Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 139.1 yadāśrauṣaṃ nāgabalair durutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya /
MBh, 1, 128, 4.34 vyadhamat tānyanīkāni tatkṣaṇād eva bhārata /
MBh, 1, 128, 4.53 svayam abhyadravad bhīmo nāgānīkaṃ gadādharaḥ /
MBh, 1, 128, 4.55 ahanat kuñjarānīkaṃ gadayā kālarūpadhṛk /
MBh, 1, 176, 29.36 tasthau vyūhya mahānīkaṃ pālitaṃ dṛḍhadhanvibhiḥ /
MBh, 1, 192, 7.110 tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam /
MBh, 1, 192, 7.122 drupadānīkam āyāntaṃ kurusainyam abhidravat /
MBh, 1, 192, 7.125 prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ /
MBh, 1, 192, 7.193 na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum /
MBh, 1, 212, 1.410 niśamya puranirghoṣaṃ svam anīkam acodayat /
MBh, 1, 212, 1.415 udīrṇarathanāgāśvam anīkam abhivīkṣya tat /
MBh, 1, 212, 1.428 anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata /
MBh, 2, 13, 28.3 agrato hyasya pāñcālāstatrānīke mahātmanaḥ /
MBh, 2, 16, 6.1 vyūḍhānīkair anubalair nopeyād balavattaram /
MBh, 3, 5, 9.2 na hi kruddho bhīmaseno 'rjuno vā śeṣaṃ kuryācchātravāṇām anīke //
MBh, 3, 17, 4.1 anīkānāṃ vibhāgena panthānaḥ ṣaṭkṛtābhavan /
MBh, 3, 49, 15.2 vyūḍhānīkān mahārāja javenaiva mahāhave /
MBh, 3, 79, 2.1 sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit /
MBh, 3, 216, 4.1 ugraṃ tacca mahāvegaṃ devānīkaṃ mahāprabham /
MBh, 3, 221, 34.1 tair visṛṣṭānyanīkeṣu bāṇajālānyanekaśaḥ /
MBh, 3, 221, 35.1 nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ /
MBh, 3, 221, 44.1 tair visṛṣṭānyanīkeṣu kruddhaiḥ śastrāṇi saṃyuge /
MBh, 3, 230, 25.1 bhajyamāneṣvanīkeṣu dhārtarāṣṭreṣu sarvaśaḥ /
MBh, 3, 233, 8.2 vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ //
MBh, 3, 254, 21.3 rathānīkaṃ śaravarṣāndhakāraṃ cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya //
MBh, 3, 269, 6.1 rāghavastvabhiniryāya vyūḍhānīkaṃ daśānanam /
MBh, 4, 24, 4.1 ityajalpanmahārāja parānīkaviśātanam /
MBh, 4, 29, 15.2 vibhajya cāpyanīkāni yathā vā manyase 'nagha //
MBh, 4, 30, 29.1 tad anīkaṃ virāṭasya śuśubhe bharatarṣabha /
MBh, 4, 31, 1.2 niryāya nagarācchūrā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 4, 32, 1.3 vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 33, 14.2 nirdahaiṣām anīkāni bhīmena śaratejasā //
MBh, 4, 33, 15.2 dviṣatāṃ bhinddhyanīkāni gajānām iva yūthapaḥ //
MBh, 4, 34, 5.1 vigāhya tat parānīkaṃ gajavājirathākulam /
MBh, 4, 36, 5.1 tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam /
MBh, 4, 36, 7.1 tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam /
MBh, 4, 36, 13.1 dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ /
MBh, 4, 36, 43.1 prayāhyetad rathānīkaṃ madbāhubalarakṣitaḥ /
MBh, 4, 36, 45.1 praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam /
MBh, 4, 40, 1.3 katamaṃ yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 41, 11.2 kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām //
MBh, 4, 41, 13.3 kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām //
MBh, 4, 41, 23.3 gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 44, 19.2 sainyāstiṣṭhantu saṃnaddhā vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 44, 22.1 vyūḍhānīkāni sainyāni yattāḥ paramadhanvinaḥ /
MBh, 4, 48, 1.2 tathā vyūḍheṣvanīkeṣu kauraveyair mahārathaiḥ /
MBh, 4, 48, 12.1 utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ /
MBh, 4, 49, 3.1 teṣām anīkāni bahūni gāḍhaṃ vyūḍhāni dṛṣṭvā bahuladhvajāni /
MBh, 4, 49, 6.2 vidhvaṃsayaṃstadrathinām anīkaṃ tato 'vahat pāṇḍavam ājimadhye //
MBh, 4, 50, 1.3 anīkena yathāsvena śarair ārchanta pāṇḍavam //
MBh, 4, 50, 3.2 katamad yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 50, 5.1 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām /
MBh, 4, 50, 11.1 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ /
MBh, 4, 51, 1.2 tānyanīkānyadṛśyanta kurūṇām ugradhanvinām /
MBh, 4, 53, 1.4 tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa //
MBh, 4, 56, 1.3 etanmāṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ //
MBh, 4, 56, 16.2 vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ //
MBh, 4, 61, 6.1 sa tānyanīkāni nivartamānāny ālokya pūrṇaughanibhāni pārthaḥ /
MBh, 4, 61, 16.2 te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt //
MBh, 4, 64, 27.2 yad abhraghanasaṃkāśam anīkaṃ vyadhamaccharaiḥ //
MBh, 4, 64, 28.1 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā /
MBh, 5, 18, 16.2 rājñā vyūḍheṣvanīkeṣu śrotavyaṃ jayam icchatā //
MBh, 5, 23, 22.1 gadāpāṇir bhīmasenastarasvī pravepayañ śatrusaṃghān anīke /
MBh, 5, 47, 37.1 yadā draṣṭā sṛñjayānām anīke dhṛṣṭadyumnaṃ pramukhe rocamānam /
MBh, 5, 50, 13.1 grasamānam anīkāni naravāraṇavājinām /
MBh, 5, 56, 25.1 evam eṣām anīkāni pravibhaktāni bhāgaśaḥ /
MBh, 5, 68, 8.1 na jāyate janitryāṃ yad ajastasmād anīkajit /
MBh, 5, 90, 21.1 madhye tiṣṭhan hastyanīkasya mando rathāśvayuktasya balasya mūḍhaḥ /
MBh, 5, 124, 4.1 yāvanna dṛśyate pārthaḥ sveṣvanīkeṣvavasthitaḥ /
MBh, 5, 128, 11.1 vyūḍhānīkaḥ sabhādvāram upatiṣṭhasva daṃśitaḥ /
MBh, 5, 139, 33.2 vinadan sa naravyāghro nāgānīkāntakṛd raṇe //
MBh, 5, 149, 50.1 agrānīke bhīmaseno mādrīputrau ca daṃśitau /
MBh, 5, 149, 52.1 prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ /
MBh, 5, 149, 63.1 āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 5, 150, 1.2 yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā /
MBh, 5, 151, 18.1 tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha /
MBh, 5, 152, 1.3 vyabhajat tānyanīkāni daśa caikaṃ ca bhārata //
MBh, 5, 152, 2.2 sarveṣveteṣvanīkeṣu saṃdideśa mahīpatiḥ //
MBh, 5, 152, 8.1 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ /
MBh, 5, 152, 22.3 evaṃ vyūḍhānyanīkāni kauraveyeṇa dhīmatā //
MBh, 5, 156, 1.2 tathā vyūḍheṣvanīkeṣu kurukṣetre dvijarṣabha /
MBh, 5, 156, 2.2 tathā vyūḍheṣvanīkeṣu yat teṣu bharatarṣabha /
MBh, 5, 158, 14.2 yudhi dhuryam avikṣobhyam anīkadharam acyutam //
MBh, 5, 160, 10.2 ahaṃ hantā pāṇḍavānām anīkaṃ śālveyakāṃśceti mamaiṣa bhāraḥ //
MBh, 5, 161, 4.2 droṇaprepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati //
MBh, 5, 161, 12.1 yathādiṣṭānyanīkāni pāṇḍavānām ayojayat /
MBh, 5, 168, 6.1 etasya tadrathānīkaṃ kathayanti raṇapriyāḥ /
MBh, 5, 196, 8.1 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham /
MBh, 5, 196, 9.1 kṛtavarmā sahānīkastrigartāśca mahābalāḥ /
MBh, 5, 197, 5.2 dideśa tāny anīkāni prayāṇāya mahīpatiḥ //
MBh, 5, 197, 11.1 tataḥ punar anīkāni vyayojayata buddhimān /
MBh, 5, 197, 20.2 nadantaḥ prayayus teṣām anīkāni sahasraśaḥ //
MBh, 6, 1, 21.2 vyukṣan sarvāṇyanīkāni tad adbhutam ivābhavat //
MBh, 6, 1, 22.2 vinighnaṃstānyanīkāni vidhamaṃścaiva tad rajaḥ //
MBh, 6, 14, 11.1 parirakṣya sa senāṃ te daśarātram anīkahā /
MBh, 6, 15, 6.2 rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ //
MBh, 6, 15, 8.1 grasamānam anīkāni ya enaṃ paryavārayan /
MBh, 6, 15, 9.1 nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam /
MBh, 6, 15, 13.1 parikṛṣya sa senāṃ me daśarātram anīkahā /
MBh, 6, 15, 32.2 sametāgram anīkeṣu ke 'bhyarakṣan durāsadam //
MBh, 6, 15, 34.2 durjayānām anīkāni nājayaṃstarasā yudhi //
MBh, 6, 15, 63.1 anīkāni vinighnantaṃ hrīmantam aparājitam /
MBh, 6, 15, 64.1 kathaṃ yuktānyanīkāni kathaṃ yuddhaṃ mahātmabhiḥ /
MBh, 6, 16, 11.1 teṣvanīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ /
MBh, 6, 16, 12.2 anīkāni ca sarvāṇi śīghraṃ tvam anucodaya //
MBh, 6, 16, 26.1 rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ /
MBh, 6, 16, 27.2 yodhāḥ praharaṇaiḥ śubhraiḥ sveṣvanīkeṣvavasthitāḥ //
MBh, 6, 16, 37.1 saṃnaddhāḥ samadṛśyanta sveṣvanīkeṣvavasthitāḥ /
MBh, 6, 16, 46.2 anīkānāṃ sametānāṃ samavāyastathāvidhaḥ //
MBh, 6, 17, 12.2 niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ //
MBh, 6, 17, 15.2 tānyanīkānyaśobhanta rathair atha padātibhiḥ //
MBh, 6, 17, 20.3 padmavarṇastvanīkānāṃ sarveṣām agrataḥ sthitaḥ //
MBh, 6, 17, 25.1 anekaśatasāhasram anīkam anukarṣataḥ /
MBh, 6, 17, 29.1 anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ /
MBh, 6, 18, 15.1 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām /
MBh, 6, 18, 15.2 māgadho yena nṛpatistad rathānīkam anvayāt //
MBh, 6, 19, 3.2 dhārtarāṣṭrāṇyanīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ /
MBh, 6, 19, 5.1 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha /
MBh, 6, 19, 24.1 rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 20, 12.2 śālvā matsyāḥ kekayāścāpi sarve gajānīkair bhrātaro yotsyamānāḥ //
MBh, 6, 20, 17.2 evaṃ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata //
MBh, 6, 22, 1.3 prativyūhann anīkāni bhīṣmasya bharatarṣabha //
MBh, 6, 22, 2.1 yathoddiṣṭānyanīkāni pratyavyūhanta pāṇḍavāḥ /
MBh, 6, 22, 3.1 madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā /
MBh, 6, 22, 4.1 anīkaṃ dakṣiṇaṃ rājan yuyudhānena pālitam /
MBh, 6, 22, 14.1 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam /
MBh, 6, 22, 16.1 etānyanīkāni mahānubhāvaṃ gūhanti meghā iva gharmaraśmim /
MBh, 6, 22, 21.1 saṃhatānām anīkānāṃ vyūḍhānāṃ bharatarṣabha /
MBh, 6, BhaGī 1, 2.2 dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā /
MBh, 6, 42, 1.2 evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca /
MBh, 6, 42, 6.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 42, 10.1 hayānāṃ heṣamāṇānām anīkeṣu sahasraśaḥ /
MBh, 6, 42, 30.2 ati sarvāṇyanīkāni pitā te 'bhivyarocata //
MBh, 6, 44, 4.1 rathānīkaṃ naravyāghrāḥ kecid abhyapatan rathaiḥ /
MBh, 6, 44, 44.1 saṃbabhūvur anīkeṣu bahavo bhairavasvanāḥ /
MBh, 6, 45, 3.2 pāṇḍavānām anīkāni vijagāhe mahārathaḥ //
MBh, 6, 46, 40.2 taṃ yathāvat prativyūha parānīkavināśanam /
MBh, 6, 48, 1.2 evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca /
MBh, 6, 48, 2.2 samaṃ vyūḍheṣvanīkeṣu saṃnaddhā ruciradhvajāḥ /
MBh, 6, 48, 11.2 viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ //
MBh, 6, 48, 19.1 vinighnan kauravānīkaṃ śūrasenāṃśca pāṇḍavaḥ /
MBh, 6, 50, 6.2 āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu //
MBh, 6, 50, 40.1 aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ /
MBh, 6, 50, 47.2 viyodhāḥ svānyanīkāni jaghnur bhārata vāraṇāḥ /
MBh, 6, 50, 71.2 anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan //
MBh, 6, 50, 75.1 evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ /
MBh, 6, 50, 76.2 viprajagmur anīkeṣu meghā vātahatā iva /
MBh, 6, 50, 76.3 mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ //
MBh, 6, 50, 82.2 abravīt svānyanīkāni yudhyadhvam iti pārṣataḥ //
MBh, 6, 50, 83.2 bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ //
MBh, 6, 50, 84.2 mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ //
MBh, 6, 50, 85.1 evaṃ saṃcodya sarvāṇi svānyanīkāni pārṣataḥ /
MBh, 6, 50, 97.2 abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ //
MBh, 6, 52, 1.3 anīkānyanusaṃyāne vyādideśātha bhārata //
MBh, 6, 52, 15.1 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ /
MBh, 6, 53, 1.2 tato vyūḍheṣvanīkeṣu tāvakeṣvitareṣu ca /
MBh, 6, 53, 1.3 dhanaṃjayo rathānīkam avadhīt tava bhārata /
MBh, 6, 53, 26.2 pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ //
MBh, 6, 54, 11.2 miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan //
MBh, 6, 54, 19.3 jaghnatur viśikhaistīkṣṇaiḥ parānīkaviśātanaiḥ //
MBh, 6, 55, 36.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 55, 77.1 sa tānyanīkāni mahādhanuṣmāñ śinipravīraḥ sahasābhipatya /
MBh, 6, 55, 78.2 yudhiṣṭhirānīkam abhidravantaṃ provāca saṃdṛśya śinipravīraḥ //
MBh, 6, 55, 88.1 so 'bhyadravad bhīṣmam anīkamadhye kruddho mahendrāvarajaḥ pramāthī /
MBh, 6, 55, 104.2 sasiṃhanādāśca babhūvur ugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām //
MBh, 6, 55, 111.1 tenottamāstreṇa tato mahātmā sarvāṇyanīkāni mahādhanuṣmān /
MBh, 6, 56, 4.1 tasminn anīkapramukhe viṣaktā dodhūyamānāśca mahāpatākāḥ /
MBh, 6, 56, 12.2 śaṅkhasvanā dundubhinisvanāśca sarveṣvanīkeṣu sasiṃhanādāḥ //
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 57, 16.2 yayau tanmadrakānīkaṃ kekayāṃśca paraṃtapaḥ //
MBh, 6, 57, 17.1 tena kīrtimatā guptam anīkaṃ dṛḍhadhanvanā /
MBh, 6, 58, 31.2 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām /
MBh, 6, 58, 32.1 āpatantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ /
MBh, 6, 58, 33.2 abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ //
MBh, 6, 58, 45.1 vigāhya tad gajānīkaṃ bhīmaseno 'pi pāṇḍavaḥ /
MBh, 6, 58, 59.2 tathā bhīmo gajānīkaṃ gadayā paryakālayat //
MBh, 6, 58, 60.2 svānyanīkāni mṛdnantaḥ prādravan kuñjarāstava //
MBh, 6, 59, 1.2 tasmin hate gajānīke putro duryodhanastava /
MBh, 6, 59, 2.1 tataḥ sarvāṇyanīkāni tava putrasya śāsanāt /
MBh, 6, 59, 20.2 grasamānam anīkāni vyāditāsyam ivāntakam //
MBh, 6, 60, 65.1 tānyanīkānyathālokya rākṣasendraḥ pratāpavān /
MBh, 6, 61, 4.2 pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ //
MBh, 6, 65, 5.1 sa niryayau rathānīkaṃ pitā devavratastava /
MBh, 6, 65, 16.2 svenānīkena hṛṣṭena yuddhāya samavasthitaḥ //
MBh, 6, 65, 20.2 abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ //
MBh, 6, 68, 6.1 yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ /
MBh, 6, 68, 9.2 putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ //
MBh, 6, 69, 12.1 sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ /
MBh, 6, 73, 39.3 taṃ yāta sarve sahitā nihantuṃ mā vo ripuḥ prārthayatām anīkam //
MBh, 6, 73, 55.2 bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave //
MBh, 6, 74, 13.1 tataḥ saṃsthāpya samare svānyanīkāni sarvaśaḥ /
MBh, 6, 77, 11.1 tataḥ prabhāte vimale svenānīkena vīryavān /
MBh, 6, 77, 22.1 tathā vyūḍheṣvanīkeṣu yathāsthānam avasthitāḥ /
MBh, 6, 78, 6.1 taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam /
MBh, 6, 78, 7.1 bāḍham ityevam uktvā tu tānyanīkāni sarvaśaḥ /
MBh, 6, 79, 28.2 trātāraṃ nābhyavindanta sveṣvanīkeṣu bhārata //
MBh, 6, 85, 16.2 yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ //
MBh, 6, 85, 27.2 gajānīkaṃ samāsādya preṣayāmāsa mṛtyave //
MBh, 6, 85, 30.1 nakulaḥ sahadevaśca hayānīkam abhidrutau /
MBh, 6, 86, 22.1 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata /
MBh, 6, 86, 26.1 tad anīkaṃ mahābāho bhittvā paramadurjayam /
MBh, 6, 86, 29.2 jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ //
MBh, 6, 86, 30.1 tad anīkam anīkena samare vīkṣya pātitam /
MBh, 6, 86, 30.1 tad anīkam anīkena samare vīkṣya pātitam /
MBh, 6, 86, 49.2 vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ /
MBh, 6, 87, 11.1 tam āpatantaṃ samprekṣya gajānīkena saṃvṛtam /
MBh, 6, 87, 13.1 gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam /
MBh, 6, 88, 23.1 tad anīkam anādhṛṣyaṃ pālitaṃ lokasattamaiḥ /
MBh, 6, 95, 5.2 dvātriṃśat tvam anīkāni sarvāṇyevābhicodaya //
MBh, 6, 95, 35.2 sthitāḥ sainyena mahatā parānīkavināśanāḥ //
MBh, 6, 95, 52.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 96, 7.1 tānyanīkāni saubhadro drāvayan bahvaśobhata /
MBh, 6, 98, 25.2 gajānīkena bhīmasya tāvavārayatāṃ diśaḥ //
MBh, 6, 98, 28.1 āpatantaṃ gajānīkaṃ dṛṣṭvā pārtho vṛkodaraḥ /
MBh, 6, 98, 32.1 vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ /
MBh, 6, 99, 24.2 mṛdnantaḥ svānyanīkāni saṃpetuḥ sarvaśabdagāḥ //
MBh, 6, 102, 26.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 104, 13.1 bhagadattastataḥ paścād gajānīkena saṃvṛtaḥ /
MBh, 6, 104, 38.1 daśame 'hani samprāpte rathānīkaṃ śikhaṇḍinaḥ /
MBh, 6, 105, 2.1 ke 'rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham /
MBh, 6, 105, 29.1 anīkamadhye tiṣṭhantaṃ gāṅgeyaṃ bharatarṣabha /
MBh, 6, 108, 3.2 pratapantam anīkāni droṇaḥ putram abhāṣata //
MBh, 6, 108, 38.2 eṣa gacchatyanīkāni dvitīya iva phalgunaḥ //
MBh, 6, 111, 28.1 virāṭastu sahānīkaḥ sahasenaṃ jayadratham /
MBh, 6, 111, 29.2 bhīmasenābhiguptaśca nāgānīkam upādravat //
MBh, 6, 111, 33.2 saṃpradhāvatsvanīkeṣu medinī samakampata //
MBh, 6, 111, 34.1 tānyanīkānyanīkeṣu samasajjanta bhārata /
MBh, 6, 111, 34.1 tānyanīkānyanīkeṣu samasajjanta bhārata /
MBh, 6, 112, 35.1 bhīmaseno gajānīkaṃ yodhayan bahvaśobhata /
MBh, 6, 112, 62.1 nānāvidhānyanīkāni putrāṇāṃ te janādhipa /
MBh, 6, 112, 111.1 sa tān sarvān sahānīkānmahārāja mahārathān /
MBh, 6, 113, 1.2 evaṃ vyūḍheṣvanīkeṣu bhūyiṣṭham anuvartiṣu /
MBh, 6, 113, 2.1 na hyanīkam anīkena samasajjata saṃkule /
MBh, 6, 113, 2.1 na hyanīkam anīkena samasajjata saṃkule /
MBh, 6, 113, 19.2 sampradattāstraśikṣā vai parānīkavināśinī //
MBh, 6, 113, 46.3 jaghāna drupadānīke rathān sapta mahārathaḥ //
MBh, 6, 114, 66.1 vinadyoccaiḥ siṃha iva svānyanīkānyacodayat /
MBh, 6, 115, 21.2 uttamaṃ javam āsthāya droṇānīkaṃ samādravat //
MBh, 6, 115, 22.1 bhrātrā prasthāpito vīraḥ svenānīkena daṃśitaḥ /
MBh, 6, 115, 25.2 nivārayāmāsa tadā svānyanīkāni māriṣa //
MBh, 7, 1, 19.2 tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ //
MBh, 7, 6, 9.1 tasya dīpto mahākāyaḥ svānyanīkāni harṣayan /
MBh, 7, 6, 37.2 abhinaccharavarṣeṇa droṇānīkam anekadhā //
MBh, 7, 6, 39.2 svam anīkaṃ mahābāhuḥ pārṣataṃ samupādravat //
MBh, 7, 7, 8.2 vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ //
MBh, 7, 7, 15.1 sa tathā tānyanīkāni pāṇḍaveyasya dhīmataḥ /
MBh, 7, 7, 24.2 yudhiṣṭhirānīkam adīnayodhī droṇo 'bhyayāt kārmukabāṇapāṇiḥ //
MBh, 7, 9, 67.1 virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ /
MBh, 7, 10, 29.2 kathaṃcit pāṇḍavānīkaṃ śrayeyuḥ samare sthitāḥ //
MBh, 7, 12, 16.2 tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire //
MBh, 7, 12, 17.1 tato vyūḍhānyanīkāni tava teṣāṃ ca bhārata /
MBh, 7, 12, 19.1 yatamānāḥ prayatnena droṇānīkaviśātane /
MBh, 7, 13, 1.2 tataḥ sa pāṇḍavānīke janayaṃstumulaṃ mahat /
MBh, 7, 13, 2.1 nirdahantam anīkāni sākṣād agnim ivotthitam /
MBh, 7, 13, 19.1 taṃ jayantam anīkāni tāni tānyeva bhārata /
MBh, 7, 15, 17.1 tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam /
MBh, 7, 15, 19.2 praviśya pāṇḍavānīkaṃ yudhiṣṭhiram upādravat //
MBh, 7, 15, 44.1 tataḥ kirīṭī sahasā droṇānīkam upādravat /
MBh, 7, 15, 50.1 svānyanīkāni bībhatsuḥ śanakair avahārayat /
MBh, 7, 17, 1.3 vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ //
MBh, 7, 18, 38.2 vyūḍhānīkastato droṇo yudhiṣṭhiram upādravat //
MBh, 7, 18, 39.1 taṃ pratyagṛhṇaṃstvaritā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 19, 3.1 vyūḍhānīkastato droṇaḥ pāṇḍavānāṃ mahācamūm /
MBh, 7, 20, 19.2 vyadhamat tānyanīkāni tūlarāśim ivānilaḥ //
MBh, 7, 20, 20.1 nirdahantam anīkāni tāni tāni punaḥ punaḥ /
MBh, 7, 20, 24.1 taṃ dahantam anīkāni kruddham agniṃ yathā vanam /
MBh, 7, 20, 30.1 droṇastu pāṇḍavānīke cakāra kadanaṃ mahat /
MBh, 7, 20, 38.1 taṃ dahantam anīkāni rathodāraṃ kṛtāntavat /
MBh, 7, 20, 40.2 abhyatītya rathānīkaṃ dṛḍhasenam apātayat //
MBh, 7, 21, 6.1 bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam /
MBh, 7, 24, 18.2 ādravantaṃ sahānīkaṃ sahānīko nyavārayat //
MBh, 7, 24, 18.2 ādravantaṃ sahānīkaṃ sahānīko nyavārayat //
MBh, 7, 24, 20.2 sahasainyau sahānīkaṃ yathendrāgnī purā balim //
MBh, 7, 25, 3.3 svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ //
MBh, 7, 25, 4.2 samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat //
MBh, 7, 25, 5.2 abhinat kuñjarānīkam acireṇaiva māriṣa //
MBh, 7, 25, 7.2 vyadhamat tānyanīkāni tathaiva pavanātmajaḥ //
MBh, 7, 25, 19.1 teṣvanīkeṣu sarveṣu vidravatsu samantataḥ /
MBh, 7, 25, 32.2 rathānīkena mahatā sarvataḥ paryavārayat //
MBh, 7, 27, 1.3 apraiṣīddhemasaṃchannān droṇānīkāya pāṇḍurān //
MBh, 7, 27, 14.1 saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ /
MBh, 7, 29, 34.1 nānāvidhānyanīkāni putrāṇāṃ tava bhārata /
MBh, 7, 30, 1.2 teṣvanīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya /
MBh, 7, 30, 2.1 anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām /
MBh, 7, 30, 10.2 akampayaṃstvanīkāni smarantaḥ kleśam ātmanaḥ //
MBh, 7, 30, 16.1 samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ /
MBh, 7, 30, 20.1 taṃ dahantam anīkāni droṇaputraḥ pratāpavān /
MBh, 7, 31, 8.2 maheṣvāsavarair guptaṃ droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 32, 24.1 bibhitsatā rathānīkaṃ saubhadreṇāmitaujasā /
MBh, 7, 32, 25.4 vikrīḍitaṃ kumāreṇa yathānīkaṃ bibhitsatā //
MBh, 7, 34, 1.2 tad anīkam anādhṛṣyaṃ bhāradvājena rakṣitam /
MBh, 7, 34, 17.2 kṣipram astraṃ samādāya droṇānīkaṃ viśātaya //
MBh, 7, 34, 18.2 droṇasya dṛḍham avyagram anīkapravaraṃ yudhi /
MBh, 7, 34, 19.1 upadiṣṭo hi me pitrā yogo 'nīkasya bhedane /
MBh, 7, 34, 20.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha dvāraṃ saṃjanayasva naḥ /
MBh, 7, 34, 24.2 aham etat pravekṣyāmi droṇānīkaṃ durāsadam /
MBh, 7, 34, 27.3 yastvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam //
MBh, 7, 34, 29.3 sumitrāśvān raṇe kṣipraṃ droṇānīkāya codaya //
MBh, 7, 35, 1.3 acodayata yantāraṃ droṇānīkāya bhārata //
MBh, 7, 35, 8.2 yāhītyevābravīd enaṃ droṇānīkāya māciram //
MBh, 7, 35, 10.1 te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ /
MBh, 7, 37, 2.3 bibhitsato rathānīkaṃ bhāradvājena rakṣitam //
MBh, 7, 37, 23.1 avākirad rathānīkaṃ bhāradvājasya paśyataḥ /
MBh, 7, 39, 18.2 abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 40, 8.2 apāyājjavanair aśvaistato 'nīkam abhidyata //
MBh, 7, 41, 2.1 gāhamānam anīkāni sadaśvaistaṃ trihāyanaiḥ /
MBh, 7, 41, 4.1 abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 42, 19.1 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ /
MBh, 7, 44, 2.2 abhimanyustadānīkaṃ loḍayan bahvaśobhata //
MBh, 7, 44, 6.1 kṣatriyāṇām anīkāni pradrutānyabhidhāvatām /
MBh, 7, 45, 21.1 āvavrustasya panthānaṃ gajānīkena daṃśitāḥ /
MBh, 7, 45, 22.1 tatastat kuñjarānīkaṃ vyadhamaddhṛṣṭam ārjuniḥ /
MBh, 7, 49, 4.1 droṇānīkam asaṃbādhaṃ mama priyacikīrṣayā /
MBh, 7, 49, 7.1 sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam /
MBh, 7, 50, 12.2 stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ //
MBh, 7, 50, 21.1 na copadiṣṭastasyāsīnmayānīkavinirgamaḥ /
MBh, 7, 50, 21.2 kaccinna bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ //
MBh, 7, 50, 22.1 bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi /
MBh, 7, 51, 2.2 prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe //
MBh, 7, 51, 4.1 te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ /
MBh, 7, 51, 5.2 uktavantaḥ sma te tāta bhinddhyanīkam iti prabho //
MBh, 7, 63, 1.3 svānyanīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ //
MBh, 7, 63, 11.1 teṣvanīkeṣu sarveṣu sthiteṣvāhavanandiṣu /
MBh, 7, 63, 20.2 sindhurājārthasiddhyartham agrānīke vyavasthitau //
MBh, 7, 64, 1.2 tato vyūḍheṣvanīkeṣu samutkruṣṭeṣu māriṣa /
MBh, 7, 64, 2.1 anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane /
MBh, 7, 64, 8.2 pāṇḍavānām anīkāni prājñau tau vyūhatustadā //
MBh, 7, 64, 19.1 so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ /
MBh, 7, 64, 29.2 etad bhittvā gajānīkaṃ pravekṣyāmyarivāhinīm //
MBh, 7, 64, 53.2 tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ //
MBh, 7, 64, 57.1 māruteneva mahatā meghānīkaṃ vidhūyatā /
MBh, 7, 65, 7.1 nāgānīkena mahatā grasann iva mahīm imām /
MBh, 7, 65, 11.2 gajānīkam amitrāṇām abhito vyadhamaccharaiḥ //
MBh, 7, 65, 12.2 kirīṭī tad gajānīkaṃ prāviśanmakaro yathā //
MBh, 7, 65, 32.1 tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ /
MBh, 7, 66, 1.3 sindhurājaṃ parīpsan vai droṇānīkam upādravat //
MBh, 7, 66, 41.1 gāhamānam anīkāni mātaṅgam iva yūthapam /
MBh, 7, 67, 16.2 kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat //
MBh, 7, 67, 33.2 dhārtarāṣṭreṣvanīkeṣu yatamānau nararṣabhau //
MBh, 7, 67, 34.1 anīkānyardayan yuddhe tvaritaḥ śvetavāhanaḥ /
MBh, 7, 68, 30.1 loḍayantam anīkāni dvipaṃ padmasaro yathā /
MBh, 7, 68, 66.1 rathānīkāvagāḍhaśca vāraṇāśvaśatair vṛtaḥ /
MBh, 7, 69, 1.3 droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram //
MBh, 7, 69, 1.3 droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram //
MBh, 7, 69, 3.1 vipradruteṣvanīkeṣu vidhvasteṣu samantataḥ /
MBh, 7, 70, 5.1 dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 70, 11.2 vyakṣobhayad anīkāni pāṇḍavānāṃ dvijottamaḥ //
MBh, 7, 70, 28.1 mṛdnatastānyanīkāni nighnataścāpi sāyakaiḥ /
MBh, 7, 70, 40.1 duḥśāsanastvavasthāpya svam anīkam amarṣaṇaḥ /
MBh, 7, 70, 41.1 svakenāham anīkena saṃnaddhakavacāvṛtaḥ /
MBh, 7, 70, 42.1 śakunistu sahānīko mādrīputram avārayat /
MBh, 7, 71, 2.2 ayodhayan raṇe pārthā droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 71, 26.2 samprāyājjavanair aśvair droṇānīkāya saubalaḥ //
MBh, 7, 72, 2.2 yudhiṣṭhiraḥ sahānīkaḥ kṛtavarmāṇam āhave //
MBh, 7, 72, 8.1 vinikīrṇāni vīrāṇām anīkeṣu samantataḥ /
MBh, 7, 73, 22.1 tūṣṇīṃbhūtānyanīkāni yodhā yuddhād upāraman /
MBh, 7, 73, 24.1 hastyanīkānyatiṣṭhanta tathānīkāni vājinām /
MBh, 7, 73, 24.1 hastyanīkānyatiṣṭhanta tathānīkāni vājinām /
MBh, 7, 75, 31.1 gāhamānastvanīkāni tūrṇam aśvān acodayat /
MBh, 7, 76, 5.1 tāvatītya rathānīkaṃ vimuktau puruṣarṣabhau /
MBh, 7, 76, 7.1 vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt /
MBh, 7, 76, 10.1 tāvakāstava putrāśca droṇānīkasthayostayoḥ /
MBh, 7, 76, 11.1 tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī /
MBh, 7, 76, 13.2 droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram //
MBh, 7, 76, 13.2 droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram //
MBh, 7, 76, 23.1 tau muktau sāgaraprakhyād droṇānīkād ariṃdamau /
MBh, 7, 76, 34.1 harṣa eva tayor āsīd droṇānīkapramuktayoḥ /
MBh, 7, 81, 5.2 tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan //
MBh, 7, 81, 11.2 sahānīkaṃ tato droṇo nyavārayata vīryavān //
MBh, 7, 82, 2.2 ājaghne tvarito yuddhe droṇānīkabibhitsayā //
MBh, 7, 83, 37.2 saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat //
MBh, 7, 85, 75.2 paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam //
MBh, 7, 85, 78.1 purastāt saindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ /
MBh, 7, 85, 78.1 purastāt saindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ /
MBh, 7, 87, 10.1 droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam /
MBh, 7, 87, 16.1 yad etat kuñjarānīkaṃ sāhasram anupaśyasi /
MBh, 7, 87, 37.1 anīkam asatām etad dhūmavarṇam udīryate /
MBh, 7, 88, 1.3 dharmarājo mahārāja svenānīkena saṃvṛtaḥ /
MBh, 7, 88, 2.2 prākrośat pāṇḍavānīke vasudānaśca pārthivaḥ //
MBh, 7, 88, 7.2 sapta vīrānmaheṣvāsān agrānīke vyapothayat //
MBh, 7, 88, 35.1 hastyaśvarathasaṃbādhaṃ yaccānīkaṃ vilokyate /
MBh, 7, 88, 53.1 yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ /
MBh, 7, 88, 59.1 nigṛhītāstu bhojena bhojānīkepsavo raṇe /
MBh, 7, 89, 37.1 droṇasya samatikrāntāvanīkam aparājitau /
MBh, 7, 89, 39.2 bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ //
MBh, 7, 91, 9.2 atītya sa mahārāja droṇānīkamahārṇavam //
MBh, 7, 91, 12.1 yad etanmeghasaṃkāśaṃ droṇānīkasya savyataḥ /
MBh, 7, 91, 12.2 sumahat kuñjarānīkaṃ yasya rukmaratho mukham //
MBh, 7, 91, 18.2 parivavrustataḥ śūrā gajānīkena sarvataḥ /
MBh, 7, 91, 19.1 sātvato 'pi śitair bāṇair gajānīkam ayodhayat /
MBh, 7, 91, 24.1 tasmin drute gajānīke jalasaṃdho mahārathaḥ /
MBh, 7, 95, 4.1 tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam /
MBh, 7, 95, 21.2 muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt //
MBh, 7, 96, 8.1 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram /
MBh, 7, 96, 8.1 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram /
MBh, 7, 96, 28.2 yādṛkkṣayam anīkānām akarot sātyakir nṛpa /
MBh, 7, 97, 20.1 avadhīcca rathānīkaṃ dviradānāṃ ca tad balam /
MBh, 7, 97, 54.2 yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ //
MBh, 7, 98, 27.1 taṃ jayantam anīkāni bhāradvājaṃ tatastataḥ /
MBh, 7, 99, 7.2 yodhān pañcaśatānmukhyān agrānīke vyapothayat //
MBh, 7, 102, 74.1 sa tān atītya vegena droṇānīkam upādravat /
MBh, 7, 102, 74.2 agrataśca gajānīkaṃ śaravarṣair avākirat //
MBh, 7, 102, 75.1 so 'cireṇaiva kālena tad gajānīkam āśugaiḥ /
MBh, 7, 102, 77.1 punaścātītya vegena droṇānīkam upādravat /
MBh, 7, 102, 81.2 anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā //
MBh, 7, 102, 90.2 agrataḥ syandanānīkaṃ śaravarṣair avākirat //
MBh, 7, 102, 100.1 so 'cireṇaiva kālena tad rathānīkam āśugaiḥ /
MBh, 7, 102, 105.2 vyatītya rathinaścāpi droṇānīkam upādravat //
MBh, 7, 103, 1.2 tam uttīrṇaṃ rathānīkāt tamaso bhāskaraṃ yathā /
MBh, 7, 103, 20.1 bhojānīkaṃ samāsādya hārdikyenābhirakṣitam /
MBh, 7, 103, 21.1 saṃtrāsayann anīkāni talaśabdena māriṣa /
MBh, 7, 103, 22.1 bhojānīkam atikramya kāmbojānāṃ ca vāhinīm /
MBh, 7, 114, 90.1 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam /
MBh, 7, 115, 23.1 te sarvataḥ saṃparivārya saṃkhye śaineyam ājaghnur anīkasāhāḥ /
MBh, 7, 120, 87.1 kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarān anīkajit /
MBh, 7, 126, 31.3 anīkānyādravante māṃ sahitānyadya māriṣa //
MBh, 7, 126, 37.1 eṣa tvaham anīkāni praviśāmyarisūdana /
MBh, 7, 127, 25.3 pāṇḍavānām anīkāni samadṛśyanta saṃyuge //
MBh, 7, 131, 55.2 dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam //
MBh, 7, 132, 22.1 tato yudhiṣṭhiraḥ kruddhastavānīkam aśātayat /
MBh, 7, 137, 35.2 mahatyā senayā sārdhaṃ droṇānīkam upādravat //
MBh, 7, 143, 13.1 drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 143, 21.1 tatastu drupadānīkaṃ śaraiśchinnatanucchadam /
MBh, 7, 144, 13.3 abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha //
MBh, 7, 145, 48.2 viprakīrṇānyanīkāni nāvatiṣṭhanti karhicit //
MBh, 7, 145, 56.1 savyasācī puro 'bhyeti droṇānīkāya bhārata /
MBh, 7, 148, 7.2 tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata /
MBh, 7, 148, 17.1 tānyanīkāni bhagnāni dravamāṇāni bhārata /
MBh, 7, 148, 26.1 evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ /
MBh, 7, 148, 43.2 pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān //
MBh, 7, 154, 42.2 anīkānāṃ pravibhāge 'prakāśe na jñāyante kuravo netare vā //
MBh, 7, 158, 13.1 ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 158, 47.3 bhīmaseno mahābāhur droṇānīkena saṃgataḥ //
MBh, 7, 161, 9.2 bhinddhyanīkaṃ yudhāṃ śreṣṭha savyasācin imān kuru //
MBh, 7, 161, 24.1 āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam /
MBh, 7, 161, 38.2 āyād droṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā /
MBh, 7, 161, 46.1 ityuktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ /
MBh, 7, 162, 11.1 teṣu sarveṣvanīkeṣu vyatiṣakteṣvanekaśaḥ /
MBh, 7, 164, 71.1 tato bhīmo mahābāhur anīke sve mahāgajam /
MBh, 7, 165, 79.1 bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ /
MBh, 8, 1, 42.2 hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ //
MBh, 8, 1, 45.2 viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham //
MBh, 8, 4, 20.1 yasya rājan gajānīkaṃ bahusāhasram adbhutam /
MBh, 8, 5, 30.1 hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān /
MBh, 8, 5, 100.2 kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ //
MBh, 8, 6, 4.1 svam anīkam avasthāpya bāhuvīrye vyavasthitaḥ /
MBh, 8, 7, 40.2 anīkamadhye rājendra rejatuḥ karṇapāṇḍavau //
MBh, 8, 8, 17.2 samānamṛtyavo rājann anīkasthāḥ parasparam //
MBh, 8, 15, 5.2 karṇasyānīkam avadhīt paribhūta ivāntakaḥ //
MBh, 8, 17, 118.1 taṃ dahantam anīkāni tatra tatra mahāratham /
MBh, 8, 18, 37.2 abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn //
MBh, 8, 18, 39.1 tāny anīkāni dṛptāni śastravanti mahānti ca /
MBh, 8, 19, 74.2 bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ //
MBh, 8, 26, 50.2 mayā kṛtyam iti jānāmi śalya prayāhi tasmād dviṣatām anīkam //
MBh, 8, 27, 26.1 sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ /
MBh, 8, 31, 1.2 tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ /
MBh, 8, 31, 12.2 sādibhir vimalaprāsais tavānīkam arakṣatām //
MBh, 8, 31, 22.3 anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ //
MBh, 8, 31, 29.2 yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate //
MBh, 8, 32, 1.2 tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya /
MBh, 8, 32, 7.1 atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe /
MBh, 8, 32, 16.2 hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ //
MBh, 8, 32, 79.2 rājānīkam asaṃbādhaṃ prāviśacchatrukarśanaḥ //
MBh, 8, 33, 42.1 tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham /
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 40, 91.1 vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ /
MBh, 8, 43, 4.1 eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ /
MBh, 8, 43, 11.1 yathāyuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava /
MBh, 8, 43, 43.1 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata /
MBh, 8, 43, 68.2 svāny anīkāni mṛdnanto dravanty ete mahāgajāḥ //
MBh, 8, 44, 15.2 sahānīkān mahābāhur eka evābhyavārayat //
MBh, 8, 44, 46.2 abhidudrāva vegena tato 'nīkam abhidyata //
MBh, 8, 45, 56.2 pūrvāpadānaiḥ prathitaiḥ praśaṃsan sthirāṃś cakārātmarathān anīke //
MBh, 8, 47, 7.1 sa vikṣaran rudhiraṃ sarvagātrai rathānīkaṃ sūtasūnor viveśa /
MBh, 8, 51, 31.2 pāṇḍavānām anīkāni pravigāhya vyaśātayat //
MBh, 8, 51, 70.1 vidhamantam anīkāni vyathayantaṃ mahārathān /
MBh, 8, 53, 1.2 teṣām anīkāni bṛhaddhvajāni raṇe samṛddhāni samāgatāni /
MBh, 8, 55, 21.2 prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa //
MBh, 8, 59, 27.1 hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ /
MBh, 9, 2, 59.1 ko vā mukham anīkānām āsīt karṇe nipātite /
MBh, 9, 3, 23.1 gāhamānam anīkāni mahendrasadṛśaprabham /
MBh, 9, 3, 28.1 vāyuneva vidhūtāni tavānīkāni sarvaśaḥ /
MBh, 9, 4, 4.1 gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ /
MBh, 9, 7, 6.2 pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ //
MBh, 9, 7, 26.1 hayānīkena mahatā saubalaścāpi saṃvṛtaḥ /
MBh, 9, 7, 29.1 tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ /
MBh, 9, 8, 26.1 gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ /
MBh, 9, 9, 8.1 teṣu rājannivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ /
MBh, 9, 9, 61.2 na ca jajñur anīkāni diśo vā pradiśastathā //
MBh, 9, 10, 17.2 tathā sarvāṇyanīkāni saṃnipatya janādhipa /
MBh, 9, 11, 29.1 tad anīkam abhiprekṣya tataste pāṇḍunandanāḥ /
MBh, 9, 11, 33.1 tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ /
MBh, 9, 15, 12.2 apūjayann anīkāni pareṣāṃ tāvakāni ca //
MBh, 9, 15, 14.1 vadhyamāneṣvanīkeṣu madrarājena pāṇḍavaḥ /
MBh, 9, 18, 5.1 na saṃdhātum anīkāni na ca rājan parākrame /
MBh, 9, 18, 29.1 dhanaṃjayo rathānīkam abhyavartata vīryavān /
MBh, 9, 18, 48.1 hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ /
MBh, 9, 18, 63.1 tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 9, 22, 29.1 anīkaṃ daśasāhasram aśvānāṃ bharatarṣabha /
MBh, 9, 22, 30.2 pṛṣṭhataḥ pāṇḍavānīkam abhyaghnanniśitaiḥ śaraiḥ //
MBh, 9, 22, 34.2 rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha //
MBh, 9, 22, 39.2 prāviśan saubalānīkam abhyatikramya tān rathān //
MBh, 9, 22, 56.1 tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam /
MBh, 9, 22, 59.1 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ /
MBh, 9, 23, 7.1 tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam /
MBh, 9, 23, 9.1 jahi rājan rathānīkam aśvāḥ sarve jitā mayā /
MBh, 9, 23, 10.1 hate tasmin rathānīke pāṇḍavenābhipālite /
MBh, 9, 23, 64.1 anekarūpākṛtibhir hi bāṇair mahārathānīkam anupraviśya /
MBh, 9, 24, 13.2 āplutya pāṇḍavānīkaṃ punar yuddham arocayan //
MBh, 9, 24, 15.2 pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan //
MBh, 9, 24, 16.2 nākuliśca śatānīko rathānīkam ayodhayan //
MBh, 9, 24, 22.1 dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ /
MBh, 9, 24, 24.1 te vṛtāḥ samare pañca gajānīkena bhārata /
MBh, 9, 24, 26.2 nārācair vimalaistīkṣṇair gajānīkam apothayat //
MBh, 9, 24, 36.1 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam /
MBh, 9, 24, 42.2 hitvā pāñcālarājasya tad anīkaṃ durutsaham //
MBh, 9, 24, 43.2 rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ //
MBh, 9, 24, 48.2 dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān /
MBh, 9, 24, 50.2 patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā /
MBh, 9, 24, 52.1 tato muhūrtād iva tad gajānīkam avadhyata /
MBh, 9, 24, 55.2 apaśyanto rathānīke duryodhanam ariṃdamam /
MBh, 9, 25, 1.2 gajānīke hate tasmin pāṇḍuputreṇa bhārata /
MBh, 9, 25, 32.2 jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi //
MBh, 9, 26, 9.1 gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama /
MBh, 9, 26, 27.1 tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ /
MBh, 9, 26, 34.1 tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ /
MBh, 9, 26, 50.1 tatastu niśitair bāṇaistad anīkaṃ vṛkodaraḥ /
MBh, 9, 28, 13.1 tatastu pāṇḍavānīkānniḥsṛtya bahavo janāḥ /
MBh, 12, 43, 8.2 anīkasāhaḥ puruṣaḥ śipiviṣṭa urukramaḥ //
MBh, 12, 97, 8.1 anīkayoḥ saṃhatayor yadīyād brāhmaṇo 'ntarā /
MBh, 12, 98, 18.2 saṃgrāme 'nīkavelāyām utkruṣṭe 'bhipatatsu ca //
MBh, 12, 100, 11.2 kṣobhayeyur anīkāni sāgaraṃ makarā iva //
MBh, 12, 101, 27.1 anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca /
MBh, 12, 101, 40.1 agrataḥ puruṣānīkam asicarmavatāṃ bhavet /
MBh, 12, 101, 40.2 pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatastathā //
MBh, 12, 101, 44.2 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha //
MBh, 12, 160, 53.1 tatastad dānavānīkaṃ saṃpraṇetāram acyutam /
MBh, 12, 336, 8.2 samupoḍheṣvanīkeṣu kurupāṇḍavayor mṛdhe /
MBh, 15, 30, 8.2 rathānīkena mahatā niryayau kurunandanaḥ //
MBh, 16, 3, 20.2 purā vyūḍheṣvanīkeṣu dṛṣṭvotpātān sudāruṇān //