Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 12, 10.2 upa yajñaṃ haviś ca naḥ //
ṚV, 1, 13, 11.1 ava sṛjā vanaspate deva devebhyo haviḥ /
ṚV, 1, 23, 18.2 sindhubhyaḥ kartvaṃ haviḥ //
ṚV, 1, 24, 11.1 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
ṚV, 1, 24, 14.1 ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ /
ṚV, 1, 26, 6.2 tve iddhūyate haviḥ //
ṚV, 1, 34, 8.1 trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam /
ṚV, 1, 34, 10.1 ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ /
ṚV, 1, 36, 6.1 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ /
ṚV, 1, 45, 8.2 bṛhad bhā bibhrato havir agne martāya dāśuṣe //
ṚV, 1, 46, 4.1 haviṣā jāro apām piparti papurir narā /
ṚV, 1, 58, 1.2 vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati //
ṚV, 1, 72, 7.2 antarvidvāṁ adhvano devayānān atandro dūto abhavo havirvāṭ //
ṚV, 1, 76, 5.1 yathā viprasya manuṣo havirbhir devāṁ ayajaḥ kavibhiḥ kaviḥ san /
ṚV, 1, 84, 18.1 ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ /
ṚV, 1, 91, 19.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 1, 93, 7.1 agnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām /
ṚV, 1, 93, 8.1 yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena /
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 1, 94, 4.1 bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam /
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 1, 101, 8.2 ata ā yāhy adhvaraṃ no acchā tvāyā haviś cakṛmā satyarādhaḥ //
ṚV, 1, 101, 9.1 tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ /
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 153, 3.1 pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde /
ṚV, 1, 162, 17.2 sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi //
ṚV, 1, 163, 9.2 devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat //
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 1, 170, 5.2 indra tvam marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi //
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 2, 1, 13.2 tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam //
ṚV, 2, 1, 14.1 tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam /
ṚV, 2, 2, 1.1 yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā /
ṚV, 2, 3, 10.1 vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ /
ṚV, 2, 9, 3.2 yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe //
ṚV, 2, 9, 4.1 agne yajasva haviṣā yajīyāñchruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ /
ṚV, 2, 10, 4.1 jigharmy agniṃ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā /
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 2, 16, 4.2 vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā //
ṚV, 2, 24, 12.2 acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam //
ṚV, 2, 26, 2.2 haviṣ kṛṇuṣva subhago yathāsasi brahmaṇaspater ava ā vṛṇīmahe //
ṚV, 2, 26, 3.2 devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim //
ṚV, 2, 32, 7.2 tasyai viśpatnyai haviḥ sinīvālyai juhotana //
ṚV, 2, 33, 5.1 havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya /
ṚV, 2, 34, 8.2 dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam //
ṚV, 2, 35, 12.1 asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ /
ṚV, 2, 37, 5.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū //
ṚV, 2, 37, 6.2 viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ //
ṚV, 3, 1, 15.1 īḍe ca tvā yajamāno havirbhir īḍe sakhitvaṃ sumatiṃ nikāmaḥ /
ṚV, 3, 4, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 3, 6, 1.2 dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī //
ṚV, 3, 14, 3.2 yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe //
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 26, 7.2 arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //
ṚV, 3, 28, 1.1 agne juṣasva no haviḥ puroḍāśaṃ jātavedaḥ /
ṚV, 3, 29, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
ṚV, 3, 35, 7.2 tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi //
ṚV, 3, 35, 10.2 adhvaryor vā prayataṃ śakra hastāddhotur vā yajñaṃ haviṣo juṣasva //
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 3, 59, 5.2 tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota //
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 49, 1.1 idaṃ vām āsye haviḥ priyam indrābṛhaspatī /
ṚV, 4, 50, 6.1 evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ /
ṚV, 5, 1, 11.2 vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi //
ṚV, 5, 3, 6.1 vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ /
ṚV, 5, 4, 4.2 juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi //
ṚV, 5, 5, 11.2 svāhā devebhyo haviḥ //
ṚV, 5, 6, 5.1 ā te agna ṛcā haviḥ śukrasya śociṣas pate /
ṚV, 5, 28, 1.2 eti prācī viśvavārā namobhir devāṁ īᄆānā haviṣā ghṛtācī //
ṚV, 5, 28, 2.1 samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye /
ṚV, 5, 37, 2.2 grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum //
ṚV, 5, 44, 3.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ /
ṚV, 5, 60, 6.2 ato no rudrā uta vā nv asyāgne vittāddhaviṣo yad yajāma //
ṚV, 6, 16, 47.1 ā te agna ṛcā havir hṛdā taṣṭam bharāmasi /
ṚV, 6, 47, 27.2 apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
ṚV, 6, 52, 17.2 asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam //
ṚV, 6, 54, 4.1 yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate /
ṚV, 6, 69, 6.1 indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā /
ṚV, 6, 75, 8.1 rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma /
ṚV, 7, 2, 4.2 ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam //
ṚV, 7, 2, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 7, 11, 4.1 agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya /
ṚV, 7, 11, 5.1 āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām /
ṚV, 7, 13, 1.2 bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām //
ṚV, 7, 14, 1.2 havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye //
ṚV, 7, 14, 2.2 vayaṃ ghṛtenādhvarasya hotar vayaṃ deva haviṣā bhadraśoce //
ṚV, 7, 15, 1.1 upasadyāya mīᄆhuṣa āsye juhutā haviḥ /
ṚV, 7, 17, 3.1 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 7, 40, 5.1 asya devasya mīᄆhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ /
ṚV, 7, 57, 6.1 uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṃṣi /
ṚV, 7, 59, 9.1 sāṃtapanā idaṃ havir marutas taj jujuṣṭana /
ṚV, 7, 68, 2.1 pra vām andhāṃsi madyāny asthur araṃ gantaṃ haviṣo vītaye me /
ṚV, 7, 68, 6.1 uta tyad vāṃ jurate aśvinā bhūc cyavānāya pratītyaṃ havirde /
ṚV, 7, 97, 3.1 tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇaspatiṃ gṛṇīṣe /
ṚV, 7, 102, 3.1 tasmā id āsye havir juhotā madhumattamam /
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 27, 22.2 aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai //
ṚV, 8, 48, 12.2 tasmai somāya haviṣā vidhema mṛᄆīke asya sumatau syāma //
ṚV, 8, 48, 13.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
ṚV, 8, 60, 14.2 sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru //
ṚV, 8, 72, 1.1 haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ /
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 9, 7, 2.2 havir haviṣṣu vandyaḥ //
ṚV, 9, 7, 2.2 havir haviṣṣu vandyaḥ //
ṚV, 9, 34, 5.2 cāru priyatamaṃ haviḥ //
ṚV, 9, 67, 28.2 devebhya uttamaṃ haviḥ //
ṚV, 9, 74, 6.2 catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ //
ṚV, 9, 77, 3.2 īkṣeṇyāso ahyo na cāravo brahma brahma ye jujuṣur havir haviḥ //
ṚV, 9, 77, 3.2 īkṣeṇyāso ahyo na cāravo brahma brahma ye jujuṣur havir haviḥ //
ṚV, 9, 83, 5.1 havir haviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsy adhvaram /
ṚV, 9, 107, 1.1 parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
ṚV, 9, 114, 4.1 yat te rājañchṛtaṃ havis tena somābhi rakṣa naḥ /
ṚV, 10, 2, 2.2 svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan //
ṚV, 10, 6, 3.2 ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ //
ṚV, 10, 14, 1.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya //
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 14, 13.1 yamāya somaṃ sunuta yamāya juhutā haviḥ /
ṚV, 10, 14, 14.1 yamāya ghṛtavaddhavir juhota pra ca tiṣṭhata /
ṚV, 10, 15, 8.2 tebhir yamaḥ saṃ rarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
ṚV, 10, 15, 10.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ /
ṚV, 10, 15, 11.2 attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana //
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
ṚV, 10, 16, 12.2 uśann uśata ā vaha pitṝn haviṣe attave //
ṚV, 10, 20, 6.1 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti /
ṚV, 10, 20, 8.2 agniṃ haviṣā vardhantaḥ //
ṚV, 10, 30, 3.1 adhvaryavo 'pa itā samudram apāṃ napātaṃ haviṣā yajadhvam /
ṚV, 10, 40, 4.1 yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe /
ṚV, 10, 51, 7.2 athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta //
ṚV, 10, 51, 8.1 prayājān me anuyājāṃś ca kevalān ūrjasvantaṃ haviṣo datta bhāgam /
ṚV, 10, 51, 9.1 tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ /
ṚV, 10, 65, 6.2 sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate //
ṚV, 10, 70, 8.2 manuṣvad yajñaṃ sudhitā havīṃṣīḍā devī ghṛtapadī juṣanta //
ṚV, 10, 70, 10.2 svadāti devaḥ kṛṇavaddhavīṃṣy avatāṃ dyāvāpṛthivī havam me //
ṚV, 10, 81, 5.2 śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṃ yajasva tanvaṃ vṛdhānaḥ //
ṚV, 10, 81, 6.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
ṚV, 10, 86, 12.2 yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 13.2 ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ //
ṚV, 10, 88, 1.1 haviṣpāntam ajaraṃ svarvidi divispṛśy āhutaṃ juṣṭam agnau /
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 90, 6.1 yat puruṣeṇa haviṣā devā yajñam atanvata /
ṚV, 10, 90, 6.2 vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ //
ṚV, 10, 91, 1.2 viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate //
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 94, 2.2 viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata //
ṚV, 10, 95, 18.2 prajā te devān haviṣā yajāti svarga u tvam api mādayāse //
ṚV, 10, 98, 4.2 ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya //
ṚV, 10, 107, 4.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate haviḥ /
ṚV, 10, 110, 10.1 upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṃṣi /
ṚV, 10, 110, 11.2 asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
ṚV, 10, 116, 7.1 idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya /
ṚV, 10, 116, 8.1 addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam /
ṚV, 10, 121, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 3.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 4.2 yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 5.2 yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 6.2 yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 7.2 tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 8.2 yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 151, 1.1 śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ /
ṚV, 10, 159, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
ṚV, 10, 161, 3.1 sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam /
ṚV, 10, 161, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ //
ṚV, 10, 165, 2.2 agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
ṚV, 10, 168, 4.2 ghoṣā id asya śṛṇvire na rūpaṃ tasmai vātāya haviṣā vidhema //
ṚV, 10, 173, 3.1 imam indro adīdharad dhruvaṃ dhruveṇa haviṣā /
ṚV, 10, 173, 6.1 dhruvaṃ dhruveṇa haviṣābhi somam mṛśāmasi /
ṚV, 10, 174, 1.1 abhīvartena haviṣā yenendro abhivāvṛte /
ṚV, 10, 174, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 179, 2.1 śrātaṃ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam /
ṚV, 10, 181, 1.1 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat /
ṚV, 10, 181, 1.1 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat /
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //