Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 11, 3.2 yadī vājasya gomata stotṛbhyo maṃhate magham //
ṚV, 1, 30, 14.1 ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ /
ṚV, 1, 33, 2.2 indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman //
ṚV, 1, 38, 4.2 stotā vo amṛtaḥ syāt //
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 58, 8.1 acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha /
ṚV, 1, 105, 8.2 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī //
ṚV, 1, 112, 11.2 kakṣīvantaṃ stotāraṃ yābhir āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 124, 10.2 revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī //
ṚV, 1, 127, 11.3 mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā //
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 11, 21.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 15, 10.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 17, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 19, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 20, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 34, 7.2 iṣaṃ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṃ duṣṭaraṃ sahaḥ //
ṚV, 2, 38, 11.2 śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre //
ṚV, 3, 5, 2.1 pred v agnir vāvṛdhe stomebhir gīrbhi stotṝṇāṃ namasya ukthaiḥ /
ṚV, 3, 10, 8.2 bhavā stotṛbhyo antamaḥ svastaye //
ṚV, 3, 18, 5.2 stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi //
ṚV, 3, 41, 6.2 na stotāraṃ nide karaḥ //
ṚV, 3, 52, 5.2 pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe //
ṚV, 4, 17, 13.2 vibhañjanur aśanimāṁ iva dyaur uta stotāram maghavā vasau dhāt //
ṚV, 4, 32, 8.2 stotṛbhya indra girvaṇaḥ //
ṚV, 5, 6, 1.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 2.2 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 3.2 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 4.2 yaddha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 6.2 te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 7.2 ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 8.1 navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ /
ṚV, 5, 6, 8.2 te syāma ya ānṛcus tvādūtāso dame dama iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 9.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 10.2 dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 10, 7.2 hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe //
ṚV, 5, 18, 2.2 induṃ sa dhatta ānuṣak stotā cit te amartya //
ṚV, 5, 64, 4.2 yaddha kṣaye maghonāṃ stotṝṇāṃ ca spūrdhase //
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 75, 1.2 stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam //
ṚV, 5, 79, 10.2 yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte //
ṚV, 6, 34, 3.2 yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tad asmai //
ṚV, 6, 45, 27.2 na stotāraṃ nide karaḥ //
ṚV, 6, 48, 8.2 śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati //
ṚV, 6, 54, 9.2 stotāras ta iha smasi //
ṚV, 7, 3, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 4, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 7, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 8, 6.2 śaṃ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṃ rakṣohā //
ṚV, 7, 8, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 32, 18.2 stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya //
ṚV, 7, 55, 3.2 stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa //
ṚV, 7, 55, 4.2 stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa //
ṚV, 7, 79, 4.1 tāvad uṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā /
ṚV, 7, 86, 4.1 kim āga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam /
ṚV, 7, 88, 4.2 stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvas tatanan yād uṣāsaḥ //
ṚV, 8, 2, 13.1 revāṁ id revata stotā syāt tvāvato maghonaḥ /
ṚV, 8, 2, 24.2 vājaṃ stotṛbhyo gomantam //
ṚV, 8, 13, 6.1 stotā yat te vicarṣaṇir atipraśardhayad giraḥ /
ṚV, 8, 13, 19.1 stotā yat te anuvrata ukthāny ṛtuthā dadhe /
ṚV, 8, 13, 22.1 kadā ta indra girvaṇa stotā bhavāti śantamaḥ /
ṚV, 8, 14, 1.2 stotā me goṣakhā syāt //
ṚV, 8, 14, 11.2 stotṝṇām uta bhadrakṛt //
ṚV, 8, 21, 10.2 ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam //
ṚV, 8, 32, 7.1 vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ /
ṚV, 8, 33, 1.2 pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate //
ṚV, 8, 33, 9.2 yadi stotur maghavā śṛṇavaddhavaṃ nendro yoṣaty ā gamat //
ṚV, 8, 36, 2.1 prāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 44, 18.2 stotā syāṃ tava śarmaṇi //
ṚV, 8, 52, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
ṚV, 8, 60, 6.1 śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṁ asi /
ṚV, 8, 64, 5.2 vi stotṛbhyo rurojitha //
ṚV, 8, 77, 8.1 tena stotṛbhya ā bhara nṛbhyo nāribhyo attave /
ṚV, 8, 93, 19.2 kayā stotṛbhya ā bhara //
ṚV, 8, 93, 25.2 stotṛbhya indram ā vaha //
ṚV, 8, 93, 26.2 stotṛbhya indram arcata //
ṚV, 8, 93, 27.2 stotṛbhya indra mṛᄆaya //
ṚV, 8, 97, 1.2 stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ //
ṚV, 9, 20, 4.2 iṣaṃ stotṛbhya ā bhara //
ṚV, 9, 20, 7.2 dadhat stotre suvīryam //
ṚV, 9, 45, 6.2 indo stotre suvīryam //
ṚV, 9, 51, 4.2 vṛṣan stotāram ūtaye //
ṚV, 9, 56, 4.2 nṝn stotṝn pāhy aṃhasaḥ //
ṚV, 9, 62, 30.2 dadhat stotre suvīryam //
ṚV, 9, 66, 27.2 dadhat stotre suvīryam //
ṚV, 9, 67, 19.2 dadhat stotre suvīryam //
ṚV, 9, 72, 8.1 sa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato /
ṚV, 9, 97, 6.1 stotre rāye harir arṣā punāna indram mado gacchatu te bharāya /
ṚV, 9, 106, 13.2 abhyarṣan stotṛbhyo vīravad yaśaḥ //
ṚV, 10, 78, 8.1 subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ /
ṚV, 10, 104, 5.2 maṃhiṣṭhām ūtiṃ vitire dadhānā stotāra indra tava sūnṛtābhiḥ //