Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5643
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa tāṃ dṛṣṭvā viśālākṣīṃ rājaputrīṃ sakhīṃ sakhā / (1.2) Par.?
prahasann abravīd rājan kutrāgamanam ityuta // (1.3) Par.?
tam abravīd rājaputrī samupetya nararṣabham / (2.1) Par.?
praṇayaṃ bhāvayantī sma sakhīmadhya idaṃ vacaḥ // (2.2) Par.?
gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe / (3.1) Par.?
tān vijetuṃ mama bhrātā prayāsyati dhanurdharaḥ // (3.2) Par.?
naciraṃ ca hatastasya saṃgrāme rathasārathiḥ / (4.1) Par.?
tena nāsti samaḥ sūto yo 'sya sārathyam ācaret // (4.2) Par.?
tasmai prayatamānāya sārathyarthaṃ bṛhannaḍe / (5.1) Par.?
ācacakṣe hayajñāne sairandhrī kauśalaṃ tava // (5.2) Par.?
sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe / (6.1) Par.?
purā dūrataraṃ gāvo hriyante kurubhir hi naḥ // (6.2) Par.?
athaitad vacanaṃ me 'dya niyuktā na kariṣyasi / (7.1) Par.?
praṇayād ucyamānā tvaṃ parityakṣyāmi jīvitam // (7.2) Par.?
evam uktastu suśroṇyā tayā sakhyā paraṃtapaḥ / (8.1) Par.?
jagāma rājaputrasya sakāśam amitaujasaḥ // (8.2) Par.?
taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram / (9.1) Par.?
anvagacchad viśālākṣī śiśur gajavadhūr iva // (9.2) Par.?
dūrād eva tu taṃ prekṣya rājaputro 'bhyabhāṣata / (10.1) Par.?
tvayā sārathinā pārthaḥ khāṇḍave 'gnim atarpayat // (10.2) Par.?
pṛthivīm ajayat kṛtsnāṃ kuntīputro dhanaṃjayaḥ / (11.1) Par.?
sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān // (11.2) Par.?
saṃyaccha māmakān aśvāṃstathaiva tvaṃ bṛhannaḍe / (12.1) Par.?
kurubhir yotsyamānasya godhanāni parīpsataḥ // (12.2) Par.?
arjunasya kilāsīstvaṃ sārathir dayitaḥ purā / (13.1) Par.?
tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ // (13.2) Par.?
evam uktā pratyuvāca rājaputraṃ bṛhannaḍā / (14.1) Par.?
kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani // (14.2) Par.?
gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham / (15.1) Par.?
tat kariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi // (15.2) Par.?
uttara uvāca / (16.1) Par.?
bṛhannaḍe gāyano vā nartano vā punar bhava / (16.2) Par.?
kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān // (16.3) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
sa tatra narmasaṃyuktam akarot pāṇḍavo bahu / (17.2) Par.?
uttarāyāḥ pramukhataḥ sarvaṃ jānann ariṃdama // (17.3) Par.?
ūrdhvam utkṣipya kavacaṃ śarīre pratyamuñcata / (18.1) Par.?
kumāryastatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ // (18.2) Par.?
sa tu dṛṣṭvā vimuhyantaṃ svayam evottarastataḥ / (19.1) Par.?
kavacena mahārheṇa samanahyad bṛhannaḍām // (19.2) Par.?
sa bibhrat kavacaṃ cāgryaṃ svayam apyaṃśumatprabham / (20.1) Par.?
dhvajaṃ ca siṃham ucchritya sārathye samakalpayat // (20.2) Par.?
dhanūṃṣi ca mahārhāṇi bāṇāṃśca rucirān bahūn / (21.1) Par.?
ādāya prayayau vīraḥ sa bṛhannaḍasārathiḥ // (21.2) Par.?
athottarā ca kanyāśca sakhyastām abruvaṃstadā / (22.1) Par.?
bṛhannaḍe ānayethā vāsāṃsi rucirāṇi naḥ // (22.2) Par.?
pāñcālikārthaṃ sūkṣmāṇi citrāṇi vividhāni ca / (23.1) Par.?
vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn // (23.2) Par.?
atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ / (24.1) Par.?
pratyuvāca hasan pārtho meghadundubhiniḥsvanaḥ // (24.2) Par.?
yadyuttaro 'yaṃ saṃgrāme vijeṣyati mahārathān / (25.1) Par.?
athāhariṣye vāsāṃsi divyāni rucirāṇi ca // (25.2) Par.?
evam uktvā tu bībhatsustataḥ prācodayaddhayān / (26.1) Par.?
kurūn abhimukhāñ śūro nānādhvajapatākinaḥ // (26.2) Par.?
Duration=0.16023707389832 secs.