Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Himālaya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2541
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tasyāśramasyottaratas tripurāriniṣevitaḥ / (1.2) Par.?
nānāratnamayaiḥ śṛṅgaiḥ kalpadrumasamanvitaiḥ // (1.3) Par.?
madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ / (2.1) Par.?
tasminnivasati śrīmānkuberaḥ saha guhyakaiḥ // (2.2) Par.?
apsaro'nugupto rājā modate hyalakādhipaḥ / (3.1) Par.?
kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham // (3.2) Par.?
mandodakaṃ nāma saraḥ payastu dadhisaṃnibham / (4.1) Par.?
tasmāt pravahate divyā nadī mandākinī śubhā // (4.2) Par.?
divyaṃ ca nandanaṃ tatra tasyāstīre mahadvanam / (5.1) Par.?
prāguttareṇa kailāsāddivyaṃ saugandhikaṃ girim // (5.2) Par.?
sarvadhātumayaṃ divyaṃ suvelaṃ parvataṃ prati / (6.1) Par.?
candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ // (6.2) Par.?
tatsamīpe saro divyamacchodaṃ nāma viśrutam / (7.1) Par.?
tasmātprabhavate divyā nadī hyacchodakā śubhā // (7.2) Par.?
tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham / (8.1) Par.?
tasmingirau nivasati maṇibhadraḥ sahānugaḥ // (8.2) Par.?
yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ / (9.1) Par.?
puṇyā mandākinī nāma nadī hyacchodakā śubhā // (9.2) Par.?
mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim / (10.1) Par.?
kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim // (10.2) Par.?
manaḥśilāmayaṃ divyaṃ suvelaṃ parvataṃ prati / (11.1) Par.?
lohito hemaśṛṅgastu giriḥ sūryaprabho mahān // (11.2) Par.?
tasya pāde mahaddivyaṃ lohitaṃ sumahat saraḥ / (12.1) Par.?
tasmātprabhavate puṇyo lauhityaśca nado mahān // (12.2) Par.?
divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam / (13.1) Par.?
tasmingirau nivasati yakṣo maṇidharo vaśī // (13.2) Par.?
saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ / (14.1) Par.?
kailāsātpaścimodīcyāṃ kakudmānauṣadhīgiriḥ // (14.2) Par.?
kakudmati ca rudrasya utpattiśca kakudminaḥ / (15.1) Par.?
tadañjanaṃ traikakudaṃ śailaṃ trikakudaṃ prati // (15.2) Par.?
sarvadhātumayastatra sumahān vaidyuto giriḥ / (16.1) Par.?
tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam // (16.2) Par.?
tasmātprabhavate puṇyā sarayūrlokapāvanī / (17.1) Par.?
yasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam // (17.2) Par.?
kuberānucarastasminprahetitanayo vaśī / (18.1) Par.?
brahmadhātā nivasati rākṣaso'nantavikramaḥ // (18.2) Par.?
kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ / (19.1) Par.?
varuṇaḥ parvataśreṣṭho rukmadhātuvibhūṣitaḥ // (19.2) Par.?
bhavasya dayitaḥ śrīmānparvato haimasaṃnibhaḥ / (20.1) Par.?
śātakaumbhamayairdivyaiḥ śilājālaiḥ samācitaḥ // (20.2) Par.?
śatasaṅkhyais tāpanīyaiḥ śṛṅgairdivamivollikhan / (21.1) Par.?
śṛṅgavān sumahādivyo durgaḥ śailo mahācitaḥ // (21.2) Par.?
tasmingirau nivasati giriśo dhūmralohitaḥ / (22.1) Par.?
tasya pādātprabhavati śailodaṃ nāma tatsaraḥ // (22.2) Par.?
tasmātprabhavate puṇyā nadī śailodakā śubhā / (23.1) Par.?
sā cakṣusī tayormadhye praviṣṭā paścimodadhim // (23.2) Par.?
astyuttareṇa kailāsācchivaḥ sarvauṣadho giriḥ / (24.1) Par.?
gauraṃ tu parvataśreṣṭhaṃ haritālamayaṃ prati // (24.2) Par.?
hiraṇyaśṛṅgaḥ sumahādivyauṣadhimayo giriḥ / (25.1) Par.?
tasya pāde mahaddivyaṃ saraḥ kāñcanavālukam // (25.2) Par.?
ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ / (26.1) Par.?
gaṅgārthe sa tu rājarṣiruvāsa bahulāḥ samāḥ // (26.2) Par.?
divaṃ yāsyantu me pūrve gaṅgātoyāplutāsthikāḥ / (27.1) Par.?
tatra tripathagā devī prathamaṃ tu pratiṣṭhitā // (27.2) Par.?
somapādātprasūtā sā saptadhā pravibhajyate / (28.1) Par.?
yūpā maṇimayāstatra vimānāśca hiraṇmayāḥ // (28.2) Par.?
tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha / (29.1) Par.?
divyaśchāyāpathas tatra nakṣatrāṇāṃ tu maṇḍalam // (29.2) Par.?
dṛśyate bhāsurā rātrau devī tripathagā tu sā / (30.1) Par.?
antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā // (30.2) Par.?
bhavottamāṅge patitā saṃruddhā yogamāyayā / (31.1) Par.?
tasyā ye bindavaḥ kecitkruddhāyāḥ patitā bhuvi // (31.2) Par.?
kṛtaṃ tu tairbahusarastato bindusaraḥ smṛtam / (32.1) Par.?
tatastasyā niruddhāyā bhavena sahasā ruṣā // (32.2) Par.?
jñātvā tasyā hyabhiprāyaṃ krūraṃ devyāścikīrṣitam / (33.1) Par.?
bhittvā viśāmi pātālaṃ srotasā gṛhya śaṃkaram // (33.2) Par.?
athāvalepaṃ taṃ jñātvā tasyāḥ kruddhastu śaṃkaraḥ / (34.1) Par.?
tirobhāvayituṃ buddhirāsīdaṅgeṣu tāṃ nadīm // (34.2) Par.?
etasminneva kāle tu dṛṣṭvā rājānamagrataḥ / (35.1) Par.?
dhamanīsaṃtataṃ kṣīṇaṃ kṣudhāvyākulitendriyam // (35.2) Par.?
anena toṣitaścāhaṃ nadyarthe pūrvameva tu / (36.1) Par.?
buddhvā'sya varadānaṃ tu tataḥ kopaṃ nyayacchata // (36.2) Par.?
brahmaṇo vacanaṃ śrutvā yaduktaṃ dhārayannadīm / (37.1) Par.?
tato visarjayāmāsa saṃruddhāṃ svena tejasā // (37.2) Par.?
nadīṃ bhagīrathasyārthe tapasogreṇa toṣitaḥ / (38.1) Par.?
tato visarjayāmāsa sapta srotāṃsi gaṅgayā // (38.2) Par.?
trīṇi prācīmabhimukhaṃ pratīcīṃ trīṇyathaiva tu / (39.1) Par.?
srotāṃsi tripathāyāstu pratyapadyanta saptadhā // (39.2) Par.?
nalinī hlādinī caiva pāvanī caiva prācyagā / (40.1) Par.?
sītā cakṣuśca sindhuśca tisrastā vai pratīcyagāḥ // (40.2) Par.?
saptamī tvanugā tāsāṃ dakṣiṇena bhagīratham / (41.1) Par.?
tasmādbhāgīrathī sā vai praviṣṭā dakṣiṇodadhim // (41.2) Par.?
sapta caitāḥ plāvayanti varṣaṃ tu himasāhvayam / (42.1) Par.?
prasūtāḥ sapta nadyastu śubhā bindusarodbhavāḥ // (42.2) Par.?
tāndeśānplāvayanti sma mlecchaprāyāṃśca sarvaśaḥ / (43.1) Par.?
saśailānkukurānraudhrān barbarānyavanānkhasān // (43.2) Par.?
pulikāṃśca kulatthāṃśca aṅgalokyānvarāṃśca yān / (44.1) Par.?
kṛtvā dvidhā himavantaṃ praviṣṭā dakṣiṇodadhim // (44.2) Par.?
atha vīramarūṃścaiva kālikāṃścaiva śūlikān / (45.1) Par.?
tukarānbarbarākārān pahlavānpāradāñchakān // (45.2) Par.?
etāñjanapadāṃścakṣuḥ plāvayitvodadhiṃ gatā / (46.1) Par.?
daradorjaguḍāṃścaiva gāndhārānaurasānkuhūn // (46.2) Par.?
śivapaurānindramarūnvasatīnsamatejasam / (47.1) Par.?
saindhavānurvasānbarbānkupathānbhīmaromakān // (47.2) Par.?
śunāmukhāṃścordamarūnsindhuretānniṣevate / (48.1) Par.?
gandharvānkinnarānyakṣān rakṣovidyādharoragān // (48.2) Par.?
kalāpagrāmakāṃścaiva tathā kimpuruṣānnarān / (49.1) Par.?
kirātāṃśca pulindāṃśca kurūnvai bhāratānapi // (49.2) Par.?
pāñcālānkauśikānmatsyānmāgadhāṅgāṃstathaiva ca / (50.1) Par.?
brahmottarāṃśca vaṅgāṃśca tāmraliptāṃstathaiva ca // (50.2) Par.?
etāñjanapadānāryāngaṅgā bhāvayate śubhā / (51.1) Par.?
tataḥ pratihatā vindhye praviṣṭā dakṣiṇodadhim // (51.2) Par.?
tatastu hlādinī puṇyā prācīnābhimukhī yayau / (52.1) Par.?
plāvayantyupakāṃścaiva niṣādānapi sarvaśaḥ // (52.2) Par.?
dhīvarānṛṣikāṃścaiva tathā nalimukhānapi / (53.1) Par.?
kekarānekakarṇāṃśca kirātānapi caiva hi // (53.2) Par.?
kālañjarānvikarṇāṃśca kuśikānsvargabhaumakān / (54.1) Par.?
sā maṇḍale samudrasya tīre bhūtvā tu sarvaśaḥ // (54.2) Par.?
tatastu nalinī cāpi prācīmeva diśaṃ yayau / (55.1) Par.?
kupathānplāvayantī sā indradyumnasarāṃsyapi // (55.2) Par.?
tathā kharapathāndeśān vetraśaṅkupathānapi / (56.1) Par.?
madhyenojjānakamarūnkuthaprāvaraṇānyayau // (56.2) Par.?
indradvīpasamīpe tu praviṣṭā lavaṇodadhim / (57.1) Par.?
tatastu pāvanī prāyāt prācīmāśāṃ javena tu // (57.2) Par.?
tomarānplāvayatī ca haṃsamārgānsamūhakān / (58.1) Par.?
pūrvāndeśāṃśca sevantī bhittvā sā bahudhā girim / (58.2) Par.?
karṇaprāvaraṇānprāpya gatā sāśvamukhānapi // (58.3) Par.?
siktvā parvatameruṃ sā gatvā vidyādharānapi / (59.1) Par.?
śaimimaṇḍalakoṣṭhaṃ tu sā praviṣṭā mahatsaraḥ // (59.2) Par.?
tāsāṃ nadyupanadyo'nyāḥ śataśo'tha sahasraśaḥ / (60.1) Par.?
upagacchanti tā nadyo yato varṣati vāsavaḥ // (60.2) Par.?
tīre vaṃśaukasārāyāḥ surabhirnāma tadvanam / (61.1) Par.?
hiraṇyaśṛṅgo vasati vidvānkauberako vaśī // (61.2) Par.?
yajñādapetaḥ sumahānamitaujāḥ suvikramaḥ / (62.1) Par.?
tatrāgastyaiḥ parivṛtā vidvabhirdbrahmarākṣasaiḥ // (62.2) Par.?
kuberānucarā hyete catvārastatsamāśritāḥ / (63.1) Par.?
evameva tu vijñeyā siddhiḥ parvatavāsinām // (63.2) Par.?
paraspareṇa dviguṇā dharmataḥ kāmato'rthataḥ / (64.1) Par.?
hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam // (64.2) Par.?
sarasvatī prabhavati tasmājjyotiṣmatī tu yā / (65.1) Par.?
avagāḍhe hyubhayataḥ samudrau pūrvapaścimau // (65.2) Par.?
saro viṣṇupadaṃ nāma niṣadhe parvatottame / (66.1) Par.?
yasmādagre prabhavati gandharvānukule ca te // (66.2) Par.?
meroḥ pārśvātprabhavati hradaścandraprabho mahān / (67.1) Par.?
jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam // (67.2) Par.?
payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān / (68.1) Par.?
puṇḍarīkātpayodācca tasmād dve samprasūyatām // (68.2) Par.?
sarasastu sarastvetat smṛtamuttaramānasam / (69.1) Par.?
mṛgyā ca mṛgakāntā ca tasmād dve samprasūyatām // (69.2) Par.?
hradāḥ kuruṣu vikhyātāḥ padmamīnakulākulāḥ / (70.1) Par.?
nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ // (70.2) Par.?
tebhyaḥ śāntī ca madhvī ca dve nadyau samprasūyatām / (71.1) Par.?
kimpuruṣādyāni yānyaṣṭau teṣu devo na varṣati // (71.2) Par.?
udbhidānyudakānyatra pravahanti saridvarāḥ / (72.1) Par.?
balāhakaśca ṛṣabho cakro maināka eva ca // (72.2) Par.?
viniviṣṭāḥ pratidiśaṃ nimagnā lavaṇāmbudhim / (73.1) Par.?
candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ // (73.2) Par.?
udagāyatā udīcyāṃ tu avagāḍhā mahodadhim / (74.1) Par.?
cakro badhirakaścaiva tathā nāradaparvataḥ // (74.2) Par.?
pratīcīmāyatāste vai pratiṣṭhāste mahodadhim / (75.1) Par.?
jīmūto drāvaṇaścaiva mainākaścandraparvataḥ // (75.2) Par.?
āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati / (76.1) Par.?
cakramainākayormadhye divi san dakṣiṇāpathe // (76.2) Par.?
tatra saṃvartako nāma so'gniḥ pibati tajjalam / (77.1) Par.?
agniḥ samudravāsastu aurvo'sau vaḍavāmukhaḥ // (77.2) Par.?
ityete parvatāviṣṭāś catvāro lavaṇodadhim / (78.1) Par.?
chidyamāneṣu pakṣeṣu purā indrasya vai bhayāt // (78.2) Par.?
teṣāṃ tu dṛśyate candre śukle kṛṣṇe samāplutiḥ / (79.1) Par.?
te bhāratasya varṣasya bhedā yena prakīrtitāḥ // (79.2) Par.?
ihoditasya dṛśyante anye tvanyatra coditāḥ / (80.1) Par.?
uttarottarameteṣāṃ varṣam udricyate guṇaiḥ // (80.2) Par.?
ārogyāyuḥpramāṇābhyāṃ dharmataḥ kāmato'rthataḥ / (81.1) Par.?
samanvitāni bhūtāni teṣu varṣeṣu bhāgaśaḥ // (81.2) Par.?
vasanti nānājātīni teṣu sarveṣu tāni vai / (82.1) Par.?
ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā // (82.2) Par.?
Duration=0.32749009132385 secs.