Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography, Geography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8296
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya ca / (1.2) Par.?
jyeṣṭhaḥ śāntabhavo nāma śiśirastadantaraḥ // (1.3) Par.?
sukhodayastathā nandaḥ śivaḥ kṣemaka eva ca / (2.1) Par.?
dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā hi te // (2.2) Par.?
gomedaścaiva candraśca nārado dundubhistathā / (3.1) Par.?
somakaḥ sumanāḥ śailo vaibhrājaścātra saptamaḥ // (3.2) Par.?
anutaptā śikhī caiva vipāśā tridivā kramuḥ / (4.1) Par.?
amṛtā sukṛtā caiva saptaitāstatra nimnagāḥ // (4.2) Par.?
vapuṣmāñchālmalasyeśastatsutā varṣanāmakāḥ / (5.1) Par.?
śveto 'tha haritaścaiva jīmūto rohitastathā // (5.2) Par.?
vaidyuto mānasaścaiva saprabhaścāpi saptamaḥ / (6.1) Par.?
kumudaśconnato droṇo mahiṣo 'tha balāhakaḥ // (6.2) Par.?
krauñcaḥ kakudmānhyete vai girayaḥ saritastvimāḥ / (7.1) Par.?
yonitoyā vitṛṣṇā ca candrā śuklā vimocanī // (7.2) Par.?
vidhṛtiḥ saptamī tāsāṃ smṛtāḥ pāpapraśāntidāḥ / (8.1) Par.?
jyotiṣmataḥ kuśadvīpe sapta putrāḥ śṛṇuṣvatān // (8.2) Par.?
udbhido veṇumāṃścaiva dvairatho lambano dhṛtiḥ / (9.1) Par.?
prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ // (9.2) Par.?
vidrumo hemaśailaśca dyutimānpuṣpavāṃstathā / (10.1) Par.?
kuśeśayo hariścaiva saptamo mandarācalaḥ // (10.2) Par.?
dhūtapāpā śivā caiva pavitrā saṃmatistathā / (11.1) Par.?
vidyudabhrā mahī cānyā sarvapāpaharāstvimāḥ // (11.2) Par.?
krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ / (12.1) Par.?
kuśalo mandagaścoṣṇaḥ pīvaro 'tho 'ndhakārakaḥ // (12.2) Par.?
muniśca dundubhiścaiva saptaite tatsutā hara / (13.1) Par.?
krauñcaśca vāmanaścaiva tṛtīyaścāndhakārakaḥ // (13.2) Par.?
divāvṛtpañcamaścānyo dundubhiḥ puṇḍarīkavān / (14.1) Par.?
gaurī kumudvatī caiva sandhyā rātrirmanojavā // (14.2) Par.?
khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ / (15.1) Par.?
śākadvīpeśvarādbhavyātsapta putrāḥ prajajñire // (15.2) Par.?
jaladaśca kumāraśca sukumāroruṇī bakaḥ / (16.1) Par.?
kusumodaḥ samodārkiḥ saptamaśca mahādrumaḥ // (16.2) Par.?
sukumārī kumārī ca nalinī dhenukā ca yā / (17.1) Par.?
ikṣuśca veṇukā caiva gabhastī saptamī tathā // (17.2) Par.?
śabalātpuṣkareśācca mahāvīraśca dhātakiḥ / (18.1) Par.?
abhūdvarṣadvayaṃ caiva mānasottaraparvataḥ // (18.2) Par.?
yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ / (19.1) Par.?
tāvaccaiva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // (19.2) Par.?
svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ / (20.1) Par.?
svādūdakasya purato dṛśyate lokasaṃsthitiḥ // (20.2) Par.?
dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā / (21.1) Par.?
lokālokastataḥ śailo yojanāyutāvistṛtaḥ / (21.2) Par.?
tamasā parvato vyāptastamo 'pyaṇḍakaṭāhataḥ // (21.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ // (22.1) Par.?
Duration=0.077971935272217 secs.