Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakagṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
Atharvaveda (Paippalāda)
AVP, 5, 14, 1.2 uc chrayethāṃ haviṣkṛtau sādhu devān saparyatam ṛjīṣam apa lumpatam //
AVP, 5, 15, 6.2 sādhu yajñam ahutādo nayantu rāyaspoṣā yajamānaṃ sacantām //
Atharvaveda (Śaunaka)
AVŚ, 11, 1, 9.1 etau grāvāṇau sayujā yuṅdhi carmaṇi nirbhinddhyaṃśūn yajamānāya sādhu /
AVŚ, 18, 4, 3.1 ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti /
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
Chāndogyopaniṣad
ChU, 4, 1, 4.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 1, 6.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
Gopathabrāhmaṇa
GB, 1, 5, 23, 12.1 ādyaṃ vaṣaṭkāraḥ pradānāntam etam agniṣṭome parvaśaḥ sādhu kᄆptam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 14, 4.1 tā enam puṇyam eva sādhu kārayanti /
JUB, 2, 14, 2.1 taṃ sādhūpacaret /
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.4 tasmād vā agniṃ sādhūpacaret //
JUB, 2, 14, 5.2 tasmād vā agniṃ sādhūpacarati /
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
Jaiminīyabrāhmaṇa
JB, 1, 15, 1.0 tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ kā tayor duṣkṛtasukṛtayor vyāvṛttir iti //
JB, 1, 15, 2.0 yaddha vai jīvan puruṣaḥ sādhu karoti prāṇāṃs tad abhisaṃpadyate //
JB, 1, 17, 16.0 sa yaj juhoti yaḥ sādhu karoty etasyām evainad devayonāv ātmānaṃ siñcati //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 151, 8.0 tau hāsādhv iva kṛtvā menāte //
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 5.1 sādhvācaritaṃ caitat //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
Mānavagṛhyasūtra
MānGS, 1, 2, 7.1 etena dharmeṇa sādhvadhīte //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 4.0 āsanamāhāryāha sādhu bhavān āstām arcayiṣyāmo bhavantamiti //
Taittirīyopaniṣad
TU, 2, 9, 1.4 kimahaṃ sādhu nākaravam /
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
Vārāhagṛhyasūtra
VārGS, 6, 31.0 etena dharmeṇa sādhv adhīte //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 32.0 eṣa hyeva sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate //
Ṛgveda
ṚV, 1, 124, 3.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 2, 3, 6.1 sādhv apāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite /
ṚV, 2, 27, 3.2 antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti //
ṚV, 5, 80, 4.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 6, 9, 5.2 viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu //
ṚV, 6, 15, 16.2 kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu //
ṚV, 8, 32, 10.2 sādhu kṛṇvantam avase //
ṚV, 10, 18, 5.1 yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu /
Arthaśāstra
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
Avadānaśataka
AvŚat, 11, 3.4 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 12, 4.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 14, 5.12 sādhu bhagavan kriyatām asyā īter upaśamopāya iti /
AvŚat, 16, 3.9 sādhu deva udghāṭyatāṃ kriyākāra iti //
AvŚat, 21, 1.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
Aṣṭasāhasrikā
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 3, 6.4 tān kauśika sarvān śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te /
ASāh, 8, 7.2 tena hi subhūte anyān api sūkṣmatarān saṅgānākhyāsyāmi tān śṛṇu sādhu ca suṣṭhu ca manasi kuru /
ASāh, 10, 4.2 sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase /
Buddhacarita
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 22.2 teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 26.5 tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate samyagapahṛtadoṣasya cānupūrvī yathoktā /
Ca, Cik., 1, 67.2 matsyaṇḍikāyāḥ pūtāyā lehavatsādhu sādhayet //
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 5, 153.2 kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu virecyate //
Lalitavistara
LalVis, 1, 83.1 tatsādhvidānīmapi bhāṣato muniḥ sa bodhisattvaughaparigrahecchayā /
LalVis, 2, 8.2 sādhu bhava prajñātṛpta tarpaya janatāṃ ciratṛṣārtām //
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
LalVis, 7, 93.2 atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma //
LalVis, 8, 2.2 rājā āha sādhu upanīyatāṃ kumāraḥ /
Mahābhārata
MBh, 1, 41, 21.2 sādhu dārān kuruṣveti prajāyasveti cābhibho /
MBh, 1, 88, 4.3 kuryāṃ na caivākṛtapūrvam anyair vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 88, 24.3 sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ caupadaśviṃ tathaiva /
MBh, 1, 96, 53.19 akāmavṛtto dharmātman sādhu manye mataṃ tava /
MBh, 1, 101, 8.2 na kiṃcid vacanaṃ rājann avadat sādhvasādhu vā //
MBh, 1, 107, 37.19 sādhvayaṃ praśna uddiṣṭaḥ pāṇḍaveya bravīmi te /
MBh, 1, 112, 28.1 darśayasva naravyāghra sādhu mām asukhānvitām /
MBh, 1, 114, 11.9 sādhvayaṃ praśnam uddiṣṭaḥ pāṇḍaveya bravīmi te /
MBh, 1, 122, 38.8 apajyaṃ kriyatāṃ cāpaṃ sādhvastraṃ pratipādaya /
MBh, 1, 129, 7.2 abhiṣiñcāma sādhvadya satyaṃ karuṇavedinam /
MBh, 1, 129, 18.41 abhiṣiñcāma sādhvatra satyaṃ karuṇavedinam /
MBh, 1, 134, 18.4 tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam /
MBh, 1, 142, 27.2 kṛtakarmā pariśrāntaḥ sādhu tāvad upārama //
MBh, 1, 142, 31.4 pūjayanti sma saṃhṛṣṭāḥ sādhu sādhviti pāṇḍavam /
MBh, 1, 142, 31.4 pūjayanti sma saṃhṛṣṭāḥ sādhu sādhviti pāṇḍavam /
MBh, 1, 143, 16.23 rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai /
MBh, 1, 151, 25.18 tacchrutvā sarvapāñcālāḥ sādhu sādhviti cābruvan /
MBh, 1, 151, 25.18 tacchrutvā sarvapāñcālāḥ sādhu sādhviti cābruvan /
MBh, 1, 155, 39.2 tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti /
MBh, 1, 155, 39.2 tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti /
MBh, 1, 156, 6.1 te vayaṃ sādhu pāñcālān gacchāma yadi manyase /
MBh, 1, 156, 8.2 te tatra sādhu gacchāmo yadi tvaṃ putra manyase //
MBh, 1, 158, 36.1 sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam /
MBh, 1, 161, 7.1 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini /
MBh, 1, 179, 7.2 prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat //
MBh, 1, 184, 7.1 sā hṛṣṭarūpaiva tu rājaputrī tasyā vacaḥ sādhvaviśaṅkamānā /
MBh, 1, 185, 26.1 aprāpyarūpāṃ hi narendrakanyām imām ahaṃ brāhmaṇa sādhu manye /
MBh, 1, 193, 20.2 sādhu vā yadi vāsādhu kiṃ vā rādheya manyase //
MBh, 1, 199, 25.30 bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata /
MBh, 1, 199, 25.30 bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata /
MBh, 1, 212, 23.2 tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan //
MBh, 1, 212, 23.2 tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan //
MBh, 1, 224, 21.2 nocuste vacanaṃ kiṃcit tam ṛṣiṃ sādhvasādhu vā //
MBh, 2, 15, 5.1 saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana /
MBh, 2, 15, 8.1 kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ /
MBh, 2, 39, 2.2 bhīmasenārjunābhyāṃ ca kastat sādhviti manyate //
MBh, 2, 39, 7.2 apakṛṣṭāḥ satāṃ mārgānmanyante tacca sādhviti //
MBh, 2, 41, 10.1 droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau /
MBh, 2, 41, 28.1 hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhvayaṃ nṛpaiḥ /
MBh, 2, 50, 3.2 putra kāmayase mohānmaivaṃ bhūḥ śāmya sādhviha //
MBh, 2, 60, 9.2 na taṃ sūtaṃ pratyuvāca vacanaṃ sādhvasādhu vā //
MBh, 2, 61, 17.2 na ca te pṛthivīpālāstam ūcuḥ sādhvasādhu vā //
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 2, 66, 29.2 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ //
MBh, 3, 1, 15.2 sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ //
MBh, 3, 5, 6.2 yathā putras tava kauravya pāpān mukto loke pratitiṣṭheta sādhu //
MBh, 3, 11, 2.1 bhavāṃstu manyate sādhu yat kurūṇāṃ sukhodayam /
MBh, 3, 23, 20.2 sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam //
MBh, 3, 23, 21.1 alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara /
MBh, 3, 33, 27.1 kuśalena kṛtaṃ karma kartrā sādhu viniścitam /
MBh, 3, 39, 27.2 saṃtāpayati naḥ sarvān asau sādhu nivāryatām //
MBh, 3, 72, 6.3 damayantyā vacaḥ sādhu nibodha puruṣarṣabha //
MBh, 3, 84, 17.1 bhavān anyad vanaṃ sādhu bahvannaṃ phalavacchuci /
MBh, 3, 120, 5.1 niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā /
MBh, 3, 123, 9.2 sādhu cyavanam utsṛjya varayasvaikam āvayoḥ /
MBh, 3, 131, 14.2 śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhviti manyase //
MBh, 3, 139, 9.1 so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam /
MBh, 3, 147, 5.2 sādhu gaccha nivartasva mā tvaṃ prāpsyasi vaiśasam //
MBh, 3, 159, 12.2 vāryatāṃ sādhvayaṃ rājaṃs tvayā dharmabhṛtāṃ vara //
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 185, 14.2 bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya //
MBh, 3, 190, 61.2 anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva /
MBh, 3, 199, 19.1 kṛṣiṃ sādhviti manyante tatra hiṃsā parā smṛtā /
MBh, 3, 213, 34.3 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa //
MBh, 3, 219, 20.3 parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ //
MBh, 3, 225, 24.1 kṛtaṃ matākṣeṇa yathā na sādhu sādhupravṛttena ca pāṇḍavena /
MBh, 3, 233, 4.1 tān rathān sādhu sampannān saṃyuktāñjavanair hayaiḥ /
MBh, 3, 247, 36.2 tavānukampayā sādho sādhu gacchāma māciram //
MBh, 3, 254, 10.1 ājāneyā balinaḥ sādhu dāntā mahābalāḥ śūram udāvahanti /
MBh, 3, 294, 11.2 pratigṛhṇīṣva mattas tvaṃ sādhu brāhmaṇapuṃgava //
MBh, 4, 1, 7.1 sa sādhu kaunteya ito vāsam arjuna rocaya /
MBh, 4, 1, 22.5 darśanīyān sabhānandān kuśalaiḥ sādhu niṣṭhitān /
MBh, 4, 3, 19.3 na pāpam abhijānāsi sādhu sādhvīvrate sthitā /
MBh, 4, 8, 16.1 keśāñ jānāmyahaṃ kartuṃ piṃṣe sādhu vilepanam /
MBh, 4, 13, 18.2 te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ //
MBh, 4, 16, 8.1 vīṇeva madhurābhāṣā gāndhāraṃ sādhu mūrchitā /
MBh, 4, 26, 7.2 kriyatāṃ sādhu saṃcintya vāsaścaiṣāṃ pracintyatām //
MBh, 4, 27, 10.1 sā tviyaṃ sādhu vaktavyā na tvanītiḥ kathaṃcana /
MBh, 4, 35, 6.1 sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe /
MBh, 4, 36, 27.4 dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī //
MBh, 4, 46, 1.2 sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati /
MBh, 4, 46, 1.2 sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati /
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 5, 29, 7.2 tatra yo 'nyat karmaṇaḥ sādhu manyenmoghaṃ tasya lapitaṃ durbalasya //
MBh, 5, 39, 16.2 kulavṛddhiṃ ca rājendra tasmāt sādhu samācara //
MBh, 5, 48, 44.1 purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgamam /
MBh, 5, 52, 14.1 tair ayuddhaṃ sādhu manye kuravastannibodhata /
MBh, 5, 79, 9.2 sādhu sādhviti śaineyaṃ harṣayanto yuyutsavaḥ //
MBh, 5, 79, 9.2 sādhu sādhviti śaineyaṃ harṣayanto yuyutsavaḥ //
MBh, 5, 94, 4.2 tāṃ śrutvā śreya ādatsva yadi sādhviti manyase //
MBh, 5, 98, 19.1 anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān /
MBh, 5, 110, 11.1 śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran /
MBh, 5, 122, 7.1 mahāprājña kule jātaḥ sādhvetat kartum arhasi /
MBh, 5, 149, 43.1 yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ /
MBh, 5, 165, 17.1 duryodhana mahābāho sādhu samyag avekṣyatām /
MBh, 6, 73, 71.3 cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata //
MBh, 6, 73, 71.3 cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata //
MBh, 6, 85, 11.2 tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam //
MBh, 6, 102, 46.2 sādhu pārtha mahābāho sādhu kuntīsuteti ca //
MBh, 6, 102, 46.2 sādhu pārtha mahābāho sādhu kuntīsuteti ca //
MBh, 6, 116, 47.2 bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā saṃpraśleṣaḥ sādhu rājan prasīda //
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 26, 27.2 dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhvityapūjayan //
MBh, 7, 26, 27.2 dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhvityapūjayan //
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 50, 47.1 pīḍyamānaḥ śarair bālastāta sādhvabhidhāva mām /
MBh, 7, 60, 7.2 namaskṛtya vṛṣāṅkāya sādhu sādhvityathābruvan //
MBh, 7, 60, 7.2 namaskṛtya vṛṣāṅkāya sādhu sādhvityathābruvan //
MBh, 7, 72, 22.1 te hayāḥ sādhvaśobhanta vimiśrā vātaraṃhasaḥ /
MBh, 7, 74, 58.1 tataḥ prahasya govindaḥ sādhu sādhvityathābravīt /
MBh, 7, 74, 58.1 tataḥ prahasya govindaḥ sādhu sādhvityathābravīt /
MBh, 7, 105, 10.2 tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām //
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 7, 122, 14.1 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ /
MBh, 7, 164, 136.1 asaṃśayaṃ tathābhūte pāñcālyaḥ sādhvamanyata /
MBh, 7, 164, 155.1 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhviti /
MBh, 7, 164, 155.1 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhviti /
MBh, 7, 164, 159.2 ajayyaṃ samare dṛṣṭvā sādhu sādhviti sātvatam /
MBh, 7, 164, 159.2 ajayyaṃ samare dṛṣṭvā sādhu sādhviti sātvatam /
MBh, 8, 43, 33.1 paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate /
MBh, 8, 66, 27.1 sa citravarmeṣuvaro vidārya prāṇān nirasyann iva sādhu muktaḥ /
MBh, 9, 2, 14.2 anuśādhīti kauravya tat sādhu vada me vacaḥ //
MBh, 9, 15, 20.1 sādhvimau mātulaṃ yuddhe kṣatradharmapuraskṛtau /
MBh, 10, 3, 14.1 niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati /
MBh, 11, 6, 3.1 etanme sarvam ācakṣva sādhu ceṣṭāmahe tathā /
MBh, 11, 26, 2.2 duryodhanaṃ puraskṛtya duṣkṛtaṃ sādhu manyase //
MBh, 12, 15, 11.2 prajāstatra na muhyanti netā cet sādhu paśyati //
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 28, 8.2 parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate //
MBh, 12, 32, 12.1 īśvareṇa niyuktā hi sādhvasādhu ca pārthiva /
MBh, 12, 52, 9.2 sādhu me tvaṃ prasīdasva dāśārhakulanandana //
MBh, 12, 58, 26.1 sādhu sādhviti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ /
MBh, 12, 58, 26.1 sādhu sādhviti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ /
MBh, 12, 64, 27.2 śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti //
MBh, 12, 73, 20.1 rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ /
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 92, 42.2 bhūtānāṃ sattvajijñāsāṃ sādhvasādhu ca sarvadā //
MBh, 12, 139, 55.1 sādhvanyam anupaśya tvam upāyaṃ prāṇadhāraṇe /
MBh, 12, 139, 65.3 kṣudhārtaścāham agatir nirāśaḥ śvamāṃse cāsmin ṣaḍrasān sādhu manye //
MBh, 12, 156, 14.2 kṣamate sarvataḥ sādhuḥ sādhvāpnoti ca satyavān //
MBh, 12, 160, 3.2 khaḍgena śakyate yuddhe sādhvātmā parirakṣitum //
MBh, 12, 166, 19.1 dasyūnāṃ dīyatām eṣa sādhvadya puruṣādhamaḥ /
MBh, 12, 170, 18.2 parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate //
MBh, 12, 197, 11.2 manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati //
MBh, 12, 202, 31.1 kṛtvā karmātisādhvetad aśakyam amitaprabhaḥ /
MBh, 12, 252, 1.2 sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam /
MBh, 12, 254, 44.1 kṛṣiṃ sādhviti manyante sā ca vṛttiḥ sudāruṇā /
MBh, 12, 264, 13.2 sādhu hiṃsaya māṃ satya hato yāsyāmi sadgatim //
MBh, 12, 327, 36.1 sādhvahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ /
MBh, 12, 339, 19.1 devāḥ sarve munayaḥ sādhu dāntās taṃ prāg yajñair yajñabhāgaṃ yajante /
MBh, 13, 123, 18.1 svasti prāpnuhi maitreya gṛhān sādhu vrajāmyaham /
MBh, 14, 3, 2.1 īśvareṇa niyukto 'yaṃ sādhvasādhu ca mānavaḥ /
MBh, 14, 19, 19.2 tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 19, 20.2 tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 35, 19.1 kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt /
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 79, 13.2 lohitākṣo guḍākeśo vijayaḥ sādhu jīvatu //
MBh, 15, 5, 3.2 vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ //
MBh, 15, 24, 5.1 yudhiṣṭhirasya jananī devī sādhu nivartyatām /
MBh, 16, 2, 6.2 ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati //
Manusmṛti
ManuS, 7, 25.2 prajās tatra na muhyanti netā cet sādhu paśyati //
Rāmāyaṇa
Rām, Bā, 14, 21.2 virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham //
Rām, Ay, 10, 18.2 etat samīkṣya kaikeyi brūhi yat sādhu manyase //
Rām, Ay, 11, 13.2 kuru sādhu prasādaṃ me bāle sahṛdayā hy asi //
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 37, 27.1 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa /
Rām, Ay, 39, 3.2 sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām //
Rām, Ay, 44, 14.2 vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ //
Rām, Ay, 45, 2.2 pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham //
Rām, Ay, 53, 21.2 yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā //
Rām, Ay, 57, 22.2 na kaścit sādhu manyeta yathaiva gurutalpagam //
Rām, Ay, 87, 20.1 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam /
Rām, Ay, 96, 28.1 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
Rām, Ay, 98, 53.1 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate /
Rām, Ay, 98, 64.1 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan /
Rām, Ay, 100, 2.1 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā /
Rām, Ār, 10, 9.2 kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām //
Rām, Ār, 51, 12.1 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa /
Rām, Ār, 51, 12.1 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa /
Rām, Ār, 61, 10.2 ko nu dārapraṇāśaṃ te sādhu manyeta rāghava //
Rām, Ki, 15, 7.1 sādhu krodham imaṃ vīra nadīvegam ivāgatam /
Rām, Ki, 15, 20.1 yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya /
Rām, Ki, 15, 23.2 yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me //
Rām, Ki, 24, 8.1 kiṃ tu kālaparīṇāmo draṣṭavyaḥ sādhu paśyatā /
Rām, Ki, 28, 10.1 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate /
Rām, Ki, 51, 12.3 sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ //
Rām, Su, 1, 156.2 sādhu sādhviti bhūtāni praśaśaṃsustadā harim //
Rām, Su, 1, 156.2 sādhu sādhviti bhūtāni praśaśaṃsustadā harim //
Rām, Su, 18, 21.3 sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā //
Rām, Su, 19, 6.2 sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara //
Rām, Su, 19, 6.2 sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara //
Rām, Su, 19, 17.1 sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām /
Rām, Su, 60, 4.2 sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan //
Rām, Su, 60, 4.2 sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan //
Rām, Yu, 5, 1.2 sāgarasyottare tīre sādhu senā niveśitā //
Rām, Yu, 6, 15.1 tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ /
Rām, Yu, 11, 12.2 sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ //
Rām, Yu, 13, 10.2 pracukruśur mahānādān sādhu sādhviti cābruvan //
Rām, Yu, 13, 10.2 pracukruśur mahānādān sādhu sādhviti cābruvan //
Rām, Yu, 17, 3.2 pratipradānam adyaiva sītāyāḥ sādhu manyase /
Rām, Yu, 22, 39.2 avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu //
Rām, Yu, 23, 28.1 sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇa /
Rām, Yu, 29, 3.1 suvelaṃ sādhu śailendram imaṃ dhātuśataiścitam /
Rām, Yu, 47, 62.2 sādhu vānara vīryeṇa ślāghanīyo 'si me ripuḥ //
Rām, Yu, 54, 5.1 sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha /
Rām, Yu, 55, 86.1 sādhvenam adhirohantu sarvato vānararṣabhāḥ /
Rām, Yu, 59, 74.2 sādhu bāṇanipātena ślāghanīyo 'si me ripuḥ //
Rām, Yu, 66, 33.2 sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ //
Rām, Yu, 66, 33.2 sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ //
Rām, Yu, 72, 10.2 sādhvayaṃ yātu saumitrir balena mahatā vṛtaḥ /
Rām, Yu, 81, 33.2 sādhu sādhviti rāmasya tat karma samapūjayan //
Rām, Yu, 81, 33.2 sādhu sādhviti rāmasya tat karma samapūjayan //
Rām, Yu, 85, 5.2 bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām //
Rām, Yu, 97, 28.2 sādhu sādhviti vāg agryā devatānāṃ mahātmanām //
Rām, Yu, 97, 28.2 sādhu sādhviti vāg agryā devatānāṃ mahātmanām //
Rām, Utt, 17, 14.2 karomīti mamecchā ca hṛdaye sādhu viṣṭhitā //
Rām, Utt, 22, 24.1 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmyaham /
Rām, Utt, 29, 13.2 jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām //
Rām, Utt, 39, 12.2 sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ //
Rām, Utt, 39, 12.2 sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ //
Rām, Utt, 41, 21.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 41, 21.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 48, 4.1 bhagavan sādhu paśyemāṃ devatām iva khāccyutām /
Rām, Utt, 50, 19.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 50, 19.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 74, 19.2 tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam //
Rām, Utt, 87, 12.2 ubhāveva tu tatrānye sādhu sādhviti cābruvan //
Rām, Utt, 87, 12.2 ubhāveva tu tatrānye sādhu sādhviti cābruvan //
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Rām, Utt, 92, 3.1 imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām /
Rām, Utt, 92, 17.2 trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ //
Rām, Utt, 100, 13.2 sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam //
Rām, Utt, 100, 13.2 sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam //
Saundarānanda
SaundĀ, 3, 36.2 karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca //
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 43.1 vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt /
AHS, Cikitsitasthāna, 9, 20.1 śālyodanaṃ tilair māṣair mudgair vā sādhu sādhitam /
AHS, Cikitsitasthāna, 11, 44.1 iti rājānam āpṛcchya śastraṃ sādhvavacārayet /
AHS, Cikitsitasthāna, 14, 98.2 kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate //
AHS, Kalpasiddhisthāna, 1, 9.1 sūtroditena vidhinā sādhu tena tathā vamet /
AHS, Kalpasiddhisthāna, 1, 33.2 naraḥ sādhu vamatyevaṃ na ca daurbalyam aśnute //
AHS, Kalpasiddhisthāna, 2, 11.1 cūrṇitaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate /
AHS, Utt., 28, 26.1 agninā vā bhiṣak sādhu kṣāreṇaivoṣṭrakandharam /
AHS, Utt., 30, 33.1 upanāhyānilān nāḍīṃ pāṭitāṃ sādhu lepayet /
AHS, Utt., 39, 12.1 snigdhasvinno naraḥ pūrvaṃ tena sādhu viricyate /
AHS, Utt., 39, 92.1 tad eva khadirakvāthe triguṇe sādhu sādhitam /
Bhallaṭaśataka
BhallŚ, 1, 30.1 sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 20.2 pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti //
BKŚS, 21, 43.2 vitaṇḍāvādavārttārtaḥ sādhu śocyo bhaviṣyasi //
Daśakumāracarita
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 2, 330.1 so 'bravīt sādhu bhadra darśitam //
DKCar, 2, 5, 109.1 duhitaramasmai samarpya vārddhakocitam antyam āśramaṃ saṃkrameyam yadi devaḥ sādhu manyate iti //
Divyāvadāna
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 364.0 tena hi pūrṇa śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye //
Divyāv, 5, 21.0 tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
Harivaṃśa
HV, 16, 10.1 yady avaśyaṃ prakartavyā pitṝn uddiśya sādhv imāṃ /
HV, 20, 40.2 pṛcchyamānā yadā devair nāha sā sādhv asādhu vā /
Kirātārjunīya
Kir, 1, 4.2 ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ //
Kir, 1, 5.1 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ /
Kir, 1, 10.2 sa saṃtataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām //
Kir, 18, 28.2 samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte //
Kumārasaṃbhava
KumSaṃ, 5, 50.2 tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum //
Kātyāyanasmṛti
KātySmṛ, 1, 956.2 yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam //
Kāvyālaṃkāra
KāvyAl, 1, 59.2 mālākāro racayati yathā sādhu vijñāya mālāṃ yojyaṃ kāvyeṣvavahitadhiyā tadvad evābhidhānam //
KāvyAl, 2, 72.2 sādhu vāsādhu vāgāmi puṃsām ātmaiva śaṃsati //
Kūrmapurāṇa
KūPur, 1, 29, 13.1 sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune /
KūPur, 1, 29, 13.1 sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune /
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.57 tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu /
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 139.4 sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt /
LAS, 2, 148.2 bhagavānāha tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 148.4 sādhu bhagavan iti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt /
LAS, 2, 152.3 bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase /
LAS, 2, 152.3 bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase /
LAS, 2, 152.3 bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase /
LAS, 2, 152.5 tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 152.7 sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ //
Liṅgapurāṇa
LiPur, 1, 20, 6.1 mahābhogapaterbhogaṃ sādhvāstīrya mahocchrayam /
LiPur, 1, 97, 42.1 siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan /
Matsyapurāṇa
MPur, 42, 4.3 kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu //
MPur, 42, 26.1 sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca /
MPur, 47, 67.2 sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati //
MPur, 47, 199.2 sthitā vayaṃ nideśe'sya sādhu tvaṃ gaccha māciram //
MPur, 133, 45.2 praśasya devānsādhviti rathaṃ paśyati śaṃkaraḥ //
MPur, 133, 46.1 muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ /
MPur, 133, 46.1 muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ /
MPur, 134, 1.3 pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti //
Meghadūta
Megh, Pūrvameghaḥ, 17.1 tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ /
Suśrutasaṃhitā
Su, Sū., 7, 22.1 nivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt /
Su, Sū., 46, 488.2 bhuktavānupaseveta tenānnaṃ sādhu tiṣṭhati //
Su, Sū., 46, 496.2 viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati //
Su, Śār., 4, 15.2 snehābhyakte yathā hyakṣe cakraṃ sādhu pravartate /
Su, Śār., 4, 15.3 sandhayaḥ sādhu vartante saṃśliṣṭāḥ śleṣmaṇā tathā //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 13, 29.2 tadeva khadirakvāthe triguṇe sādhu sādhitam //
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 37, 74.2 evaṃ śukragatān doṣān dviguṇaḥ sādhu sādhayet //
Su, Cik., 38, 35.2 yathā vā sādhu manyeta na sāndro na tanuḥ samaḥ //
Su, Cik., 40, 42.2 ekaviṃśatirātraṃ vā yāvadvā sādhu manyate //
Su, Utt., 18, 73.2 tasmāt pariharan doṣānañjanaṃ sādhu yojayet //
Su, Utt., 26, 40.1 dūrvāṃ punarnavāṃ caiva lepe sādhvavacārayet /
Su, Utt., 40, 46.2 niṣkvāthān vā pibedeṣāṃ sukhoṣṇān sādhu sādhitān //
Su, Utt., 42, 140.1 kṣipraṃ doṣaharaṃ kāryaṃ bhiṣajā sādhu jānatā /
Su, Utt., 47, 34.1 kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca /
Su, Utt., 51, 37.1 arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 12.2 sādhu maitreya dharmajña smārito 'smi purātanam /
ViPur, 1, 18, 26.2 vadantu sādhu vāsādhu viveko 'smākam alpakaḥ //
ViPur, 5, 17, 31.2 kartāvamānopahataṃ dhigastu tajjanmanaḥ sādhu bahiṣkṛto yaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 95.2 prajās tatra vivardhante netā cet sādhu paśyati //
Yājñavalkyasmṛti
YāSmṛ, 1, 28.2 adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 5.1 munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhirlokamaṅgalam /
BhāgPur, 1, 6, 23.2 matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān //
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 1, 19, 4.2 sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam //
BhāgPur, 1, 19, 19.1 maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ /
BhāgPur, 2, 3, 25.2 yadāha vaiyāsakirātmavidyāviśārado nṛpatiṃ sādhu pṛṣṭaḥ //
BhāgPur, 2, 7, 19.1 tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddhabhāvena sādhu parituṣṭa uvāca yogam /
BhāgPur, 3, 1, 30.1 kacciddhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ /
BhāgPur, 3, 2, 4.2 tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ //
BhāgPur, 3, 5, 18.2 sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā /
BhāgPur, 3, 5, 18.2 sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā /
BhāgPur, 4, 2, 7.1 sadasaspatibhir dakṣo bhagavān sādhu satkṛtaḥ /
BhāgPur, 4, 7, 6.3 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan //
BhāgPur, 4, 7, 6.3 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan //
BhāgPur, 4, 8, 37.1 padaṃ tribhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartma me /
BhāgPur, 4, 22, 18.2 sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā /
BhāgPur, 4, 24, 62.1 kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye /
BhāgPur, 4, 25, 12.1 na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ /
BhāgPur, 11, 11, 15.1 na stuvīta na nindeta kurvataḥ sādhv asādhu vā /
BhāgPur, 11, 11, 16.1 na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu vā /
BhāgPur, 11, 19, 45.1 eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ /
Bhāratamañjarī
BhāMañj, 5, 121.2 uvāca sādhu sarvatra vartate kauraveśvaraḥ //
BhāMañj, 13, 315.2 bhajeta kāntā nātyantamadyātsādhu na cāhitam //
Garuḍapurāṇa
GarPur, 1, 132, 2.1 śuklāṣṭamyāṃ pauṣamāse mahārudreti sādhu vai /
Kathāsaritsāgara
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 3, 4, 332.2 palāyya pūrvavadgacchettasmātsādhu nihanmyamum //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Rasendracintāmaṇi
RCint, 3, 180.2 dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
RCint, 8, 200.2 tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //
Rasārṇava
RArṇ, 1, 7.3 sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //
Ānandakanda
ĀK, 1, 1, 6.2 sādhu sādhu mahābhāge sarvalokopakāriṇi /
ĀK, 1, 1, 6.2 sādhu sādhu mahābhāge sarvalokopakāriṇi /
ĀK, 1, 4, 69.2 sādhu pṛṣṭaṃ mahābhāge śṛṇu taccāraṇādikam /
ĀK, 1, 16, 96.1 ṣaṇmāsāt taddravībhūtaṃ kṛṣṇaṃ sādhu samuddharet /
ĀK, 1, 19, 199.2 āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ //
ĀK, 1, 20, 14.2 sādhu sādhu mahāmāye sarvaṃ vetsi sanātane /
ĀK, 1, 20, 14.2 sādhu sādhu mahāmāye sarvaṃ vetsi sanātane /
ĀK, 1, 23, 5.2 sādhu sādhu mahābhāge lokānāṃ jananī yataḥ /
ĀK, 1, 23, 5.2 sādhu sādhu mahābhāge lokānāṃ jananī yataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
Gheraṇḍasaṃhitā
GherS, 1, 4.2 sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi /
GherS, 1, 4.2 sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi /
Haribhaktivilāsa
HBhVil, 2, 90.2 nidhāya tatra puṣpādiviṣṭaraṃ sādhu kalpayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 2, 74.2 tena hi śāriputra śṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 2, 82.1 sādhu bhagavannityāyuṣmān śāriputro bhagavataḥ pratyaśrauṣīt //
SDhPS, 3, 93.1 tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārthaṃ yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ //
SDhPS, 5, 133.3 tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe yacca prakāśaṃ tadandhakāramiti saṃjānīṣe //
SDhPS, 7, 200.1 tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṣemahi //
SDhPS, 11, 87.1 sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase //
SDhPS, 14, 3.1 tatsādhu bhagavānasmākamapīmaṃ dharmaparyāyamanujānātu //
SDhPS, 14, 34.1 sādhu sādhu mahāvīra anumodāmahe vayam /
SDhPS, 14, 34.1 sādhu sādhu mahāvīra anumodāmahe vayam /
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 17, 8.1 taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.2 sādhusādhu mahāprājña dharmaputra yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 4.2 sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava /
SkPur (Rkh), Revākhaṇḍa, 33, 4.2 sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava /
SkPur (Rkh), Revākhaṇḍa, 45, 18.2 sādhu sādhu mahādevi sarvalakṣaṇalakṣite /
SkPur (Rkh), Revākhaṇḍa, 45, 18.2 sādhu sādhu mahādevi sarvalakṣaṇalakṣite /
SkPur (Rkh), Revākhaṇḍa, 72, 35.1 sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama /
SkPur (Rkh), Revākhaṇḍa, 72, 35.1 sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama /
SkPur (Rkh), Revākhaṇḍa, 91, 4.1 sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe /
SkPur (Rkh), Revākhaṇḍa, 91, 4.1 sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe /
SkPur (Rkh), Revākhaṇḍa, 92, 3.2 sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 92, 3.2 sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 198, 13.2 na kiṃcid vacanaṃ rājannavadatsādhvasādhu vā //
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /
SkPur (Rkh), Revākhaṇḍa, 227, 15.2 sādhu pṛṣṭaṃ mahārāja yacchreyaḥ pāralaukikam /