Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 47.1 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat /
MBh, 1, 1, 63.56 aśvamedhāmṛtarasas tvāśramasthānasaṃśrayaḥ /
MBh, 1, 2, 232.12 svadharmanirjitaṃ sthānaṃ svarge prāpya sa dharmarāṭ /
MBh, 1, 2, 232.18 svāni sthānāni ca prāptā yatra te puruṣarṣabhāḥ /
MBh, 1, 2, 232.22 svargaṃ nityaṃ mahātejāḥ svasthānam agamad vanam /
MBh, 1, 13, 28.2 śāśvataṃ sthānam āsādya modantāṃ pitaro mama //
MBh, 1, 26, 4.2 dayārthaṃ vālakhilyānāṃ na ca sthānam avindata //
MBh, 1, 29, 21.3 tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi //
MBh, 1, 30, 20.2 somasthānam idaṃ ceti darbhāṃste lilihustadā //
MBh, 1, 56, 14.2 te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām //
MBh, 1, 56, 32.37 sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām /
MBh, 1, 58, 44.3 uttiṣṭha gaccha vasudhe svasthānam iti sāgamat //
MBh, 1, 64, 24.2 naranārāyaṇasthānaṃ gaṅgayevopaśobhitam /
MBh, 1, 65, 21.1 tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti /
MBh, 1, 65, 25.1 sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya /
MBh, 1, 87, 5.3 kuta āgataḥ katarasyāṃ diśi tvam utāho svit pārthivaṃ sthānam asti //
MBh, 1, 98, 13.8 sthānam aprāptam atha tacchukraṃ pratihataṃ tadā /
MBh, 1, 117, 2.2 asmin sthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ //
MBh, 1, 171, 4.2 sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ //
MBh, 1, 176, 29.48 yathābhā tasya vimalā svasthānāccalitā tathā /
MBh, 1, 192, 7.37 sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam /
MBh, 1, 200, 9.41 samasthāneṣu sarveṣu samāmnāyeṣu dhātuṣu /
MBh, 1, 209, 24.24 ādyaṃ paśupateḥ sthānaṃ darśanād eva muktidam /
MBh, 1, 212, 1.47 sthāne yasmin nivasati tan me brūhi janārdana /
MBh, 1, 212, 1.49 svayaṃ tu rucire sthāne vasatām iti māṃ vada /
MBh, 1, 217, 9.1 jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata /
MBh, 2, 4, 33.1 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ /
MBh, 2, 11, 64.2 te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ //
MBh, 2, 60, 29.2 gurusthānā guravaścaiva sarve teṣām agre notsahe sthātum evam //
MBh, 2, 68, 35.1 caleddhi himavān sthānānniṣprabhaḥ syād divākaraḥ /
MBh, 3, 2, 15.1 śokasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 3, 2, 15.1 śokasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 3, 29, 17.1 asthāne yadi vā sthāne satataṃ rajasāvṛtaḥ /
MBh, 3, 45, 13.2 ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam //
MBh, 3, 80, 69.1 tato gaccheta dharmajña puṇyasthānam umāpateḥ /
MBh, 3, 80, 100.1 tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam /
MBh, 3, 80, 111.1 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam /
MBh, 3, 81, 8.1 tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam /
MBh, 3, 81, 58.1 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 95.1 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 103.2 harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava //
MBh, 3, 82, 11.1 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham /
MBh, 3, 82, 79.1 tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ /
MBh, 3, 82, 106.1 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu /
MBh, 3, 83, 26.1 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam /
MBh, 3, 107, 9.1 jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam /
MBh, 3, 125, 13.2 sadāphalaḥ sadāsroto marutāṃ sthānam uttamam /
MBh, 3, 125, 16.2 naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam //
MBh, 3, 126, 42.1 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ /
MBh, 3, 140, 2.2 sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate //
MBh, 3, 140, 7.2 sthānāt pracyāvayeyur ye devarājam api dhruvam //
MBh, 3, 145, 37.2 naranārāyaṇasthānaṃ bhāgīrathyopaśobhitam //
MBh, 3, 149, 40.2 nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā //
MBh, 3, 157, 38.2 rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ //
MBh, 3, 160, 14.2 teṣām api mahāmeruḥ sthānaṃ śivam anāmayam //
MBh, 3, 160, 18.1 brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate /
MBh, 3, 160, 19.1 atyarkānaladīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ /
MBh, 3, 160, 23.1 sthānam etan mahābhāga dhruvam akṣayam avyayam /
MBh, 3, 169, 14.1 acalaṃ sthānam āsādya gāṇḍīvam anumantrya ca /
MBh, 3, 174, 9.1 ūṣus tatas tatra mahānubhāvā nārāyaṇasthānagatā narāgryāḥ /
MBh, 3, 176, 33.2 devarājam api sthānāt pracyāvayitum ojasā //
MBh, 3, 185, 14.2 bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya //
MBh, 3, 188, 65.2 devasthāneṣu caityeṣu nāgānām ālayeṣu ca //
MBh, 3, 191, 20.3 yathocitaṃ sthānam abhipadyasva /
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 3, 195, 33.2 devā maharṣayaścaiva svāni sthānāni bhejire //
MBh, 3, 198, 15.1 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam /
MBh, 3, 203, 47.2 aśokaṃ sthānam ātiṣṭhen niścalaṃ pretya ceha ca //
MBh, 3, 206, 17.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 3, 207, 13.2 svasthānaṃ pratipadyasva śīghram eva tamonuda //
MBh, 3, 219, 3.2 akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ //
MBh, 3, 219, 16.3 asmākaṃ tad bhavet sthānaṃ tāsāṃ caiva na tad bhavet //
MBh, 3, 222, 27.1 anarme cāpi hasanaṃ dvāri sthānam abhīkṣṇaśaḥ /
MBh, 3, 222, 27.2 avaskare cirasthānaṃ niṣkuṭeṣu ca varjaye //
MBh, 3, 222, 28.1 atihāsātiroṣau ca krodhasthānaṃ ca varjaye /
MBh, 3, 236, 7.3 hastyaśvarathapādātaṃ yathāsthānaṃ nyaveśayat //
MBh, 3, 247, 30.2 yad bhavatyavare sthāne sthitānāṃ tacca duṣkaram //
MBh, 3, 247, 40.2 tad ahaṃ sthānam atyantaṃ mārgayiṣyāmi kevalam //
MBh, 3, 255, 19.2 udbhrāntaṃ sthānam āsthāya tasthau girir ivācalaḥ //
MBh, 3, 261, 54.2 dayitaṃ sthānam avyagraṃ śūlapāṇermahātmanaḥ //
MBh, 3, 280, 5.2 tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram //
MBh, 4, 4, 21.2 svasthānānna vikampeta sa rājavasatiṃ vaset //
MBh, 4, 4, 22.2 rakṣiṇāṃ hyāttaśastrāṇāṃ sthānaṃ paścād vidhīyate /
MBh, 4, 4, 23.2 api hyetad daridrāṇāṃ vyalīkasthānam uttamam //
MBh, 4, 4, 35.2 na sa tiṣṭhecciraṃ sthānaṃ gacchecca prāṇasaṃśayam //
MBh, 4, 42, 23.2 sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ //
MBh, 4, 52, 9.2 utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat //
MBh, 4, 52, 10.1 cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ /
MBh, 4, 52, 11.1 sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam /
MBh, 4, 67, 4.2 atiśaṅkā bhavet sthāne tava lokasya cābhibho //
MBh, 5, 9, 4.1 aindraṃ sa prārthayat sthānaṃ viśvarūpo mahādyutiḥ /
MBh, 5, 13, 19.1 akampyaṃ nahuṣaṃ sthānād dṛṣṭvā ca balasūdanaḥ /
MBh, 5, 22, 34.2 tasya krodhaṃ saṃjayāhaṃ samīke sthāne jānan bhṛśam asmyadya bhītaḥ //
MBh, 5, 27, 7.2 paraṃ sthānaṃ manyamānena bhūya ātmā datto varṣapūgaṃ sukhebhyaḥ //
MBh, 5, 34, 10.1 yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye /
MBh, 5, 37, 35.2 sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
MBh, 5, 38, 22.1 sthānavṛddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ /
MBh, 5, 45, 27.1 ātmaiva sthānaṃ mama janma cātmā vedaprokto 'ham ajarapratiṣṭhaḥ //
MBh, 5, 96, 10.3 paśyodakapateḥ sthānaṃ sarvatobhadram ṛddhimat //
MBh, 5, 97, 1.2 etat tu nāgalokasya nābhisthāne sthitaṃ puram /
MBh, 5, 103, 13.1 yat tu dhvajasthānagato yatnāt paricarāmyaham /
MBh, 5, 105, 10.1 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham /
MBh, 5, 108, 17.2 anādinidhanasyātra viṣṇoḥ sthānam anuttamam //
MBh, 5, 109, 18.1 atra kailāsam ityuktaṃ sthānam ailavilasya tat /
MBh, 5, 119, 1.2 atha pracalitaḥ sthānād āsanācca paricyutaḥ /
MBh, 5, 119, 4.2 yenāhaṃ calitaḥ sthānād iti rājā vyacintayat //
MBh, 5, 121, 3.1 acalaṃ sthānam āruhya dauhitraphalanirjitam /
MBh, 5, 121, 9.2 sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam /
MBh, 5, 127, 24.2 rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum //
MBh, 5, 127, 51.1 samaṃ hi rājyaṃ prītiśca sthānaṃ ca vijitātmanām /
MBh, 5, 131, 26.2 sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ //
MBh, 5, 132, 21.2 kuruṣva sthānam asthāne mṛtān saṃjīvayasva naḥ //
MBh, 5, 157, 11.1 amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ /
MBh, 5, 187, 25.2 cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca //
MBh, 5, 193, 33.1 tat sthānaṃ tasya dṛṣṭvā tu sarvataḥ samalaṃkṛtam /
MBh, 6, 17, 10.2 saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhir īdṛśaiḥ //
MBh, 6, BhaGī 5, 5.1 yatsāṃkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate /
MBh, 6, BhaGī 8, 28.2 atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam //
MBh, 6, BhaGī 9, 18.2 prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam //
MBh, 6, BhaGī 11, 36.2 sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca /
MBh, 6, BhaGī 18, 62.2 tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam //
MBh, 6, 55, 15.2 śuśubhe tad raṇasthānaṃ śaradīva nabhastalam //
MBh, 6, 61, 48.1 vyaktāvyaktāmitasthāna niyatendriya sendriya /
MBh, 6, 63, 19.1 yaścaivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet /
MBh, 6, 92, 66.3 vibabhau tad raṇasthānaṃ dhamyamānair ivācalaiḥ //
MBh, 6, 105, 21.2 nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata //
MBh, 6, 114, 97.1 gamiṣyāmi svakaṃ sthānam āsīd yanme purātanam /
MBh, 7, 4, 14.1 so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat /
MBh, 7, 11, 31.2 sainyasthāneṣu sarveṣu vyāghoṣitam ariṃdama //
MBh, 7, 56, 33.1 sthānaṃ hi kalpayitvā ca rathopasthe dhvajasya me /
MBh, 7, 57, 14.1 śokasthānaṃ tu tacchrutvā pārthasya dvijaketanaḥ /
MBh, 7, 57, 28.2 puṇyam aśvaśiraḥsthānaṃ sthānam ātharvaṇasya ca //
MBh, 7, 57, 28.2 puṇyam aśvaśiraḥsthānaṃ sthānam ātharvaṇasya ca //
MBh, 7, 57, 75.1 sa tad gṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ /
MBh, 7, 57, 76.1 tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ /
MBh, 7, 69, 55.2 nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ //
MBh, 7, 97, 52.2 sthāne vā gamane vāpi dūraṃ yātaśca sātyakiḥ //
MBh, 7, 102, 37.1 tad idaṃ mama bhadraṃ te śokasthānam ariṃdama /
MBh, 7, 117, 29.2 jigīṣantau paraṃ sthānam anyonyam abhijaghnatuḥ //
MBh, 7, 155, 6.2 śokasthāne pare prāpte haiḍimbasya vadhena vai //
MBh, 7, 168, 11.1 etānyamarṣasthānāni marṣitāni tvayānagha /
MBh, 7, 172, 88.2 prārthayanti paraṃ loke sthānam eva ca śāśvatam //
MBh, 8, 11, 20.1 caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca /
MBh, 8, 32, 3.2 tat sthāne samavasthāpya pratyamitraṃ mahābalam /
MBh, 8, 63, 76.1 pated divākaraḥ sthānācchīryetānekadhā kṣitiḥ /
MBh, 9, 29, 4.3 sthānaṃ nārocayaṃstatra tataste hradam abhyayuḥ //
MBh, 9, 35, 10.2 jagāma bhagavān sthānam anurūpam ivātmanaḥ //
MBh, 9, 37, 38.2 harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama /
MBh, 9, 46, 10.2 jagmuḥ svānyeva sthānāni pūjayitvā jaleśvaram //
MBh, 9, 46, 24.1 dadṛśe tatra tat sthānaṃ kaubere kānanottame /
MBh, 9, 47, 14.1 yāni sthānāni divyāni vibudhānāṃ śubhānane /
MBh, 9, 49, 31.2 teṣāṃ sthānaṃ tathā yāntaṃ tathāgniṣṭomayājinām //
MBh, 9, 49, 32.2 tat sthānam anusaṃprāptam anvapaśyata devalaḥ //
MBh, 9, 49, 39.1 rudrāṇāṃ ca vasūnāṃ ca sthānaṃ yacca bṛhaspateḥ /
MBh, 9, 56, 16.2 maṇḍalāni vicitrāṇi sthānāni vividhāni ca //
MBh, 9, 57, 34.2 apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi //
MBh, 10, 12, 21.3 na caitad aśakat sthānāt saṃcālayitum acyuta //
MBh, 11, 2, 13.1 śokasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 11, 2, 13.1 śokasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 11, 8, 14.1 adhruve jīvaloke ca sthāne vāśāśvate sati /
MBh, 11, 8, 26.2 gaccha śīghraṃ svakaṃ sthānaṃ lokān dhāraya śobhane //
MBh, 12, 3, 32.1 gacchedānīṃ na te sthānam anṛtasyeha vidyate /
MBh, 12, 8, 28.1 drohād devair avāptāni divi sthānāni sarvaśaḥ /
MBh, 12, 9, 34.1 divaḥ patatsu deveṣu sthānebhyaśca maharṣiṣu /
MBh, 12, 9, 36.2 tat prāpya prārthaye sthānam avyayaṃ śāśvataṃ dhruvam //
MBh, 12, 17, 6.2 abhogino 'balāścaiva yānti sthānam anuttamam //
MBh, 12, 17, 12.2 viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam //
MBh, 12, 26, 20.1 śokasthānasahasrāṇi harṣasthānaśatāni ca /
MBh, 12, 26, 20.1 śokasthānasahasrāṇi harṣasthānaśatāni ca /
MBh, 12, 30, 37.1 tava naitaddhi sadṛśaṃ putrasthāne hi me bhavān /
MBh, 12, 37, 35.2 āśrayasthānadoṣeṇa vṛttahīne tathā śrutam //
MBh, 12, 38, 27.2 dvaipāyanena ca tathā devasthānena jiṣṇunā //
MBh, 12, 54, 32.2 tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam //
MBh, 12, 56, 49.2 sve sthāne na ca tiṣṭhanti laṅghayanti hi tad vacaḥ //
MBh, 12, 57, 18.2 vettā ca daśavargasya sthānavṛddhikṣayātmanaḥ //
MBh, 12, 58, 21.2 na śakyaṃ mṛdunā voḍhum āghātasthānam uttamam //
MBh, 12, 59, 31.2 sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ //
MBh, 12, 66, 22.1 sthānamānaṃ vayomānaṃ kulamānaṃ tathaiva ca /
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 69, 67.2 kṣayaḥ sthānaṃ ca vṛddhiśca trivargam aparaṃ tathā //
MBh, 12, 73, 13.2 yadi svarge paraṃ sthānaṃ dharmataḥ parimārgasi //
MBh, 12, 84, 30.1 saṃkrudhyatyekadā svāmī sthānāccaivāpakarṣati /
MBh, 12, 88, 10.2 uccaiḥsthāne ghorarūpo nakṣatrāṇām iva grahaḥ /
MBh, 12, 89, 18.1 sthānānyetāni saṃgamya prasaṅge bhūtināśanaḥ /
MBh, 12, 92, 56.2 dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi //
MBh, 12, 104, 30.1 sthānāni śaṅkitānāṃ ca nityam eva vivarjayet /
MBh, 12, 105, 22.2 diṣṭaṃ balīya iti manyamānās te paṇḍitāstat satāṃ sthānam āhuḥ //
MBh, 12, 106, 18.2 triviṣṭape puṇyatamaṃ sthānaṃ prāpnoti pārthivaḥ /
MBh, 12, 112, 73.1 svasaṃtuṣṭāścyutāḥ sthānānmānāt pratyavaropitāḥ /
MBh, 12, 114, 8.2 tatastyajanti tat sthānaṃ prātilomyād acetasaḥ //
MBh, 12, 114, 9.2 sa ca vege 'bhyatikrānte sthānam āsādya tiṣṭhati //
MBh, 12, 117, 36.1 sa evaṃ śarabhasthāne nyasto vai muninā tadā /
MBh, 12, 119, 1.2 evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ /
MBh, 12, 119, 2.1 na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ /
MBh, 12, 119, 2.2 āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate //
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
MBh, 12, 119, 10.2 sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ //
MBh, 12, 136, 149.2 pradhvaste kāraṇasthāne sā prītir vinivartate //
MBh, 12, 139, 75.2 sthāne tāvat saṃśayaḥ pretyabhāve niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ /
MBh, 12, 139, 87.3 sthānaṃ punar yo labhate niṣaṅgāt tenāpi daṇḍaḥ sahitavya eva //
MBh, 12, 146, 9.2 gaccha gaccha na te sthānaṃ prīṇātyasmān iha dhruvam //
MBh, 12, 148, 12.2 svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ //
MBh, 12, 150, 11.1 vivān hi pavanaḥ sthānād vṛkṣān uccāvacān api /
MBh, 12, 153, 4.2 ajñānasya pravṛttiṃ ca sthānaṃ vṛddhiṃ kṣayodayau /
MBh, 12, 153, 10.2 sthāne sthānaṃ kṣaye kṣaiṇyam upaiti vividhāṃ gatim //
MBh, 12, 153, 10.2 sthāne sthānaṃ kṣaye kṣaiṇyam upaiti vividhāṃ gatim //
MBh, 12, 154, 32.1 yacca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam /
MBh, 12, 157, 6.1 eteṣām udayaṃ sthānaṃ kṣayaṃ ca puruṣottama /
MBh, 12, 159, 27.2 sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam //
MBh, 12, 159, 56.2 sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ /
MBh, 12, 167, 19.1 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham /
MBh, 12, 168, 31.1 śokasthānasahasrāṇi harṣasthānaśatāni ca /
MBh, 12, 168, 31.1 śokasthānasahasrāṇi harṣasthānaśatāni ca /
MBh, 12, 176, 13.2 ākāśasthānam āsādya praśāntiṃ nādhigacchati //
MBh, 12, 182, 13.2 aśokaṃ sthānam ātiṣṭhed iha cāmutra cābhayam //
MBh, 12, 191, 3.1 amūni yāni sthānāni devānāṃ paramātmanām /
MBh, 12, 191, 6.2 ete vai nirayāstāta sthānasya paramātmanaḥ //
MBh, 12, 191, 10.2 īdṛśaṃ paramaṃ sthānaṃ nirayāste ca tādṛśāḥ //
MBh, 12, 191, 11.2 tasya sthānavarasyeha sarve nirayasaṃjñitāḥ //
MBh, 12, 192, 3.2 yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat //
MBh, 12, 192, 15.1 yāsyasi brahmaṇaḥ sthānam animittam aninditam /
MBh, 12, 192, 117.3 gatiḥ sthānaṃ ca lokāśca jāpakena yathā jitāḥ //
MBh, 12, 192, 123.1 brahmasthānam anāvartam ekam akṣarasaṃjñakam /
MBh, 12, 192, 123.2 aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate //
MBh, 12, 210, 23.3 sthānebhyo dhvaṃsamānāśca sūkṣmatvāt tān upāsate //
MBh, 12, 210, 31.2 prāpya tat paramaṃ sthānaṃ modante 'kṣaram avyayam //
MBh, 12, 215, 11.1 baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ /
MBh, 12, 219, 3.1 baddhaḥ pāśaiścyutaḥ sthānād dviṣatāṃ vaśam āgataḥ /
MBh, 12, 219, 19.2 sthānāccyutaścenna mumoha gautamas tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ //
MBh, 12, 220, 15.1 śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt /
MBh, 12, 220, 42.1 idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase /
MBh, 12, 220, 43.1 na cedam acalaṃ sthānam anantaṃ vāpi kasyacit /
MBh, 12, 220, 71.1 aham aindrāccyutaḥ sthānāt tvam indraḥ prakṛto divi /
MBh, 12, 220, 100.1 naśyantyarthāstathā bhogāḥ sthānam aiśvaryam eva ca /
MBh, 12, 222, 1.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 222, 2.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 222, 23.2 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 224, 72.1 dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 226, 8.1 yat pṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset /
MBh, 12, 230, 20.1 dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ /
MBh, 12, 236, 11.2 sthānāsanair vartayanti savaneṣvabhiṣiñcate //
MBh, 12, 237, 3.2 pravrajecca paraṃ sthānaṃ parivrajyām anuttamām //
MBh, 12, 247, 6.1 vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā /
MBh, 12, 255, 23.2 te tu tad brahmaṇaḥ sthānaṃ prāpnuvantīha sāttvikāḥ //
MBh, 12, 256, 19.3 svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam //
MBh, 12, 258, 23.2 pitā hyalpataraṃ sthānaṃ cintayiṣyāmi mātaram //
MBh, 12, 262, 21.2 ānantyaṃ brahmaṇaḥ sthānaṃ brāhmaṇā nāma niścayaḥ //
MBh, 12, 269, 1.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 269, 2.3 prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 271, 2.1 mūrdhā yasya tvanantaṃ ca sthānaṃ dānavasattama /
MBh, 12, 271, 36.2 ārohaṇaṃ tat kṛtam eva viddhi sthānaṃ tathā niḥsaraṇaṃ ca teṣām //
MBh, 12, 271, 37.2 sthānaṃ tathā durgatibhistu tasya prajāvisargān subahūn vadanti //
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 271, 52.1 prajāvisargaṃ tu saśeṣakālaṃ sthānāni svānyeva saranti jīvāḥ /
MBh, 12, 271, 55.2 tato 'vyayaṃ sthānam upaiti brahma duṣprāpam abhyeti sa śāśvataṃ vai /
MBh, 12, 271, 57.2 viṣṇor anantasya sanātanaṃ tat sthānaṃ sargā yatra sarve pravṛttāḥ /
MBh, 12, 271, 58.3 yojayitvā tathātmānaṃ paraṃ sthānam avāptavān //
MBh, 12, 273, 45.3 svāni sthānāni samprāpya remire bharatarṣabha //
MBh, 12, 274, 57.3 jagāma paramaṃ sthānaṃ viṣṇor amitatejasaḥ //
MBh, 12, 274, 58.2 tasmācca nihato yuddhe viṣṇoḥ sthānam avāptavān //
MBh, 12, 277, 30.2 prāsāde mañcakasthānaṃ yaḥ paśyati sa mucyate //
MBh, 12, 278, 15.2 gatim āgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ //
MBh, 12, 281, 8.2 tasmāl lebhe paraṃ sthānaṃ śaibyo 'pi pṛthivīpatiḥ //
MBh, 12, 285, 38.2 prayānti sthānam ajaraṃ sarvakarmavivarjitāḥ //
MBh, 12, 287, 38.2 aṣṭāpadapadasthāne tvakṣamudreva nyasyate //
MBh, 12, 289, 35.2 durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa //
MBh, 12, 289, 37.2 prāpnotyāśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ //
MBh, 12, 289, 40.1 sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ /
MBh, 12, 290, 76.2 sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ /
MBh, 12, 290, 85.1 indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi /
MBh, 12, 290, 86.1 indriyāṇāṃ tu sarveṣāṃ svasthāneṣveva sarvaśaḥ /
MBh, 12, 291, 33.2 sthānaṃ dehavatām asti ityevam anuśuśruma //
MBh, 12, 292, 3.2 mānuṣyānnirayasthānam ānantyaṃ pratipadyate //
MBh, 12, 292, 9.1 cīradhāraṇam ākāśe śayanaṃ sthānam eva ca /
MBh, 12, 292, 41.2 trīṇi sthānāni caitāni jānīyāt prākṛtāni ha //
MBh, 12, 302, 3.1 sāttvikasyottamaṃ sthānaṃ rājasasyeha madhyamam /
MBh, 12, 302, 3.2 tāmasasyādhamaṃ sthānaṃ prāhur adhyātmacintakāḥ //
MBh, 12, 302, 9.1 puṇyapāpaviyuktānāṃ sthānam āhur manīṣiṇām /
MBh, 12, 302, 10.1 jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam /
MBh, 12, 302, 16.2 tathaivotkramaṇasthānaṃ dehino 'pi viyujyataḥ //
MBh, 12, 302, 17.1 kālena yaddhi prāpnoti sthānaṃ tad brūhi me dvija /
MBh, 12, 305, 1.3 padbhyām utkramamāṇasya vaiṣṇavaṃ sthānam ucyate //
MBh, 12, 305, 3.1 pāyunotkramamāṇastu maitraṃ sthānam avāpnuyāt /
MBh, 12, 305, 7.2 etānyutkramaṇasthānānyuktāni mithileśvara //
MBh, 12, 305, 21.2 śāśvataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ //
MBh, 12, 306, 103.1 tathaiva mahataḥ sthānam āhaṃkārikam eva ca /
MBh, 12, 306, 103.2 ahaṃkārāt paraṃ cāpi sthānāni samavāpnuyāt //
MBh, 12, 308, 132.1 tāni tānyanusaṃdṛśya saṅgasthānānyariṃdama /
MBh, 12, 308, 133.2 caturaṅgapravṛttāni saṅgasthānāni me śṛṇu //
MBh, 12, 308, 145.1 prājñāñ śūrāṃstathaivāḍhyān ekasthāne 'pi śaṅkate /
MBh, 12, 316, 20.2 aśokaṃ sthānam ātiṣṭha iha cāmutra cābhayam //
MBh, 12, 317, 2.1 śokasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 12, 317, 2.1 śokasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 12, 317, 8.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 12, 318, 47.2 kiṃ nu syācchāśvataṃ sthānam alpakleśaṃ mahodayam //
MBh, 12, 323, 57.2 mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram /
MBh, 12, 326, 72.2 ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ //
MBh, 12, 326, 76.2 devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada /
MBh, 12, 329, 39.5 tataḥ svaṃ sthānaṃ prāpsyatīti //
MBh, 12, 329, 40.5 tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa //
MBh, 12, 329, 41.2 brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat /
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 12, 332, 4.1 tapo hi tapyatastasya yat sthānaṃ paramātmanaḥ /
MBh, 12, 332, 5.2 sthānasya sā bhavet tasya svayaṃ tena virājatā //
MBh, 12, 332, 12.1 ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam /
MBh, 12, 333, 12.1 sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ /
MBh, 12, 335, 55.3 yatra vedā vinikṣiptāstat sthānaṃ śūnyam eva ca //
MBh, 12, 337, 27.2 prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam //
MBh, 12, 344, 2.1 adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam /
MBh, 13, 3, 19.1 sthāne mataṃgo brāhmaṇyaṃ nālabhad bharatarṣabha /
MBh, 13, 6, 23.1 yadā sthānānyanityāni dṛśyante daivateṣvapi /
MBh, 13, 14, 32.2 yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ //
MBh, 13, 19, 19.1 iṣṭaṃ kila girau sthānaṃ tad divyam anuśuśruma /
MBh, 13, 20, 29.1 tān atītya mahāśailān kairātaṃ sthānam uttamam /
MBh, 13, 27, 50.1 svāyaṃbhuvaṃ yathā sthānaṃ sarveṣāṃ śreṣṭham ucyate /
MBh, 13, 27, 93.2 svasthānam iṣṭam iha brāhmam abhīpsamānair gaṅgā sadaivātmavaśair upāsyā //
MBh, 13, 28, 4.3 paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira //
MBh, 13, 28, 22.2 mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritād api //
MBh, 13, 29, 2.2 mataṅga paramaṃ sthānaṃ prārthayann atidurlabham //
MBh, 13, 29, 4.1 mataṅga paramaṃ sthānaṃ vāryamāṇo mayā sakṛt /
MBh, 13, 30, 15.3 prāṇāṃstyaktvā mataṅgo 'pi prāpa tat sthānam uttamam //
MBh, 13, 30, 16.1 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata /
MBh, 13, 57, 26.2 labhate ca ciraṃ sthānaṃ balipuṣpaprado naraḥ //
MBh, 13, 62, 24.1 dattvā tvannaṃ naro loke tathā sthānam anuttamam /
MBh, 13, 74, 16.1 adṛśyāni mahārāja sthānānyayutaśo divi /
MBh, 13, 74, 17.2 kāmayānā mahat sthānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 39.1 tasya rājan phalaṃ viddhi svarloke sthānam uttamam /
MBh, 13, 78, 18.2 vaiśvadevam asaṃbādhaṃ sthānaṃ śreṣṭhaṃ prapadyate //
MBh, 13, 80, 5.3 gatāḥ paramakaṃ sthānaṃ devair api sudurlabham //
MBh, 13, 83, 56.1 sthānāni devatānāṃ hi vimānāni purāṇi ca /
MBh, 13, 85, 55.1 agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam /
MBh, 13, 86, 34.2 triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ //
MBh, 13, 101, 52.1 giriprapāte gahane caityasthāne catuṣpathe /
MBh, 13, 102, 24.2 saṃcālya pāpakarmāṇam indrasthānāt sudurmatim //
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 110, 73.1 sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati /
MBh, 13, 110, 82.1 uttamaṃ labhate sthānam apsarogaṇasevitam /
MBh, 13, 117, 32.2 svarge sa vipulaṃ sthānaṃ prāpnuyānnātra saṃśayaḥ //
MBh, 13, 119, 11.2 idaṃ tad atulaṃ sthānam īpsitaṃ daśabhir guṇaiḥ /
MBh, 13, 127, 21.1 tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau /
MBh, 13, 128, 54.1 vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ /
MBh, 13, 130, 23.2 samādhiḥ satpathasthānaṃ yathoditaniṣevaṇam //
MBh, 13, 130, 36.1 nityaṃ sthānam upāgamya divyacandanarūṣitāḥ /
MBh, 13, 131, 7.1 karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ /
MBh, 13, 131, 14.1 svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ /
MBh, 13, 131, 20.1 tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ /
MBh, 13, 131, 52.1 ete yoniphalā devi sthānabhāganidarśakāḥ /
MBh, 13, 151, 18.2 tacca viśveśvarasthānaṃ yatra tad vimalaṃ saraḥ //
MBh, 13, 152, 9.2 caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ //
MBh, 14, 6, 12.2 kva gato 'si kuto vedam aprītisthānam āgatam //
MBh, 14, 16, 29.2 sthānācca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ //
MBh, 14, 17, 16.2 bhinatti jīvasthānāni tāni marmāṇi viddhi ca //
MBh, 14, 17, 32.1 tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ /
MBh, 14, 17, 35.1 ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣvavasthitāḥ /
MBh, 14, 17, 36.3 sthānānyetāni jānīhi narāṇāṃ puṇyakarmaṇām //
MBh, 14, 18, 7.2 dadhāti cetasā sadyaḥ prāṇasthāneṣvavasthitaḥ /
MBh, 14, 25, 8.1 viduṣāṃ budhyamānānāṃ svaṃ svaṃ sthānaṃ yathāvidhi /
MBh, 14, 42, 18.1 trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate /
MBh, 14, 42, 56.2 vyomni tasya paraṃ sthānam anantam atha lakṣyate //
MBh, 14, 46, 3.2 haviṣyabhaikṣyabhuk cāpi sthānāsanavihāravān //
MBh, 14, 46, 8.2 na saṃsarati jātīṣu paramaṃ sthānam āśritaḥ //
MBh, 14, 57, 6.3 svargadvārasya gamane sthāne ceha dvijottama //
MBh, 14, 64, 7.2 śuśubhe sthānam atyarthaṃ devadevasya pārthiva //
MBh, 14, 82, 31.2 svasti te 'stu gamiṣyāmi na sthānaṃ vidyate mama //
MBh, 15, 11, 6.1 vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana /
MBh, 15, 11, 9.1 tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet /
MBh, 15, 27, 6.1 sthānam asya kṣitipateḥ śrotum icchāmyahaṃ vibho /
MBh, 15, 38, 3.2 kopasthāneṣvapi mahatsvakupyaṃ na kadācana //
MBh, 15, 41, 13.2 sarathāḥ sadhvajāścaiva svāni sthānāni bhejire //
MBh, 15, 41, 23.2 sarvāḥ sarvaguṇair yuktāḥ svaṃ svaṃ sthānaṃ prapedire //
MBh, 16, 5, 23.2 yogācāryo rodasī vyāpya lakṣmyā sthānaṃ prāpa svaṃ mahātmāprameyam //
MBh, 16, 9, 29.2 mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam //
MBh, 17, 3, 29.1 śubhaṃ vā yadi vā pāpaṃ bhrātṝṇāṃ sthānam adya me /
MBh, 17, 3, 31.1 sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ /
MBh, 17, 3, 32.2 naiva te bhrātaraḥ sthānaṃ samprāptāḥ kurunandana //
MBh, 18, 1, 1.3 pāṇḍavā dhārtarāṣṭrāśca kāni sthānāni bhejire //
MBh, 18, 1, 15.1 sa eṣa kṣatradharmeṇa sthānam etad avāptavān /
MBh, 18, 3, 18.2 svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha //
MBh, 18, 3, 19.2 svaṃ svaṃ sthānam anuprāptān vyetu te mānaso jvaraḥ //
MBh, 18, 4, 6.1 aśvinostu tathā sthāne dīpyamānau svatejasā /
MBh, 18, 5, 5.1 āho svicchāśvataṃ sthānaṃ teṣāṃ tatra dvijottama /
MBh, 18, 5, 48.1 harṣasthānasahasrāṇi bhayasthānaśatāni ca /
MBh, 18, 5, 48.1 harṣasthānasahasrāṇi bhayasthānaśatāni ca /