Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9458
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
ājñāpayāmāsa tataḥ senāṃ bharatasattamaḥ / (1.2) Par.?
arjunapramukhair guptāṃ lokapālopamair naraiḥ // (1.3) Par.?
yogo yoga iti prītyā tataḥ śabdo mahān abhūt / (2.1) Par.?
krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti // (2.2) Par.?
kecid yānair narā jagmuḥ kecid aśvair manojavaiḥ / (3.1) Par.?
rathaiśca nagarākāraiḥ pradīptajvalanopamaiḥ // (3.2) Par.?
gajendraiśca tathaivānye kecid uṣṭrair narādhipa / (4.1) Par.?
padātinastathaivānye nakharaprāsayodhinaḥ // (4.2) Par.?
paurajānapadāścaiva yānair bahuvidhaistathā / (5.1) Par.?
anvayuḥ kururājānaṃ dhṛtarāṣṭradidṛkṣayā // (5.2) Par.?
sa cāpi rājavacanād ācāryo gautamaḥ kṛpaḥ / (6.1) Par.?
senām ādāya senānī prayayāvāśramaṃ prati // (6.2) Par.?
tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ / (7.1) Par.?
saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ // (7.2) Par.?
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / (8.1) Par.?
rathānīkena mahatā niryayau kurunandanaḥ // (8.2) Par.?
gajaiścācalasaṃkāśair bhīmakarmā vṛkodaraḥ / (9.1) Par.?
sajjayantrāyudhopetaiḥ prayayau mārutātmajaḥ // (9.2) Par.?
mādrīputrāvapi tathā hayārohaiḥ susaṃvṛtau / (10.1) Par.?
jagmatuḥ prītijananau saṃnaddhakavacadhvajau // (10.2) Par.?
arjunaśca mahātejā rathenādityavarcasā / (11.1) Par.?
vaśī śvetair hayair divyair yuktenānvagamannṛpam // (11.2) Par.?
draupadīpramukhāścāpi strīsaṃghāḥ śibikāgatāḥ / (12.1) Par.?
stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu // (12.2) Par.?
samṛddhanaranāgāśvaṃ veṇuvīṇānināditam / (13.1) Par.?
śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha // (13.2) Par.?
nadītīreṣu ramyeṣu saratsu ca viśāṃ pate / (14.1) Par.?
vāsān kṛtvā krameṇātha jagmuste kurupuṃgavāḥ // (14.2) Par.?
yuyutsuśca mahātejā dhaumyaścaiva purohitaḥ / (15.1) Par.?
yudhiṣṭhirasya vacanāt puraguptiṃ pracakratuḥ // (15.2) Par.?
tato yudhiṣṭhiro rājā kurukṣetram avātarat / (16.1) Par.?
krameṇottīrya yamunāṃ nadīṃ paramapāvanīm // (16.2) Par.?
sa dadarśāśramaṃ dūrād rājarṣestasya dhīmataḥ / (17.1) Par.?
śatayūpasya kauravya dhṛtarāṣṭrasya caiva ha // (17.2) Par.?
tataḥ pramuditaḥ sarvo janastad vanam añjasā / (18.1) Par.?
viveśa sumahānādair āpūrya bharatarṣabha // (18.2) Par.?
Duration=0.057348012924194 secs.