Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 14.0 pāvakā naḥ sarasvatī yajñaṃ vaṣṭu dhiyāvasur iti vāg vai dhiyāvasuḥ //
Aitareyabrāhmaṇa
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 2.0 tasmāddhāpy etarhi parisārakam ity ācakṣate yad enaṃ sarasvatī samantam parisasāra //
AB, 2, 24, 8.0 sarasvatīvān bhāratīvān iti vāg eva sarasvatī prāṇo bharataḥ //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 37, 8.0 pāvīravīṃ śaṃsati vāg vai sarasvatī pāvīravī vācy eva tad vācaṃ dadhāti //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
Atharvaprāyaścittāni
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 50, 3.1 anumatiḥ sarasvatī bhago rājā ny ā nayāt /
AVP, 5, 11, 6.1 putraṃ te mitrāvaruṇā putraṃ devī sarasvatī /
AVP, 10, 5, 9.2 evā dhanasya me sphātim ā dadhātu sarasvatī //
AVP, 10, 5, 10.1 ā me dhanaṃ sarasvatī payasphātiṃ ca dhānyam /
AVP, 12, 17, 2.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām //
AVŚ, 5, 23, 1.1 ote me dyāvāpṛthivī otā devī sarasvatī /
AVŚ, 5, 25, 6.1 yad veda rājā varuṇo yad vā devī sarasvatī /
AVŚ, 5, 27, 9.2 tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā //
AVŚ, 6, 3, 2.2 pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ //
AVŚ, 6, 89, 3.1 mahyaṃ tvā mitrāvaruṇau mahyaṃ devī sarasvatī /
AVŚ, 6, 94, 3.1 ote me dyāvāpṛthivī otā devī sarasvatī /
AVŚ, 7, 57, 1.2 yad ātmani tanvo me viriṣṭaṃ sarasvatī tad ā pṛṇad ghṛtena //
AVŚ, 16, 4, 4.0 sūryo māhnaḥ pātv agniḥ pṛthivyā vāyur antarikṣād yamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ //
AVŚ, 18, 1, 41.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
AVŚ, 18, 4, 45.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 16, 11.0 tad u vā āhur yad vācā yajñas tāyate tena sarasvaty āptā yad u yajñas tena viṣṇuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 6.4 medhāṃ te devaḥ savitā medhāṃ devī sarasvatī /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 8.2 yam aśvinā namucer āsurādadhi sarasvatyasunod indriyeṇa /
Gopathabrāhmaṇa
GB, 2, 1, 12, 9.0 tad yat paurṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti //
GB, 2, 1, 20, 5.0 atha yat sarasvatīṃ yajati vāg vai sarasvatī //
GB, 2, 5, 6, 11.0 tato 'smā etad aśvinau ca sarasvatī ca yajñaṃ samabharant sautrāmaṇiṃ bhaiṣajyāya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
Jaiminīyabrāhmaṇa
JB, 2, 298, 9.0 vāg vai sarasvatī //
Kauśikasūtra
KauśS, 5, 9, 16.3 anv adya no 'numatiḥ pūṣā sarasvatī mahī /
Kauṣītakibrāhmaṇa
KauṣB, 5, 2, 8.0 vāg vai sarasvatī //
KauṣB, 12, 3, 6.0 sarasvatīti tad dvitīyaṃ vajrarūpam //
KauṣB, 12, 10, 7.0 vāg vai sarasvatī //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.5 medhām indraś ca sūryaś ca medhāṃ devī sarasvatī /
Kāṭhakasaṃhitā
KS, 10, 1, 4.0 vāk sarasvatī //
KS, 10, 1, 14.0 vāk sarasvatī //
KS, 10, 1, 58.0 vāk sarasvatī //
KS, 11, 8, 4.0 vāk sarasvatī //
KS, 12, 10, 56.0 vāg vai sarasvatī //
KS, 12, 10, 63.0 vāg vai sarasvatī //
KS, 12, 12, 11.0 vāg vai sarasvatī //
KS, 12, 13, 25.0 vāg vai sarasvatī //
KS, 12, 13, 26.0 sarasvaty etasmād apakrāmati yasmād vāg apakrāmati //
KS, 13, 1, 22.0 vāk sarasvatī //
KS, 13, 6, 42.0 vāk sarasvatī //
KS, 13, 6, 51.0 vāk sarasvatī //
KS, 13, 12, 28.0 vāg vai sarasvatī //
KS, 13, 12, 29.0 sarasvaty etasmād apakrāmati yasmād vāg apakrāmati //
KS, 14, 9, 40.0 vāg vai sarasvatī //
KS, 14, 9, 50.0 vāg vai sarasvatī //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 15.4 yā sarasvatī veśayamanī tasyai svāhā //
MS, 1, 4, 3, 16.1 yā sarasvatī veśabhagīnā tasyās te bhaktivāno bhūyāsma //
MS, 1, 4, 8, 34.0 yā sarasvatī veśayamanīti veśayamanaṃ //
MS, 1, 4, 15, 15.0 amāvāsyā vai sarasvatī //
MS, 1, 10, 5, 32.0 sarasvaty eva sṛṣṭāsu vācam adadhāt //
MS, 1, 10, 5, 34.0 vāg vai sarasvatī //
MS, 1, 11, 9, 19.0 vāg vai sarasvatī //
MS, 2, 1, 7, 7.0 vāk sarasvatī //
MS, 2, 1, 7, 43.0 vāk sarasvatī //
MS, 2, 1, 7, 52.0 vāk sarasvatī //
MS, 2, 3, 5, 7.0 vāk sarasvatī //
MS, 2, 3, 9, 4.0 vāg vai sarasvatī //
MS, 2, 4, 1, 56.0 vāg vai sarasvatī //
MS, 2, 5, 2, 23.0 vāg vai sarasvatī //
MS, 2, 5, 2, 42.0 vāk sarasvatī //
MS, 2, 5, 4, 38.0 vāg vai sarasvatī //
MS, 2, 11, 5, 20.0 sarasvatī ca mā indraś ca me //
MS, 2, 12, 6, 9.1 tisro devīr barhir edaṃ syonam iḍā sarasvatī mahī /
MS, 3, 11, 1, 8.2 acchinnaṃ tantuṃ payasā sarasvatīḍā devī bhāratī viśvatūrtiḥ //
MS, 3, 11, 2, 13.0 meṣaḥ sarasvatī bhiṣag ratho na candry aśvinoḥ //
MS, 3, 11, 2, 26.0 aśvā śiśumatī bhiṣag dhenuḥ sarasvatī bhiṣak //
MS, 3, 11, 2, 33.0 duhe dhenuḥ sarasvatī śukraṃ na jyotir indriyam //
MS, 3, 11, 2, 43.0 divā naktaṃ na bheṣajaiḥ śūṣaṃ sarasvatī bhiṣak //
MS, 3, 11, 2, 50.0 vācā sarasvatī mahā indrāya duha indriyam //
MS, 3, 11, 2, 63.0 bhāmaṃ sarasvatī bhiṣag indrāya duha indriyam //
MS, 3, 11, 3, 1.2 duhe dhenuḥ sarasvatī somaṃ śukram ihendriyam /
MS, 3, 11, 3, 1.3 tanūpā bhiṣajā sute 'śvinobhā sarasvatī /
MS, 3, 11, 3, 2.1 indrāyenduṃ sarasvatī narāśaṃsena nagnahum /
MS, 3, 11, 3, 3.1 ājuhvānā sarasvatīndrāyendriyāṇi vīryam /
MS, 3, 11, 3, 4.2 sarasvatī tam ābharad barhiṣendrāya pātave //
MS, 3, 11, 3, 5.2 indro na rodasī ubhe duhe kāmānt sarasvatī //
MS, 3, 11, 3, 8.1 tisras tredhā sarasvaty aśvinā bhāratīḍā /
MS, 3, 11, 3, 9.1 aśvinā bheṣajaṃ madhu bheṣajaṃ naḥ sarasvatī /
MS, 3, 11, 3, 10.2 kīlālam aśvibhyāṃ madhu duhe dhenuḥ sarasvatī //
MS, 3, 11, 4, 1.1 aśvinā havir indriyaṃ namucer dhiyā sarasvatī /
MS, 3, 11, 4, 2.1 yam aśvinā sarasvatī haviṣendram avardhayan /
MS, 3, 11, 4, 3.1 tam indraṃ paśavaḥ sacāśvinobhā sarasvatī /
MS, 3, 11, 4, 7.2 vipipānā sarasvatīndraṃ karmasv āvata //
MS, 3, 11, 4, 8.5 tān aśvinā sarasvatīndro juṣantāṃ somyaṃ madhu /
MS, 3, 11, 4, 8.11 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
MS, 3, 11, 4, 9.2 haviṣendraṃ sarasvatī yajamānam avardhayan //
MS, 3, 11, 4, 10.2 sarasvatī haviṣmatīndraṃ karmasv avatu //
MS, 3, 11, 4, 11.1 tā bhiṣajā sukarmaṇā sā sudughā sarasvatī /
MS, 3, 11, 5, 1.0 devaṃ barhiḥ sarasvatī sudevam indrāyāśvinā //
MS, 3, 11, 5, 5.0 devīr dvāro aśvinā bhiṣajendraṃ sarasvatī //
MS, 3, 11, 5, 9.0 devī uṣāsā aśvinā sutrāmendraṃ sarasvatī //
MS, 3, 11, 5, 13.0 devī joṣṭrī sarasvaty aśvinendram avardhayan //
MS, 3, 11, 5, 17.0 devī ūrjāhutī dughe sudughendraṃ sarasvatī //
MS, 3, 11, 5, 23.0 vaṣaṭkāraiḥ sarasvatī tviṣiṃ na hṛdaye matim //
MS, 3, 11, 5, 27.0 devīs tisras tisro devīr aśvineḍā sarasvatī //
MS, 3, 11, 7, 9.1 yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
MS, 3, 11, 9, 1.2 aśvinā yajñaṃ savitā sarasvatīndrasya rūpaṃ varuṇo bhiṣajyan //
MS, 3, 11, 9, 3.1 tad aśvinā bhiṣajā rudravartanī sarasvatī vayati peśo antaram /
MS, 3, 11, 9, 4.1 sarasvatī manasā peśalaṃ vasu nāsatyābhyāṃ vayati darśataṃ vapuḥ /
MS, 3, 11, 9, 9.1 mukhaṃ sadasya śirā it satena jihvā pavitram aśvināsant sarasvatī /
MS, 3, 11, 9, 11.2 sarasvaty upavākair vyānaṃ nasyāni barhir badarair jajāna //
MS, 3, 11, 9, 14.1 aṅgair ātmānaṃ bhiṣajā tad aśvinātmānam aṅgaiḥ samadhāt sarasvatī /
MS, 3, 11, 9, 15.1 sarasvatī yonyāṃ garbham antar aśvibhyāṃ patnī sukṛtaṃ bibharti /
MS, 3, 11, 9, 16.2 aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatī sutāsutābhyām amṛtaḥ somā induḥ //
MS, 3, 11, 11, 2.1 tanūnapāñ śucivratas tanūpāś ca sarasvatī /
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
Mānavagṛhyasūtra
MānGS, 1, 4, 2.6 sarasvatī nāmāsi sarasvān nāmāsi /
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 7.0 vāgvai sarasvatī tām eva tad bhāgadheyenārabhate //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
PārGS, 3, 5, 3.3 rāyaśca stha svapatyasya patnī sarasvatī tadgṛṇate vayo dhāditi //
Taittirīyasaṃhitā
TS, 2, 1, 2, 6.10 vāg vai sarasvatī /
TS, 2, 2, 9, 1.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarant sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 5.3 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātaḥsavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapen mādhyaṃdinasya savanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.3 āgnāvaiṣṇavaṃ dvādaśakapālaṃ nirvapet tṛtīyasavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 3, 4, 3, 4.2 vāg vai sarasvatī /
TS, 5, 1, 11, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
TS, 6, 1, 2, 15.0 vāg vai sarasvatī //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
Vaitānasūtra
VaitS, 5, 3, 12.1 āśvinasyaike yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
Vasiṣṭhadharmasūtra
VasDhS, 29, 19.1 trīṇy āhur atidānāni gāvaḥ pṛthvī sarasvatī /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 34.2 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
Vārāhagṛhyasūtra
VārGS, 8, 3.5 sarasvatī nāmāsi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 12.1 yā sarasvatī veśabhagīneti mukhaṃ vimṛṣṭe //
VārŚS, 1, 1, 5, 15.3 pāvakā naḥ sarasvatī /
VārŚS, 1, 3, 7, 15.1 yā sarasvatī veśayamanī /
VārŚS, 1, 3, 7, 15.2 yā sarasvatī veśabhagīnety ājyāhutī //
VārŚS, 1, 4, 4, 41.9 yā sarasvatī veśayamanī yā sarasvatī veśabhagīneti caturhotrā ca manasā //
VārŚS, 1, 4, 4, 41.9 yā sarasvatī veśayamanī yā sarasvatī veśabhagīneti caturhotrā ca manasā //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 19.4 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 19, 6.1 sarasvaty ājyabhāgety ājyahavir bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 2.1 karṇayor upanidhāya medhājananam japati medhāṃ te devaḥ savitā medhāṃ devī sarasvatī /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 4.1 vaiśvānara ādityāḥ sarasvaty aditir vā //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 4, 6, 3, 3.9 vāg vai sarasvatī /
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 21.0 uta syā naḥ sarasvatī juṣāṇeti sārasvataṃ dvārāv ṛtasya subhage vyāvar ityetena rūpeṇa //
Ṛgveda
ṚV, 1, 3, 10.1 pāvakā naḥ sarasvatī vājebhir vājinīvatī /
ṚV, 1, 3, 11.2 yajñaṃ dadhe sarasvatī //
ṚV, 1, 3, 12.1 maho arṇaḥ sarasvatī pra cetayati ketunā /
ṚV, 1, 89, 3.2 aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat //
ṚV, 1, 142, 9.2 iᄆā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ //
ṚV, 2, 1, 11.2 tvam iḍā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī //
ṚV, 2, 3, 8.1 sarasvatī sādhayantī dhiyaṃ na iḍā devī bhāratī viśvatūrtiḥ /
ṚV, 2, 32, 8.1 yā guṅgūr yā sinīvālī yā rākā yā sarasvatī /
ṚV, 3, 4, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 3, 54, 13.2 sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ //
ṚV, 5, 5, 8.1 iᄆā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 5, 42, 12.2 sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ //
ṚV, 5, 43, 11.1 ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam /
ṚV, 5, 46, 2.2 ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta //
ṚV, 6, 49, 7.1 pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt /
ṚV, 6, 50, 12.1 te no rudraḥ sarasvatī sajoṣā mīᄆhuṣmanto viṣṇur mṛᄆantu vāyuḥ /
ṚV, 6, 52, 6.1 indro nediṣṭham avasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā /
ṚV, 6, 61, 4.1 pra ṇo devī sarasvatī vājebhir vājinīvatī /
ṚV, 6, 61, 7.1 uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ /
ṚV, 6, 61, 10.2 sarasvatī stomyā bhūt //
ṚV, 6, 61, 11.2 sarasvatī nidas pātu //
ṚV, 6, 61, 13.2 ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī //
ṚV, 7, 2, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 7, 35, 11.1 śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
ṚV, 7, 36, 6.1 ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā /
ṚV, 7, 40, 3.2 utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti //
ṚV, 7, 95, 1.1 pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ /
ṚV, 7, 95, 2.1 ekācetat sarasvatī nadīnāṃ śucir yatī giribhya ā samudrāt /
ṚV, 7, 95, 4.1 uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajñe asmin /
ṚV, 7, 96, 3.1 bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī /
ṚV, 8, 21, 17.1 indro vā ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu /
ṚV, 8, 54, 4.1 pūṣā viṣṇur havanam me sarasvaty avantu sapta sindhavaḥ /
ṚV, 9, 5, 8.1 bhāratī pavamānasya sarasvatīᄆā mahī /
ṚV, 9, 67, 32.2 tasmai sarasvatī duhe kṣīraṃ sarpir madhūdakam //
ṚV, 9, 81, 4.2 bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī //
ṚV, 10, 17, 7.2 sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt //
ṚV, 10, 30, 12.2 rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt //
ṚV, 10, 64, 9.1 sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ /
ṚV, 10, 65, 1.1 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ /
ṚV, 10, 65, 13.2 viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatī saha dhībhiḥ purandhyā //
ṚV, 10, 110, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu //
ṚV, 10, 131, 5.2 yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
Ṛgvedakhilāni
ṚVKh, 3, 6, 4.1 pūṣā viṣṇur havanaṃ me sarasvaty avantu sapta sindhavaḥ /
ṚVKh, 4, 6, 6.1 yad veda rājā varuṇo yad u devī sarasvatī /
ṚVKh, 4, 8, 2.1 medhāṃ me varuṇo rājā medhāṃ devī sarasvatī /
Mahābhārata
MBh, 1, 90, 25.1 nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa /
MBh, 1, 90, 27.1 taṃsuṃ sarasvatī putraṃ matinārād ajījanat /
MBh, 1, 113, 40.49 pūrvajanmānusāreṇa bahudheyaṃ sarasvatī /
MBh, 1, 205, 3.2 babhūva paramaprītā nāgair iva sarasvatī //
MBh, 2, 7, 17.1 divyā āpastathauṣadhyaḥ śraddhā medhā sarasvatī /
MBh, 2, 9, 19.1 vipāśā ca śatadruśca candrabhāgā sarasvatī /
MBh, 3, 80, 118.2 gacchatyantarhitā yatra marupṛṣṭhe sarasvatī /
MBh, 3, 82, 5.2 plakṣād devī srutā rājan mahāpuṇyā sarasvatī //
MBh, 3, 88, 2.1 sarasvatī puṇyavahā hradinī vanamālinī /
MBh, 3, 88, 9.1 sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā /
MBh, 3, 130, 3.1 eṣā sarasvatī puṇyā divyā coghavatī nadī /
MBh, 3, 130, 4.1 dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt sarasvatī /
MBh, 3, 130, 5.1 eṣa vai camasodbhedo yatra dṛśyā sarasvatī /
MBh, 3, 184, 4.3 tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca sarasvatī vākyam idaṃ babhāṣe //
MBh, 3, 184, 5.1 sarasvatyuvāca /
MBh, 3, 184, 13.1 sarasvatyuvāca /
MBh, 3, 184, 17.1 sarasvatyuvāca /
MBh, 3, 184, 19.1 sarasvatyuvāca /
MBh, 3, 184, 22.1 sarasvatyuvāca /
MBh, 3, 212, 21.1 sindhuvarjaṃ pañca nadyo devikātha sarasvatī /
MBh, 6, 7, 45.1 vasvokasārā nalinī pāvanā ca sarasvatī /
MBh, 6, 7, 47.1 dṛśyādṛśyā ca bhavati tatra tatra sarasvatī /
MBh, 6, 61, 56.1 aśvinau śravaṇau nityaṃ devī jihvā sarasvatī /
MBh, 8, 24, 75.2 adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī //
MBh, 9, 35, 46.1 tatra cormimatī rājann utpapāta sarasvatī /
MBh, 9, 36, 1.3 śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī //
MBh, 9, 36, 2.1 yasmāt sā bharataśreṣṭha dveṣānnaṣṭā sarasvatī /
MBh, 9, 36, 35.1 yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī /
MBh, 9, 36, 37.2 kasmāt sarasvatī brahmannivṛttā prāṅmukhī tataḥ /
MBh, 9, 36, 50.2 darśayāmāsa rājendra teṣām arthe sarasvatī //
MBh, 9, 36, 52.1 tato nivṛtya rājendra teṣām arthe sarasvatī /
MBh, 9, 37, 3.3 āhūtā balavadbhir hi tatra tatra sarasvatī //
MBh, 9, 37, 4.2 sarasvatī oghavatī suveṇur vimalodakā //
MBh, 9, 37, 11.3 na dṛśyate saricchreṣṭhā yasmād iha sarasvatī //
MBh, 9, 37, 12.3 suprabhā nāma rājendra nāmnā tatra sarasvatī //
MBh, 9, 37, 14.1 evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī /
MBh, 9, 37, 17.3 ājagāma mahābhāgā tatra puṇyā sarasvatī //
MBh, 9, 37, 19.2 āhūtā saritāṃ śreṣṭhā gayayajñe sarasvatī //
MBh, 9, 37, 22.2 auddālakena yajatā pūrvaṃ dhyātā sarasvatī //
MBh, 9, 37, 24.3 ājagāma mahābhāgā saricchreṣṭhā sarasvatī //
MBh, 9, 37, 25.2 samāhūtā kurukṣetre divyatoyā sarasvatī //
MBh, 9, 37, 26.1 dakṣeṇa yajatā cāpi gaṅgādvāre sarasvatī /
MBh, 9, 40, 30.1 yatra yajñe yayātestu mahārāja sarasvatī /
MBh, 9, 40, 32.1 yayāter yajamānasya yatra rājan sarasvatī /
MBh, 9, 41, 11.1 iyaṃ sarasvatī tūrṇaṃ matsamīpaṃ tapodhanam /
MBh, 9, 41, 14.2 upatasthe munivaraṃ viśvāmitraṃ sarasvatī //
MBh, 9, 41, 26.2 juhvānaṃ kauśikaṃ prekṣya sarasvatyabhyacintayat //
MBh, 9, 41, 32.1 evaṃ sarasvatī rājan stūyamānā maharṣiṇā /
MBh, 9, 41, 37.1 tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā /
MBh, 9, 42, 13.1 teṣāṃ tu vacanād eva prakṛtisthā sarasvatī /
MBh, 9, 44, 12.1 aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī /
MBh, 9, 50, 36.2 gamanāya matiṃ cakre taṃ provāca sarasvatī //
MBh, 9, 53, 35.1 sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvahā sadā /
MBh, 9, 53, 35.1 sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvahā sadā /
MBh, 12, 120, 44.1 yatrāsate matimanto manasvinaḥ śakro viṣṇur yatra sarasvatī ca /
MBh, 12, 121, 23.1 yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī /
MBh, 12, 176, 8.2 divyā sarasvatī tatra saṃbabhūva nabhastalāt //
MBh, 12, 181, 15.1 varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī /
MBh, 12, 192, 67.2 satyaṃ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī //
MBh, 12, 193, 11.1 tapāṃsi saṃyogavidhir vedāḥ stobhāḥ sarasvatī /
MBh, 12, 231, 8.2 karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī //
MBh, 12, 271, 25.2 chandāṃsi tasya romāṇi akṣaraṃ ca sarasvatī //
MBh, 12, 306, 6.2 sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati //
MBh, 12, 306, 7.2 vivṛtaṃ ca tato me 'syaṃ praviṣṭā ca sarasvatī //
MBh, 12, 306, 14.2 oṃkāram āditaḥ kṛtvā mama devī sarasvatī //
MBh, 12, 322, 32.1 nārāyaṇānuśāstā hi tadā devī sarasvatī /
MBh, 12, 330, 10.2 ṛtā brahmasutā sā me satyā devī sarasvatī //
MBh, 12, 335, 46.2 gaṅgā sarasvatī puṇyā bhruvāvāstāṃ mahānadī //
MBh, 13, 68, 4.3 sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī //
MBh, 13, 134, 15.1 eṣā sarasvatī puṇyā nadīnām uttamā nadī /
MBh, 13, 151, 14.1 śatadrūśca vipāśā ca candrabhāgā sarasvatī /
MBh, 13, 151, 22.3 mahendravāṇī tridivā nīlikā ca sarasvatī //
MBh, 14, 21, 19.2 kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī //
Rāmāyaṇa
Rām, Bā, 2, 30.1 macchandād eva te brahman pravṛtteyaṃ sarasvatī /
Rām, Yu, 105, 21.2 ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī //
Rām, Utt, 10, 35.2 cintitā copatasthe 'sya pārśvaṃ devī sarasvatī //
Rām, Utt, 10, 36.1 prāñjaliḥ sā tu pārśvasthā prāha vākyaṃ sarasvatī /
Rām, Utt, 10, 40.2 devī sarasvatī caiva muktvā taṃ prayayau divam //
Amarakośa
AKośa, 1, 176.2 brāhmī tu bhāratī bhāṣā gīr vāg vāṇī sarasvatī //
AKośa, 1, 289.2 kūlaṃkaṣā nirjhariṇī rodhovakrā sarasvatī //
AKośa, 1, 293.2 śarāvatī vetravatī candrabhāgā sarasvatī //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 12.1 ity uktvā vadane tasya paṭūbhūtvā sarasvatī /
BKŚS, 17, 39.2 sarasvatī bhagavatī vīṇāṃ sārayati svayam //
BKŚS, 17, 43.2 kathaṃ sarasvatī kṣudrair dṛśyate 'smadvidhair iti //
BKŚS, 17, 150.2 lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī //
BKŚS, 24, 43.2 sarasvatīva vittāḍhyād īśvarād durgataṃ gatā //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 87.1 tacchrutvā sarasvatī punaracintayad aham ivānena paryanuyuktā //
Harṣacarita, 1, 155.1 turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 225.1 atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīd ayi na śaknomi bahu bhāṣitum //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 236.1 upajātavisrambhā cātmānamakathayadasya sarasvatī //
Harṣacarita, 1, 238.1 atha daivayogātsarasvatī babhāra garbham //
Harṣacarita, 1, 243.1 yasminn evāvasare sarasvatyasūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī //
Kirātārjunīya
Kir, 14, 3.2 pravartate nākṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī //
Kumārasaṃbhava
KumSaṃ, 4, 39.1 iti devavimuktaye sthitāṃ ratim ākāśabhavā sarasvatī /
KumSaṃ, 7, 90.1 dvidhā prayuktena ca vāṅmayena sarasvatī tan mithunaṃ nunāva /
Kāvyādarśa
KāvĀ, 1, 1.2 mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī //
KāvĀ, 1, 105.1 tadastatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ /
Kūrmapurāṇa
KūPur, 1, 11, 106.2 sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā //
KūPur, 1, 11, 233.2 ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī //
KūPur, 1, 23, 22.2 hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī //
KūPur, 2, 6, 32.1 vācaṃ dadāti vipulāṃ yā ca devī sarasvatī /
KūPur, 2, 38, 7.1 puṇyā kanakhale gaṅgā kurukṣetre sarasvatī /
Liṅgapurāṇa
LiPur, 1, 16, 3.1 prādurbhūtā mahānādā viśvarūpā sarasvatī /
LiPur, 1, 16, 30.2 kāntirnītiḥ prathā medhā lajjā dṛṣṭiḥ sarasvatī //
LiPur, 1, 23, 37.2 yasmāccatuṣpadā hyeṣā tvayā dṛṣṭā sarasvatī //
LiPur, 1, 42, 23.1 lakṣmīḥ sākṣācchacī jyeṣṭhā devī caiva sarasvatī /
LiPur, 1, 49, 68.2 saṃtānakasthalīmadhye sākṣāddevī sarasvatī //
LiPur, 1, 70, 331.1 svāhā svadhā mahāvidyā medhā lakṣmīḥ sarasvatī /
LiPur, 1, 72, 24.1 ghaṇṭā sarasvatī devī dhanuṣaḥ śrutirūpiṇī /
LiPur, 1, 74, 9.2 sarasvatī ca ratnena kṛtaṃ rudrasya vāgbhavā //
LiPur, 1, 82, 68.2 lakṣmīś ca dharaṇī caiva gāyatrī ca sarasvatī //
LiPur, 1, 103, 6.1 svāhā svāhāmatir buddhir ṛddhir vṛddhiḥ sarasvatī /
LiPur, 2, 46, 12.1 athāntarikṣe vipulā sākṣāddevī sarasvatī /
Matsyapurāṇa
MPur, 4, 8.2 viriñcir yatra bhagavāṃstatra devī sarasvatī /
MPur, 13, 51.1 devaloke tathendrāṇī brahmāsyeṣu sarasvatī /
MPur, 22, 23.2 mandākinī tathācchodā vipāśātha sarasvatī /
MPur, 22, 37.2 dvārakā kṛṣṇatīrthaṃ ca tathārbudasarasvatī //
MPur, 66, 3.3 yasya saṃkīrtanādeva tuṣyatīha sarasvatī //
MPur, 114, 20.2 pibanti bahulā nadyo gaṅgā sindhuḥ sarasvatī //
MPur, 121, 65.1 sarasvatī prabhavati tasmājjyotiṣmatī tu yā /
MPur, 133, 24.1 sarasvatī devikā ca tathā ca sarayūrapi /
MPur, 163, 63.2 gomatī gokulākīrṇā tathā pūrvasarasvatī //
MPur, 171, 33.1 devī sarasvatī caiva brahmaṇā nirmitāḥ purā /
Nāṭyaśāstra
NāṭŚ, 1, 61.2 śrāvyatvaṃ prekṣaṇīyasya dadau devī sarasvatī //
NāṭŚ, 1, 97.1 nāyakaṃ rakṣatīndrastu nāyikāṃ ca sarasvatī /
NāṭŚ, 3, 25.2 sarasvatī ca lakṣmīśca śraddhā medhā ca pūrvataḥ //
NāṭŚ, 3, 89.1 sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīḥ smṛtirmatiḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 116.2 saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī //
Viṣṇusmṛti
ViSmṛ, 99, 4.2 kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca //
Abhidhānacintāmaṇi
AbhCint, 2, 155.1 vāgbrāhmī bhāratī gaur gīrvāṇī bhāṣā sarasvatī /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 22.1 pracoditā yena purā sarasvatī vitanvatājasya satīṃ smṛtiṃ hṛdi /
BhāgPur, 4, 16, 24.1 eṣo 'śvamedhāñśatamājahāra sarasvatī prādurabhāvi yatra /
BhāgPur, 4, 19, 1.3 brahmāvarte manoḥ kṣetre yatra prācī sarasvatī //
BhāgPur, 8, 8, 17.2 hāraṃ sarasvatī padmamajo nāgāśca kuṇḍale //
BhāgPur, 10, 2, 19.2 bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī //
Bhāratamañjarī
BhāMañj, 1, 556.2 ityunnanāda gambhīrabhāvā vyomni sarasvatī //
BhāMañj, 10, 35.1 tato vinaśanaṃ puṇyaṃ prāpa yatra sarasvatī /
BhāMañj, 10, 38.1 viveśa naimiṣaṃ rāmo yatra prācī sarasvatī /
BhāMañj, 10, 53.1 dadhīcasya munestena putraṃ lebhe sarasvatī /
BhāMañj, 13, 1068.1 sūryaprasādādvadanaṃ praviṣṭā me sarasvatī /
BhāMañj, 19, 2.2 trimārgagā madhumatī yasya śuddhā sarasvatī //
Garuḍapurāṇa
GarPur, 1, 23, 30.2 gaṇaḥ sarasvatī nandī mahākālo 'tha gaṅgayā //
GarPur, 1, 28, 3.2 uttare śrīścaturdvāre gaṇo durgā sarasvatī //
GarPur, 1, 36, 11.2 kṛṣṇā sarasvatī jñeyā saṃdhyātrayamudāhṛtam //
GarPur, 1, 38, 2.2 gaurī kālī umā durgā bhadrā kāntiḥ sarasvatī //
GarPur, 1, 45, 32.2 yathāyudhastathā gaurī caṇḍikā ca sarasvatī //
GarPur, 1, 55, 10.1 ketumālā tāmraparṇī candrabhāgā sarasvatī /
GarPur, 1, 66, 7.1 gaṅgā ca narmadā caiva candrabhāgā sarasvatī /
GarPur, 1, 81, 5.2 prācī sarasvatī puṇyā saptasārasvataṃ param //
GarPur, 1, 127, 10.2 kālindī yamunā gaṅgā na caiva na sarasvatī //
GarPur, 1, 129, 9.2 gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī //
Kathāsaritsāgara
KSS, 1, 2, 68.2 gaganādevam udabhūd aśarīrā sarasvatī //
KSS, 1, 4, 11.1 ahaṃ sadā śarīrāntarvāsinī te sarasvatī /
KSS, 1, 4, 137.2 vadati sma śarīriṇī ca sākṣān mama kāryāṇi sarasvatī sadaiva //
KSS, 1, 5, 18.2 cintitopasthitaikānte sarasvatyevamabravīt //
KSS, 1, 6, 20.2 iti tatkālam udabhūd antarikṣāt sarasvatī //
KSS, 1, 6, 140.1 iyaddṛṣṭvā prabuddho 'smi manye sā ca sarasvatī /
KSS, 1, 7, 9.2 dattaṃ tataḥ praviṣṭā me mukhe mūrtā sarasvatī //
KSS, 2, 1, 70.1 ity antarikṣād udabhūt tasmin kāle sarasvatī /
KSS, 3, 4, 312.2 balavantamuvācaivamantarikṣātsarasvatī //
KSS, 3, 6, 32.2 tasyāśvatthataros tasmād uccacāra sarasvatī //
KSS, 4, 3, 59.2 tatrāśarīrā nabhaso niḥsasāra sarasvatī //
KSS, 4, 3, 72.2 gaganād uccacāraivaṃ kāle tasmin sarasvatī //
Kālikāpurāṇa
KālPur, 56, 4.1 yakārastu mahālakṣmīḥ śeṣavarṇaḥ sarasvatī /
KālPur, 56, 22.1 mahālakṣmīḥ pātu guhye jānunośca sarasvatī /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 282.1 brāhmī sarasvatī somā satyāhvā brahmacāriṇī /
Rājanighaṇṭu
RājNigh, Guḍ, 82.2 dīptā ca medhyā matido ca durjarā sarasvatī syād amṛtārkasaṃkhyayā //
RājNigh, Parp., 63.1 brāhmī sarasvatī saumyā suraśreṣṭhā suvarcalā /
RājNigh, Pānīyādivarga, 9.1 nadī dhunī nirjhariṇī taraṃgiṇī sarasvatī śaivalinī samudragā /
RājNigh, Pānīyādivarga, 12.1 gaṅgā bhānusutā revā candrabhāgā sarasvatī /
RājNigh, Pānīyādivarga, 23.1 sarasvatī plakṣasamudbhavā ca sā vākpradā brahmasatī ca bhāratī /
Skandapurāṇa
SkPur, 5, 18.2 iyaṃ sarasvatī nāma brahmalokavibhūṣaṇā //
SkPur, 7, 8.2 tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi //
Tantrāloka
TĀ, 8, 54.1 vīṇāsarasvatī devī nāradastumburustathā /
TĀ, 8, 204.1 pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī /
TĀ, 8, 411.2 rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam //
Āryāsaptaśatī
Āsapt, 1, 34.2 trisrotā iva sarasā sarasvatī sphurati yair bhinnā //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 68.1 tasmān mukhād babhūvāśu śuddhavarṇā sarasvatī /
GokPurS, 6, 69.2 sarasvatīti te nāma loke khyātiṃ gamiṣyati //
GokPurS, 6, 77.1 sarasvatī ca brahmāṇam upatasthe samāhitā //
Haribhaktivilāsa
HBhVil, 4, 267.1 lakṣmīḥ sarasvatī durgā sāvitrī harivallabhā /
HBhVil, 5, 106.2 medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 175.0 bhūr bhuvas svar namo vāce namo vācaspataya iti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 187.0 śivā naś śantamā bhava sumṛḍīkā sarasvatīti vāg vai sarasvatī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 53.1 gaṅgā tu saritāṃ śreṣṭhā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.2 sāvitrī vedamātā ca hyathavā sā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 9, 44.2 ekā eva tridhā bhūtā gaṅgā revā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 9, 46.1 brāhmī sarasvatī mūrtistriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 9, 51.1 yathā gaṅgā tathā revā tathā caiva sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 21, 5.1 gaṅgā kanakhale puṇyā kurukṣetre sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 22, 15.2 śiprā sarasvatī caiva hrādinī pāvanī tathā //
SkPur (Rkh), Revākhaṇḍa, 39, 28.2 dhātā vidhātā hyoṣṭhau ca jihvāyāṃ tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 44, 13.2 śambhunā ca purā tāta utpādya ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 49, 12.2 parvatān niḥsṛtā tatra mahāpuṇyā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 56, 9.2 devanadyāḥ pratīcyāṃ tu tatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 56, 45.2 caturthe 'hni tato gacched yatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 67, 66.2 yatrayatra ca dṛśyeta prācī caiva sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 82, 13.2 gaṅgā kanakhale puṇyā kurukṣetre sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 83, 104.2 candrārkau locane devau jihvāyāṃ ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 84, 11.2 gaṅgā gayā kape revā yamunā ca sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 97, 77.2 gayā ca naimiṣaṃ tīrthaṃ kurukṣetraṃ sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 155, 11.1 gaṅgā kanakhale puṇyā kurukṣetre sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 180, 51.1 tatrāgatā mahābhāgā snātukāmā sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 180, 56.2 sarasvatī mahāpuṇyā nadīnāmuttamā nadī /
SkPur (Rkh), Revākhaṇḍa, 193, 25.2 ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam //
SkPur (Rkh), Revākhaṇḍa, 198, 89.2 devaloke tathendrāṇī brahmāsye tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 227, 7.1 jāhnavī vaiṣṇavī gaṅgā brāhmī gaṅgā sarasvatī /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 13.1 yam aśvinā namucāv āsure dadhi sarasvaty asunod indriyāya /