Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4855
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
visṛjya ca mahābāhur ṛkṣavānararākṣasān / (1.1) Par.?
bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham // (1.2) Par.?
athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ / (2.1) Par.?
śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām // (2.2) Par.?
saumya rāma nirīkṣasva saumyena vadanena mām / (3.1) Par.?
kailāsaśikharāt prāptaṃ viddhi māṃ puṣpakaṃ prabho // (3.2) Par.?
tava śāsanam ājñāya gato 'smi dhanadaṃ prati / (4.1) Par.?
upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata // (4.2) Par.?
nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā / (5.1) Par.?
nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam // (5.2) Par.?
mamāpi paramā prītir hate tasmin durātmani / (6.1) Par.?
rāvaṇe sagaṇe saumya saputrāmātyabāndhave // (6.2) Par.?
sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā / (7.1) Par.?
vaha saumya tam eva tvam aham ājñāpayāmi te // (7.2) Par.?
eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam / (8.1) Par.?
vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ // (8.2) Par.?
tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ / (9.1) Par.?
tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām // (9.2) Par.?
bāḍham ityeva kākutsthaḥ puṣpakaṃ samapūjayat / (10.1) Par.?
lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ // (10.2) Par.?
gamyatāṃ ca yathākāmam āgacchestvaṃ yadā smare / (11.1) Par.?
evam astviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ / (11.2) Par.?
abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ // (11.3) Par.?
evam antarhite tasmin puṣpake vividhātmani / (12.1) Par.?
bharataḥ prāñjalir vākyam uvāca raghunandanam // (12.2) Par.?
atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati / (13.1) Par.?
amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ // (13.2) Par.?
anāmayācca martyānāṃ sāgro māso gato hyayam / (14.1) Par.?
jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava // (14.2) Par.?
putrānnāryaḥ prasūyante vapuṣmantaśca mānavāḥ / (15.1) Par.?
harṣaścābhyadhiko rājañ janasya puravāsinaḥ // (15.2) Par.?
kāle ca vāsavo varṣaṃ pātayatyamṛtopamam / (16.1) Par.?
vāyavaścāpi vāyante sparśavantaḥ sukhapradāḥ // (16.2) Par.?
īdṛśo naściraṃ rājā bhavatviti nareśvara / (17.1) Par.?
kathayanti pure paurā janā janapadeṣu ca // (17.2) Par.?
etā vācaḥ sumadhurā bharatena samīritāḥ / (18.1) Par.?
śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham // (18.2) Par.?
Duration=0.0572350025177 secs.