Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8620
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
teṣām anīkāni bṛhaddhvajāni raṇe samṛddhāni samāgatāni / (1.2) Par.?
garjanti bherīninadonmukhāni meghair yathā meghagaṇās tapānte // (1.3) Par.?
mahāgajābhrākulam astratoyaṃ vāditranemītalaśabdavacca / (2.1) Par.?
hiraṇyacitrāyudhavaidyutaṃ ca mahārathair āvṛtaśabdavacca // (2.2) Par.?
tad bhīmavegaṃ rudhiraughavāhi khaḍgākulaṃ kṣatriyajīvavāhi / (3.1) Par.?
anārtavaṃ krūram aniṣṭavarṣaṃ babhūva tat saṃharaṇaṃ prajānām // (3.2) Par.?
rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ / (4.1) Par.?
ninye hayāṃś caiva tathā sasādīn padātisaṃghāṃś ca tathaiva pārthaḥ // (4.2) Par.?
kṛpaḥ śikhaṇḍī ca raṇe sametau duryodhanaṃ sātyakir abhyagacchata / (5.1) Par.?
śrutaśravā droṇasutena sārdhaṃ yudhāmanyuś citrasenena cāpi // (5.2) Par.?
karṇasya putras tu rathī suṣeṇaṃ samāgataḥ sṛñjayāṃś cottamaujāḥ / (6.1) Par.?
gāndhārarājaṃ sahadevaḥ kṣudhārto maharṣabhaṃ siṃha ivābhyadhāvat // (6.2) Par.?
śatānīko nākuliḥ karṇaputraṃ yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ / (7.1) Par.?
samārdayat karṇasutaś ca vīraḥ pāñcāleyaṃ śaravarṣair anekaiḥ // (7.2) Par.?
ratharṣabhaḥ kṛtavarmāṇam ārchan mādrīputro nakulaś citrayodhī / (8.1) Par.?
pāñcālānām adhipo yājñaseniḥ senāpatiṃ karṇam ārchat sasainyam // (8.2) Par.?
duḥśāsano bhārata bhāratī ca saṃśaptakānāṃ pṛtanā samṛddhā / (9.1) Par.?
bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ tadā samārchat tam asahyavegam // (9.2) Par.?
karṇātmajaṃ tatra jaghāna śūras tathāchinac cottamaujāḥ prasahya / (10.1) Par.?
tasyottamāṅgaṃ nipapāta bhūmau ninādayad gāṃ ninadena khaṃ ca // (10.2) Par.?
suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ / (11.1) Par.?
krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat // (11.2) Par.?
sa tūttamaujā niśitaiḥ pṛṣatkair vivyādha khaḍgena ca bhāsvareṇa / (12.1) Par.?
pārṣṇiṃ hayāṃś caiva kṛpasya hatvā śikhaṇḍivāhaṃ sa tato 'bhyarohat // (12.2) Par.?
kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī / (13.1) Par.?
taṃ drauṇir āvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām // (13.2) Par.?
hiraṇyavarmā niśitaiḥ pṛṣatkais tavātmajānām anilātmajo vai / (14.1) Par.?
atāpayat sainyam atīva bhīmaḥ kāle śucau madhyagato yathārkaḥ // (14.2) Par.?
Duration=0.12835216522217 secs.