Occurrences

Aitareyabrāhmaṇa
Kaṭhopaniṣad
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 8, 22, 5.0 aṣṭāśītisahasrāṇi śvetān vairocano hayān praṣṭīn niścṛtya prāyacchad yajamāne purohite //
AB, 8, 23, 5.2 gaṅgāyāṃ vṛtraghne 'badhnāt pañcapañcāśataṃ hayān //
Kaṭhopaniṣad
KaṭhUp, 3, 4.1 indriyāṇi hayān āhur viṣayāṃsteṣu gocarān /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
Mahābhārata
MBh, 1, 1, 137.1 yadāśrauṣaṃ śrāntahaye dhanaṃjaye muktvā hayān pāyayitvopavṛttān /
MBh, 1, 96, 31.4 sālveśvaraṃ sa rājānaṃ hayān kruddho 'bhyacodayat /
MBh, 1, 128, 4.101 hayān dhvajaṃ dhanur muṣṭim ubhau tau pārṣṇisārathī /
MBh, 1, 128, 4.108 pañcabhistasya vivyādha hayān sūtaṃ ca sāyakaiḥ /
MBh, 1, 192, 7.149 trīn hayāñ jaghnatustatra phalgunasya nararṣabhau /
MBh, 1, 192, 7.151 tān hayān nihatān dṛṣṭvā bhīmasenaḥ pratāpavān /
MBh, 1, 212, 1.365 sodarā vāsudevasya kṛtasvastyayanā hayān /
MBh, 2, 24, 26.2 śukodarasamaprakhyān hayān aṣṭau samānayat /
MBh, 2, 25, 19.1 hayāṃstittirikalmāṣāñ śukapatranibhān api /
MBh, 2, 47, 8.2 upaninyur mahārāja hayān gāndhāradeśajān //
MBh, 2, 47, 13.1 ājāneyān hayāñ śīghrān ādāyānilaraṃhasaḥ /
MBh, 2, 47, 26.2 mahāgamān dūragamān gaṇitān arbudaṃ hayān //
MBh, 3, 20, 2.1 na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān /
MBh, 3, 20, 7.1 evam uktvā tato vīra hayān saṃcodya saṃgare /
MBh, 3, 21, 20.1 sainikān mama sūtaṃ ca hayāṃś ca samavākirat /
MBh, 3, 21, 22.1 te hayān me rathaṃ caiva tadā dārukam eva ca /
MBh, 3, 43, 19.3 āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ //
MBh, 3, 57, 21.1 hayāṃstatra vinikṣipya sūto rathavaraṃ ca tam /
MBh, 3, 70, 4.1 nigṛhṇīṣva mahābuddhe hayān etān mahājavān /
MBh, 3, 71, 18.2 hayāṃs tān avamucyātha sthāpayāmāsatū ratham //
MBh, 3, 79, 23.3 gandharvamukhyāñ śataśo hayāṃllebhe sa vāsaviḥ //
MBh, 3, 166, 16.1 tato vicārya bahudhā rathamārgeṣu tān hayān /
MBh, 3, 169, 23.1 tān dṛṣṭvā daśasāhasrān mayūrasadṛśān hayān /
MBh, 3, 230, 29.2 īṣām anye hayān anye sūtam anye nyapātayan //
MBh, 4, 11, 2.1 sa vai hayān aikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ /
MBh, 4, 11, 3.1 ayaṃ hayān vīkṣati māmakān dṛḍhaṃ dhruvaṃ hayajño bhavitā vicakṣaṇaḥ /
MBh, 4, 31, 22.2 pañcabhiḥ pañcabhiścāsya vivyādha caturo hayān //
MBh, 4, 32, 5.2 gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān //
MBh, 4, 32, 27.2 avidhyannavabhir bāṇaiścaturbhiścaturo hayān //
MBh, 4, 35, 26.1 evam uktvā tu bībhatsustataḥ prācodayaddhayān /
MBh, 4, 36, 42.3 ehi me tvaṃ hayān yaccha yudhyamānasya śatrubhiḥ //
MBh, 4, 40, 16.1 ahaṃ te saṃgrahīṣyāmi hayāñśatrurathārujaḥ /
MBh, 4, 48, 8.2 iṣupāte ca senāyā hayān saṃyaccha sārathe /
MBh, 4, 48, 13.2 evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ /
MBh, 4, 49, 4.1 etena tūrṇaṃ pratipādayemāñśvetān hayān kāñcanaraśmiyoktrān /
MBh, 4, 49, 18.1 śoṇāśvavāhasya hayānnihatya vaikartanabhrātur adīnasattvaḥ /
MBh, 4, 49, 20.2 vivyādha gātreṣu hayāṃśca sarvān virāṭaputraṃ ca śarair nijaghne //
MBh, 4, 50, 22.2 etena yudhyamānasya yattaḥ saṃyaccha me hayān //
MBh, 4, 52, 21.1 athāsya yugam ekena caturbhiścaturo hayān /
MBh, 4, 53, 68.1 āvṛtya tu mahābāhur yato drauṇistato hayān /
MBh, 4, 54, 5.1 hayān asyārjunaḥ sarvān kṛtavān alpajīvitān /
MBh, 4, 61, 17.2 sa cāpi bhīṣmasya hayānnihatya vivyādha pārśve daśabhiḥ pṛṣatkaiḥ //
MBh, 4, 63, 12.1 hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān /
MBh, 5, 47, 50.2 nāgān hayān varmiṇaścādadānāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 58.1 yadā rathe gāṇḍivaṃ vāsudevaṃ divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃśca /
MBh, 5, 50, 22.1 āyasena sa daṇḍena rathānnāgān hayānnarān /
MBh, 5, 82, 22.1 dāruko 'pi hayānmuktvā paricarya ca śāstrataḥ /
MBh, 5, 117, 6.2 aśvatīrthe hayāṃl labdhvā dattavān pārthivāya vai //
MBh, 5, 150, 21.1 te rathān rathinaḥ śreṣṭhā hayāṃśca hayakovidāḥ /
MBh, 5, 170, 20.1 hayāṃścaiṣāṃ gajāṃścaiva sārathīṃścāpyahaṃ raṇe /
MBh, 5, 181, 29.1 hatvā hayāṃstato rājañ śīghrāstreṇa mahāhave /
MBh, 5, 182, 13.2 samācinoccāpi bhṛśaṃ śarīraṃ hayān sūtaṃ sarathaṃ caiva mahyam //
MBh, 5, 183, 17.1 rarakṣa sā mama rathaṃ hayāṃścopaskarāṇi ca /
MBh, 5, 183, 18.1 tato 'haṃ svayam udyamya hayāṃstān vātaraṃhasaḥ /
MBh, 6, 15, 27.1 hayān gajān padātāṃśca rathāṃśca tarasā bahūn /
MBh, 6, 43, 50.2 tāvanyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai //
MBh, 6, 43, 67.1 ārjunistasya samare hayān hatvā mahārathaḥ /
MBh, 6, 43, 68.1 śrutāyustvatha saṃkruddhaḥ phālguneḥ samare hayān /
MBh, 6, 44, 26.1 sāśvārohān hayān kecid unmathya varavāraṇāḥ /
MBh, 6, 44, 28.2 sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇaistathā //
MBh, 6, 45, 37.2 padā yugam adhiṣṭhāya jaghāna caturo hayān //
MBh, 6, 48, 48.1 anyonyasya hayān viddhvā dhvajau ca sumahābalau /
MBh, 6, 50, 101.2 hayān kāñcanasaṃnāhān bhīmasya nyahanaccharaiḥ //
MBh, 6, 51, 25.1 hayārohā hayāṃstyaktvā gajārohāśca dantinaḥ /
MBh, 6, 57, 10.2 nivāryārjunadāyādo jaghāna samare hayān //
MBh, 6, 68, 29.1 abhidravata gṛhṇīta hayān yacchata dhāvata /
MBh, 6, 73, 65.2 hayāṃśca caturastūrṇaṃ caturbhiḥ sāyakottamaiḥ //
MBh, 6, 74, 21.1 abhimanyur vikarṇasya hayān hatvā mahājavān /
MBh, 6, 75, 27.3 dhvajaṃ sūtaṃ hayāṃścāsya chittvā nṛtyann ivāhave //
MBh, 6, 78, 47.2 hayāṃśca caturaḥ śīghraṃ nijaghāna mahārathaḥ /
MBh, 6, 80, 22.3 hayāṃścāsyāvadhīd rājann ubhau ca pārṣṇisārathī //
MBh, 6, 80, 23.3 gautamasya hayān hatvā sārathiṃ ca nyapātayat //
MBh, 6, 82, 11.2 nijaghne kauravendrasya hayān kāñcanabhūṣaṇān //
MBh, 6, 89, 29.1 hayā hayān samāsādya preṣitā hayasādibhiḥ /
MBh, 6, 89, 37.2 rathān hayān padātāṃśca mamṛduḥ śataśo raṇe //
MBh, 6, 91, 53.1 rathasaṃghāṃstathā nāgān hayāṃśca saha sādibhiḥ /
MBh, 6, 92, 11.1 saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati /
MBh, 6, 93, 24.1 hayān anye samāruhya gajān anye ca bhārata /
MBh, 6, 96, 45.1 tvaramāṇaśca saṃkruddho hayāṃsteṣāṃ mahātmanām /
MBh, 6, 99, 20.1 mardamānā narān rājan hayāṃśca subahūn raṇe /
MBh, 6, 102, 53.1 utsṛjya rajataprakhyān hayān pārthasya māriṣa /
MBh, 6, 112, 18.1 anyonyasya dhanuśchittvā hayān hatvā ca bhārata /
MBh, 6, 112, 118.3 hayāṃścāsya tato jaghne sārathiṃ ca nyapātayat //
MBh, 7, 13, 22.1 tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api /
MBh, 7, 13, 28.2 tato 'sya gadayā dāntān hayān sarvān apātayat //
MBh, 7, 13, 48.2 pañcabhistasya vivyādha hayān sūtaṃ ca sāyakaiḥ //
MBh, 7, 17, 22.1 sudhanvano dhanuśchittvā hayān vai nyavadhīccharaiḥ /
MBh, 7, 19, 37.1 narān eva narā jaghnur udagrāśca hayā hayān /
MBh, 7, 20, 14.1 hayān dhvajaṃ dhanur muṣṭim ubhau ca pārṣṇisārathī /
MBh, 7, 24, 54.2 svayaṃ yacchan hayān rājan vyadhamat pāṇḍavīṃ camūm //
MBh, 7, 27, 30.1 sa tu nāgo dviparathān hayāṃścārujya māriṣa /
MBh, 7, 29, 4.1 vṛṣakasya hayān sūtaṃ dhanuśchatraṃ rathaṃ dhvajam /
MBh, 7, 35, 9.1 tataḥ saṃcodayāmāsa hayān asya trihāyanān /
MBh, 7, 36, 22.1 tasyābhimanyur daśabhir bāṇaiḥ sūtaṃ hayān dhvajam /
MBh, 7, 37, 5.1 tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān /
MBh, 7, 47, 9.1 tasya dauḥśāsanir viddhvā caturbhiścaturo hayān /
MBh, 7, 50, 72.1 sanāgasyandanahayān drakṣyadhvaṃ nihatānmayā /
MBh, 7, 64, 30.2 acodayaddhayāṃstatra yatra durmarṣaṇaḥ sthitaḥ //
MBh, 7, 64, 59.1 codayanto hayāṃstūrṇaṃ palāyante sma tāvakāḥ /
MBh, 7, 66, 13.1 vivyādha ca hayān asya dhvajaṃ sārathim eva ca /
MBh, 7, 68, 57.2 nyapātayaddhayāñ śīghraṃ yatamānasya māriṣa /
MBh, 7, 72, 21.2 dhṛṣṭadyumno hayān aśvair droṇasya vyatyamiśrayat //
MBh, 7, 72, 29.1 hayāṃścaiva catuḥṣaṣṭyā śarāṇāṃ jaghnivān balī /
MBh, 7, 74, 13.2 senāmadhye hayāṃstūrṇaṃ codayāmāsa bhārata //
MBh, 7, 74, 38.2 hayān vimucya hi sukhaṃ viśalyān kuru mādhava //
MBh, 7, 75, 15.1 śalyān uddhṛtya pāṇibhyāṃ parimṛjya ca tān hayān /
MBh, 7, 78, 1.3 pratyavidhyanmahāvegaiścaturbhiścaturo hayān //
MBh, 7, 78, 27.2 hayāṃścakāra nirdehān ubhau ca pārṣṇisārathī //
MBh, 7, 81, 39.2 caturbhir niśitaistīkṣṇair hayāñ jaghne śarottamaiḥ //
MBh, 7, 83, 7.1 ārjunistu hayāṃstasya caturbhir niśitaiḥ śaraiḥ /
MBh, 7, 88, 22.2 ekena sārathiṃ cāsya caturbhiścaturo hayān /
MBh, 7, 93, 30.1 abhidravata gṛhṇīta hayān droṇasya dhāvata /
MBh, 7, 94, 13.2 sudarśanasyeṣugaṇaiḥ sutīkṣṇair hayānnihatyāśu nanāda nādam //
MBh, 7, 96, 29.2 vivyādha sūtaṃ niśitaiścaturbhiścaturo hayān //
MBh, 7, 97, 48.2 na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān //
MBh, 7, 101, 29.1 tasya droṇo hayān hatvā sārathiṃ ca mahābalaḥ /
MBh, 7, 101, 46.2 narānnāgān hayāṃścaiva nijaghnuḥ sarvato raṇe //
MBh, 7, 101, 64.2 caturbhiḥ sārathiṃ cāsya caturbhiścaturo hayān //
MBh, 7, 105, 30.1 sa rathaṃ prāpya taṃ bhrātur duryodhanahayāñ śaraiḥ /
MBh, 7, 107, 26.1 ṛśyavarṇān hayān karkair miśrānmārutaraṃhasaḥ /
MBh, 7, 111, 7.1 tasya bhīmo hayān hatvā vinihatya ca sārathim /
MBh, 7, 115, 17.2 alambusasyottamavegavadbhir hayāṃścaturbhir nijaghāna bāṇaiḥ //
MBh, 7, 117, 32.1 anyonyasya hayān hatvā dhanuṣī vinikṛtya ca /
MBh, 7, 120, 6.1 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān /
MBh, 7, 120, 74.2 ākarṇamuktair iṣubhiḥ karṇasya caturo hayān /
MBh, 7, 123, 30.1 evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān /
MBh, 7, 130, 17.1 tasya droṇo hayān hatvā sārathiṃ ca mahātmanaḥ /
MBh, 7, 130, 29.2 sārathiṃ ca hayāṃścaiva śarair ninye yamakṣayam /
MBh, 7, 131, 47.2 dhanur ekena cicheda caturbhiścaturo hayān //
MBh, 7, 142, 5.1 tasya karṇo hayān hatvā śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 142, 40.2 dhanur ekena cicheda caturbhiścaturo hayān /
MBh, 7, 143, 34.2 prativindhyahayān ugraiḥ pātayāmāsa yaccharaiḥ //
MBh, 7, 150, 14.2 raśmibhiḥ sūryaraśmyābhaiḥ saṃjagrāha hayān raṇe /
MBh, 7, 150, 50.1 tasya sarvān hayān hatvā saṃchidya śatadhā ratham /
MBh, 7, 150, 52.1 na hayānna rathaṃ tasya na dhvajaṃ na ghaṭotkacam /
MBh, 7, 150, 104.2 ājaghāna hayān asya śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 152, 39.1 hayāṃścāsya śitair bāṇaiḥ sārathiṃ ca mahābalaḥ /
MBh, 7, 153, 14.1 sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā /
MBh, 7, 154, 19.1 tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ /
MBh, 7, 163, 5.1 sa hayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ /
MBh, 7, 163, 19.1 tataḥ punastu rādheyo hayān asya ratheṣubhiḥ /
MBh, 7, 164, 144.1 tān hayānnihatān dṛṣṭvā dvijāgryeṇa sa pārṣataḥ /
MBh, 7, 165, 83.1 gajān rathān samāruhya parasyāpi hayāñ janāḥ /
MBh, 7, 165, 86.2 adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan //
MBh, 7, 167, 13.2 bhītāḥ pādair hayān kecit tvarayantaḥ svayaṃ rathaiḥ /
MBh, 7, 171, 37.2 hayāṃśca caturo 'vidhyaccaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 171, 46.3 vivyādha ca tathā sūtaṃ caturbhiścaturo hayān //
MBh, 8, 10, 24.1 sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe /
MBh, 8, 11, 36.2 anyonyasya hayān viddhvā bibhidāte parasparam //
MBh, 8, 12, 7.1 dvipān hayān rathāṃś caiva sārohān arjuno raṇe /
MBh, 8, 15, 9.1 saśaktiprāsatūṇīrān aśvārohān hayān api /
MBh, 8, 16, 34.1 narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave /
MBh, 8, 18, 14.1 sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn /
MBh, 8, 18, 58.1 tataḥ prāyān mahārāja sārathis tvarayan hayān /
MBh, 8, 19, 51.1 nāgā hayān samāsādya vikṣipanto bahūn atha /
MBh, 8, 24, 74.1 surāmbupretavittānāṃ patīṃl lokeśvarān hayān /
MBh, 8, 24, 105.3 sārathye tūrṇam āroha saṃyaccha paramān hayān //
MBh, 8, 24, 107.3 saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ //
MBh, 8, 24, 125.2 saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ //
MBh, 8, 27, 6.2 anyaṃ tasmai varaṃ dadyāṃ śvetān pañcaśatān hayān //
MBh, 8, 31, 45.1 udīryato hayān paśya mahākāyān mahājavān /
MBh, 8, 35, 19.2 haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ //
MBh, 8, 36, 5.2 hayā hayāṃś ca samare rathino rathinas tathā /
MBh, 8, 37, 12.1 te hayān rathacakre ca ratheṣāś cāpi bhārata /
MBh, 8, 37, 32.2 hayān rathāṃś ca samare śastraiḥ śatasahasraśaḥ //
MBh, 8, 42, 34.2 hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamaccharaiḥ //
MBh, 8, 44, 20.1 tasya karṇo hayān hatvā sārathiṃ ca tribhiḥ śaraiḥ /
MBh, 8, 45, 9.1 tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ /
MBh, 8, 45, 67.1 tato hayān sarvadāśārhamukhyaḥ prācodayad bhīmam uvāca cedam /
MBh, 8, 49, 78.1 mahārathān nāgavarān hayāṃś ca padātimukhyān api ca pramathya /
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 53, 4.2 ninye hayāṃś caiva tathā sasādīn padātisaṃghāṃś ca tathaiva pārthaḥ //
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 53, 12.2 pārṣṇiṃ hayāṃś caiva kṛpasya hatvā śikhaṇḍivāhaṃ sa tato 'bhyarohat //
MBh, 8, 54, 22.1 paśya dhvajāṃś ca dravato viśoka nāgān hayān pattisaṃghāṃś ca saṃkhye /
MBh, 8, 56, 37.1 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān /
MBh, 8, 57, 59.2 hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat //
MBh, 8, 57, 62.2 kṛpasya pārthaḥ saśaraṃ śarāsanaṃ hayān dhvajaṃ sārathim eva patribhiḥ //
MBh, 8, 62, 42.2 jaghāna bhojaś ca hayān athāpatan viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ //
MBh, 8, 63, 70.2 prakurvāte dhvajau yuddhaṃ pratyaheṣan hayān hayāḥ //
MBh, 8, 64, 15.1 dhanūṃṣi teṣām iṣudhīn hayān dhvajān rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ /
MBh, 8, 64, 17.2 hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot //
MBh, 9, 7, 3.2 hayān āstaraṇopetāṃścakrur anye sahasraśaḥ //
MBh, 9, 8, 46.1 hayān dvipāṃstvarayanto yodhā jagmuḥ samantataḥ /
MBh, 9, 9, 14.1 hayāṃścāsya śaraistīkṣṇaiḥ preṣayāmāsa mṛtyave /
MBh, 9, 14, 24.2 hayāṃśca caturaḥ saṃkhye preṣayāmāsa mṛtyave //
MBh, 9, 16, 72.1 sātyakiṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 20, 15.2 avidhyanniśitair bāṇaiścaturbhiścaturo hayān //
MBh, 9, 23, 56.1 narānnāgān samāhatya hayāṃścāpi viśāṃ pate /
MBh, 9, 26, 26.2 acodayaddhayān rājan duryodhanabalaṃ prati //
MBh, 9, 26, 34.2 pātayitvā hayān sarvāṃstrigartānāṃ rathān yayau //
MBh, 9, 27, 24.2 śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 28, 4.2 bhallaiścicheda bībhatsuḥ śirāṃsyapi hayān api //
MBh, 9, 28, 7.1 kuñjarāṃśca hayāṃścaiva pādātāṃśca paraṃtapa /
MBh, 9, 34, 30.2 hayāṃśca nānāvidhadeśajātān yānāni dāsīśca tathā dvijebhyaḥ //
MBh, 10, 8, 92.1 gajā gajān atikramya nirmanuṣyā hayā hayān /
MBh, 11, 7, 13.2 indriyāṇi hayān āhuḥ karma buddhiśca raśmayaḥ //
MBh, 12, 29, 44.1 paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca /
MBh, 14, 78, 29.1 hayāṃścāsya mahākāyān mahāvegaparākramān /
MBh, 14, 83, 17.2 hayāṃścakāra nirdehān sāratheśca śiro 'harat //
Rāmāyaṇa
Rām, Ay, 35, 35.2 vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ //
Rām, Ay, 76, 30.2 ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān //
Rām, Ay, 85, 52.1 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
Rām, Ār, 27, 27.1 tato 'sya yugam ekena caturbhiś caturo hayān /
Rām, Su, 20, 3.2 dravato mārgam āsādya hayān iva susārathiḥ //
Rām, Su, 45, 31.1 sa tasya tān aṣṭahayānmahājavān samāhitān bhārasahān vivartane /
Rām, Yu, 34, 7.1 te hayān kāñcanāpīḍān dhvajāṃścāgniśikhopamān /
Rām, Yu, 34, 27.2 rāvaṇer nijaghānāśu sārathiṃ ca hayān api //
Rām, Yu, 46, 35.2 prajaghāna hayānnīlaḥ prahastasya manojavān //
Rām, Yu, 58, 30.1 hanūmāṃstu samutpatya hayāṃstriśirasastadā /
Rām, Yu, 77, 29.2 śaraiścaturbhiḥ saumitrir vivyādha caturo hayān //
Rām, Yu, 77, 36.1 te nihatya hayāṃstasya pramathya ca mahāratham /
Rām, Yu, 91, 27.1 nirbibheda tato bāṇair hayān asya mahājavān /
Rām, Yu, 93, 27.1 tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ /
Rām, Yu, 95, 26.1 rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ /
Rām, Yu, 95, 26.1 rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ /
Rām, Yu, 96, 8.2 caturbhiścaturo dīptān hayān pratyapasarpayat //
Rām, Utt, 23, 33.1 teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃśca tān /
Rām, Utt, 29, 25.1 sa mātaliṃ hayāṃścaiva tāḍayitvā śarottamaiḥ /
Liṅgapurāṇa
LiPur, 1, 72, 32.1 abhīṣuhasto bhagavānudyamya ca hayān vibhuḥ /
Viṣṇupurāṇa
ViPur, 5, 18, 30.1 akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān /
ViPur, 5, 19, 9.1 ityuktvā codayāmāsa tānhayānvātaraṃhasaḥ /
Bhāratamañjarī
BhāMañj, 5, 416.1 tacchrutvā durlabhānmatvā gālavastadvidhānhayān /
BhāMañj, 6, 207.1 sa kuñjarendraḥ śalyasya pādena caturo hayān /
BhāMañj, 7, 334.2 pāyayitvā hayānkṛṣṇo hṛṣṭānpunarayojayat //
BhāMañj, 7, 486.1 kṣīṇāyudho 'tha dviradānhayāṃśca pavanātmajaḥ /
Garuḍapurāṇa
GarPur, 1, 44, 6.3 indriyāṇi hayānāhurviṣayāsteṣu gocarāḥ //