Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 1, 2.1 namasyāmi hariṃ rudraṃ brahmāṇaṃ ca gaṇādhipam /
GarPur, 1, 1, 14.1 hariḥ sa prathamaṃ devaḥ kaumāraṃ sargamāsthitaḥ /
GarPur, 1, 1, 17.1 naranārāyaṇo bhūtvā turye tepe tapo hariḥ /
GarPur, 1, 1, 34.1 avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ /
GarPur, 1, 2, 3.3 vyāsa brūhi hare rūpaṃ jagatsargādikaṃ tataḥ //
GarPur, 1, 2, 9.2 kathaṃ rudraṃ suraiḥ sārdhamabravīdvai hariḥ purā /
GarPur, 1, 2, 15.1 viṣṇuṃ jiṣṇuṃ padmanābhaṃ hariṃ dehavivarjitam /
GarPur, 1, 2, 33.2 hare kathaya deveśa devadevaḥ ka īśvaraḥ /
GarPur, 1, 2, 37.1 etatsarvaṃ hare brūhi yaccānyadapi kiṃcana /
GarPur, 1, 2, 38.1 tathāṣṭādaśa vidyāśca harī rudraṃ tato 'bravīt /
GarPur, 1, 2, 38.2 hariruvāca /
GarPur, 1, 2, 50.2 mama mātā ca vinatā nāgairdāsīkṛtā hare /
GarPur, 1, 3, 6.1 bhūtvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam /
GarPur, 1, 3, 7.1 cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ /
GarPur, 1, 3, 8.2 garuḍaḥ sa haristena proktaṃ śrīkaśyapāya ca //
GarPur, 1, 4, 2.1 hariruvāca /
GarPur, 1, 4, 11.2 brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam //
GarPur, 1, 5, 9.1 tasyāṃ vai janayāmāsa balonmādau hariḥ svayam /
GarPur, 1, 6, 1.1 hariruvāca /
GarPur, 1, 6, 72.2 etatsarvaṃ hare rūpaṃ rājāno dānavāḥ surāḥ //
GarPur, 1, 6, 73.1 sūryādiparivāreṇa manvādyā ījire harim //
GarPur, 1, 7, 2.1 hariruvāca /
GarPur, 1, 7, 7.1 āsanādīn harer atair mantrair mantrair dadyād vṛṣadhvaja /
GarPur, 1, 8, 1.1 hariruvāca /
GarPur, 1, 8, 12.2 kṛtvaiva maṇḍalaṃ cādau nyāsaṃ kṛtvārcayeddharim //
GarPur, 1, 8, 14.2 ahaṃ viṣṇuriti dhyātvā karṇikāyāṃ nyaseddharim //
GarPur, 1, 9, 1.1 hariruvāca /
GarPur, 1, 9, 7.2 maṇḍalādiṣvaśaktastu kalpayitvārcayeddharim //
GarPur, 1, 9, 9.2 tatrārcayeddhariṃ dhyātvā sūryaṃ dvagnayantareva ca //
GarPur, 1, 10, 1.1 hariruvāca /
GarPur, 1, 11, 1.1 hariruvāca /
GarPur, 1, 11, 6.1 ṣaḍaṅgena tataḥ kuryātsākṣādyena harirbhavet /
GarPur, 1, 11, 20.2 manasāvāhya tatreśaṃ hariṃ śārṅgaṃ nyasetpunaḥ //
GarPur, 1, 12, 1.1 hariruvāca /
GarPur, 1, 12, 3.25 oṃ saṃgopāṅgāya harerāsanāya namaḥ /
GarPur, 1, 12, 13.2 sudarśanaḥ śrīhariśca acyutaḥ sa trivikramaḥ //
GarPur, 1, 13, 1.1 hariruvāca /
GarPur, 1, 13, 5.2 khaḍgamādāya carmātha astraśāstrādikaṃ hare //
GarPur, 1, 14, 1.1 hariruvāca /
GarPur, 1, 14, 1.3 dhyāyibhiḥ procyate dhyeyo dhyānena harirīśvaraḥ //
GarPur, 1, 15, 2.1 hariruvāca /
GarPur, 1, 15, 69.2 yatirūpī ca yogī ca yogidhyeyo hariḥ śitiḥ //
GarPur, 1, 15, 110.2 agrāhyo manasaścaiva buddhyāgrāhyo haristathā //
GarPur, 1, 16, 2.1 hariruvāca /
GarPur, 1, 16, 2.2 śṛṇu rudra harerdhyānaṃ saṃsāratarunāśanam /
GarPur, 1, 16, 9.2 hariruvāca /
GarPur, 1, 17, 1.1 hariruvāca /
GarPur, 1, 23, 35.1 yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara //
GarPur, 1, 29, 1.1 hariruvāca /
GarPur, 1, 30, 7.1 arcayitvā samaṃ rudraṃ harimāvāhya saṃyajet /
GarPur, 1, 31, 2.1 hariruvāca /
GarPur, 1, 31, 9.2 śaṅkhacakrasamāyuktaṃ kundendudhavalaṃ harim //
GarPur, 1, 31, 31.1 mūlamantraṃ japedvāpi yaḥ sa yāti naro harim /
GarPur, 1, 32, 2.1 hariruvāca /
GarPur, 1, 32, 4.2 sa eva māyāyā deva pañcadhā saṃsthito hariḥ //
GarPur, 1, 33, 2.1 hariruvāca /
GarPur, 1, 33, 2.3 snānamādau prakurvīta pūjayecca hariṃ tataḥ //
GarPur, 1, 34, 2.1 hariruvāca /
GarPur, 1, 35, 1.1 hariruvāca /
GarPur, 1, 36, 1.1 hariruvāca /
GarPur, 1, 37, 1.1 hariruvāca /
GarPur, 1, 38, 1.1 hariruvāca /
GarPur, 1, 40, 2.1 hariruvāca /
GarPur, 1, 42, 1.1 hariruvāca /
GarPur, 1, 43, 1.1 hariruvāca /
GarPur, 1, 43, 1.2 pavitrāropaṇaṃ vakṣye bhuktimuktipradaṃ hareḥ /
GarPur, 1, 43, 2.2 etau dṛṣṭvā vinaṅkṣyanti dānavānabravīddhariḥ //
GarPur, 1, 43, 4.1 graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati /
GarPur, 1, 44, 1.1 hariruvāca /
GarPur, 1, 44, 1.2 pūjayitvā pavitrādyairbrahma dhyātvā harirbhavet /
GarPur, 1, 45, 1.1 hariruvāca /
GarPur, 1, 46, 1.1 hariruvāca /
GarPur, 1, 49, 1.3 sargādikṛddhariścaiva pūjyaḥ svāyambhuvādibhiḥ /
GarPur, 1, 49, 33.1 svādhyāyaḥ syānmantrajāpaḥ praṇidhānaṃ hareryajiḥ /
GarPur, 1, 50, 2.1 cintayeddhṛdi padmasthamānandamajaraṃ harim /
GarPur, 1, 50, 12.2 yaugikaṃ snānamākhyātaṃ yogena haricintanam //
GarPur, 1, 50, 50.1 āvartayedvā praṇavaṃ devadevaṃ smareddharim /
GarPur, 1, 50, 67.1 tasmāttatrādimadhyānte cetasā dhārayeddharim /
GarPur, 1, 50, 69.1 aprete saśirā vetiyajetvā puṣpake harim /
GarPur, 1, 51, 21.1 mumukṣuḥ sarvasaṃsārātprayatnenārcayeddharim /
GarPur, 1, 53, 1.2 evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā /
GarPur, 1, 53, 14.2 nidhīnāṃ rūpamuktaṃ tu hariṇāpi harādike /
GarPur, 1, 53, 14.3 harirbhuvanakośādi yathovāca tathā vade //
GarPur, 1, 54, 1.1 hariruvāca /
GarPur, 1, 55, 1.1 hariruvāca /
GarPur, 1, 55, 2.2 bhārato dakṣiṇe prokto harir dakṣiṇapaścime //
GarPur, 1, 56, 1.1 hariruvāca /
GarPur, 1, 56, 10.2 kuśeśayo hariścaiva saptamo mandarācalaḥ //
GarPur, 1, 57, 1.1 hariruvāca /
GarPur, 1, 58, 1.1 hariruvāca /
GarPur, 1, 58, 7.2 anuṣṭuppaṅktir ityuktāśchandāṃsi harayo raveḥ //
GarPur, 1, 58, 31.2 dvīpanadyadryudanvanto bhuvanāni harestanuḥ //
GarPur, 1, 59, 2.1 hariruvāca /
GarPur, 1, 60, 1.1 hariruvāca /
GarPur, 1, 61, 1.1 hariruvāca /
GarPur, 1, 63, 1.1 hariruvāca /
GarPur, 1, 64, 1.1 hariruvāca /
GarPur, 1, 65, 1.1 hariruvāca /
GarPur, 1, 66, 1.1 hariruvāca /
GarPur, 1, 67, 1.2 hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt //
GarPur, 1, 68, 21.2 harivaruṇaśakrahutavahapitṛpatimarutāṃ svakā varṇāḥ //
GarPur, 1, 81, 10.1 ujjayinyāṃ mahākālaḥ kubjake śrīdharo hariḥ /
GarPur, 1, 81, 13.1 sūryaḥ śivo gaṇo devī hariryatra ca tiṣṭhati /
GarPur, 1, 81, 27.2 śrīraṅgaṃ ca harestīrthaṃ tāpī śreṣṭhā mahānadī //
GarPur, 1, 81, 31.1 śrutvābravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam /
GarPur, 1, 82, 3.1 tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
GarPur, 1, 82, 3.2 śaraṇaṃ harirūce tān bhavitavyaṃ śivātmabhaiḥ //
GarPur, 1, 82, 4.1 pātyate 'sya mahādehas tathetyūcuḥ surā harim /
GarPur, 1, 86, 9.2 mahārudrādidevaistu anādinidhano hariḥ //
GarPur, 1, 87, 1.1 hariruvāca /
GarPur, 1, 87, 13.1 matsyarūpī harirviṣṇustaṃ jaghāna ca dānavam /
GarPur, 1, 87, 16.1 harayo devatāmāṃ ca catvāraḥ pañcaviṃśakāḥ /
GarPur, 1, 87, 17.1 hariṇā kūrmarūpeṇa hato bhīmaratho 'suraḥ /
GarPur, 1, 87, 26.1 aśvarūpeṇa sa hato hariṇā lokadhāriṇā /
GarPur, 1, 87, 45.3 baliḥ śatrustaṃ hariśca gadayā ghātayiṣyati //
GarPur, 1, 87, 54.2 harirnapuṃsakaṃ bhūtvā ghātayiṣyati śaṅkara //
GarPur, 1, 87, 63.1 śucirindro mahādaityo ripuhantā hariḥ svayam /
GarPur, 1, 88, 1.2 harirmanvantarāṇyāha brahmādibhyo harāya ca /
GarPur, 1, 91, 1.2 svāyambhuvādyā munayo hariṃ dhyāyanti karmaṇā /
GarPur, 1, 91, 13.2 buddhidharmavihīnaṃ vai nirādhāraṃ śivaṃ harim //
GarPur, 1, 92, 2.1 hariruvāca /
GarPur, 1, 92, 2.2 pravakṣyāmi harerdhyānaṃ māyātantravimardakam /
GarPur, 1, 92, 4.1 kundagokṣīradhavalo harirdhyeyo mumukṣubhiḥ /
GarPur, 1, 92, 16.2 vāsudevo 'hamasmīti ātmā dhyeyo harihariḥ //
GarPur, 1, 92, 16.2 vāsudevo 'hamasmīti ātmā dhyeyo harihariḥ //
GarPur, 1, 93, 1.2 yājñavalkyena yatpūrvaṃ dharmaṃ proktaṃ kayaṃ hare /
GarPur, 1, 93, 2.1 hariruvāca /
GarPur, 1, 96, 73.3 māṃsaṃ saṃtyajya saṃprārthya kāmānyāti tato harim //
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
GarPur, 1, 114, 3.1 sakṛduccaritaṃ yena harirityakṣaradvayam /
GarPur, 1, 116, 1.2 vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet /
GarPur, 1, 116, 1.3 sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ //
GarPur, 1, 116, 5.1 caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ /
GarPur, 1, 116, 7.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
GarPur, 1, 121, 1.3 āṣāḍhyāṃ paurṇamāsyāṃ vā sarveṇa harim arcya ca //
GarPur, 1, 121, 6.1 madyamāṃsasurātyāgī vedaviddharipūjanāt /
GarPur, 1, 121, 8.1 cāndrāyaṇāddharerdhāma labhen muktim ayācitām /
GarPur, 1, 121, 8.2 prājāpatyaṃ viṣṇulokaṃ parākavratakṛddharim //
GarPur, 1, 122, 5.1 hariṃ yajet triṣavaṇasnāyī gandhādibhirvratī /
GarPur, 1, 122, 6.2 tataśca pāraṇaṃ kuryāddharermāsopavāsakṛt //
GarPur, 1, 123, 2.2 sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet //
GarPur, 1, 123, 3.1 sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane /
GarPur, 1, 123, 4.2 snātvā trikālaṃ pitrādīnyavādyairarcayeddharim //
GarPur, 1, 123, 8.1 prathame 'hni hareḥ pādau yajet padmair dvitayika /
GarPur, 1, 123, 12.2 nityamekādaśī yatra tatra saṃnihito hariḥ //
GarPur, 1, 125, 3.1 dvādaśyekādaśī yatra tatra saṃnihito hariḥ /
GarPur, 1, 127, 12.1 ekataḥ pṛthivīdānamekato harivāsaraḥ /
GarPur, 1, 128, 1.2 vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ /
GarPur, 1, 131, 3.2 kṛṣṇāṣṭamyāṃ ca rohiṇyām ardharātre 'rcanaṃ hareḥ //
GarPur, 1, 131, 15.1 śrīvatsāṅkaṃ jagaddhāma śrīpatiṃ śrīdharaṃ harim /
GarPur, 1, 131, 17.1 trāhi māṃ devadeveśa hare saṃsārasāgarāt /
GarPur, 1, 131, 18.1 devakīnandana śrīśa hare saṃsārasāgarāt /
GarPur, 1, 136, 2.1 vijayā sā tithiḥ proktā haripūjādi cākṣayam /
GarPur, 1, 137, 19.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
GarPur, 1, 138, 1.1 hariruvāca /
GarPur, 1, 139, 1.1 hariruvāca /
GarPur, 1, 139, 30.1 rukmaśca pṛthurukmaśca jyāmaghaḥ pālito hariḥ /
GarPur, 1, 139, 61.2 ṣoḍaśastrīsahasrāṇi bhāryāṇāṃ cābhavanhareḥ //
GarPur, 1, 140, 1.1 hariruvāca /
GarPur, 1, 141, 1.1 hariruvāca /
GarPur, 1, 141, 3.2 bṛhadratho haristigmaḥ śatānīkaḥ sudānakaḥ //
GarPur, 1, 141, 16.2 dharmaṃ kuryātsthiraṃ yena pāpaṃ hitvā hariṃ vrajet //
GarPur, 1, 142, 1.2 viṃśādīnpālayāmāsa hyavatīrṇo hariḥ prabhuḥ /
GarPur, 1, 142, 5.2 amṛtaṃ pāyayāmāsa strīrūpī ca surānhariḥ //
GarPur, 1, 142, 8.2 triḥsaptakṛtvaḥ pṛthivīṃ cakre niḥkṣattriyāṃ hariḥ //
GarPur, 1, 143, 25.2 vālinaṃ ca vinirbhidya kiṣkindhāyāṃ harīśvaram //
GarPur, 1, 144, 4.2 bhārāvataraṇaṃ cakre pratijñāṃ kṛtavānhariḥ //
GarPur, 1, 144, 6.2 rukmiṇīsatyabhāmādyāḥ hyaṣṭau patnyo hareḥ parāḥ //
GarPur, 1, 144, 11.1 aniruddhādabhūdvajraḥ sa ca rājā gate harau /