 ājaghne sa tu tāṃ saumya gadayā kovido 'hanat //
BhāgPur, 3, 33, 32.2 srotasāṃ pravarā saumya siddhidā siddhasevitā //
BhāgPur, 4, 15, 22.2 bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt /
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
BhāgPur, 11, 15, 5.2 etā me siddhayaḥ saumya aṣṭāv autpattikā matāḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 11.2 svinno dānair vipinakariṇāṃ saumya seviṣyate tvām āmodānām ahamahamikām ādiśan gandhavāhaḥ //
Kokilasaṃdeśa
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 20.1 brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni /
Sātvatatantra
SātT, 3, 35.2 nārāyaṇasya vā saumya hy avatārisvarūpiṇaḥ //