Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 13, 4.1 tasya pātāraṃ sacatāṃ purīṣam ūrjā svadhā sacatām etam eṣā /
Atharvaveda (Śaunaka)
AVŚ, 3, 29, 1.2 avis tasmāt pra muñcati dattaḥ śitipāt svadhā //
AVŚ, 6, 53, 1.2 anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca //
AVŚ, 6, 97, 2.1 svadhāstu mitrāvaruṇā vipaścitā prajāvat kṣatraṃ madhuneha pinvatam /
AVŚ, 10, 10, 17.1 tad bhadrāḥ sam agacchanta vaśā deṣṭry atho svadhā /
AVŚ, 11, 7, 13.1 sūnṛtā saṃnatiḥ kṣemaḥ svadhorjāmṛtaṃ sahaḥ /
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 18, 2, 52.2 jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi //
AVŚ, 18, 4, 71.1 agnaye kavyavāhanāya svadhā namaḥ //
AVŚ, 18, 4, 72.1 somāya pitṛmate svadhā namaḥ //
AVŚ, 18, 4, 73.1 pitṛbhyaḥ somavadbhyaḥ svadhā namaḥ //
AVŚ, 18, 4, 74.1 yamāya pitṛmate svadhā namaḥ //
AVŚ, 18, 4, 75.1 etat te pratatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 76.1 etat te tatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 77.1 etat te tata svadhā //
AVŚ, 18, 4, 78.1 svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ //
AVŚ, 18, 4, 79.1 svadhā pitṛbhyo antarikṣasadbhyaḥ //
AVŚ, 18, 4, 80.1 svadhā pitṛbhyo diviṣadbhyaḥ //
AVŚ, 18, 4, 85.1 namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 10, 1.2 oṃ pitṝn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.3 oṃ pitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.4 oṃ prapitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.5 oṃ mātṝḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.6 oṃ pitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.7 oṃ prapitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.8 oṃ mātāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.9 oṃ mātuḥ pitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.10 oṃ mātuḥ prapitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.11 oṃ mātāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.12 oṃ mātuḥ pitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.1 om ācāryān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.2 om ācāryapatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.3 oṃ gurūn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.4 oṃ gurupatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.5 oṃ sakhīn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.6 oṃ sakhipatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.7 oṃ jñātīn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.8 oṃ jñātipatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.9 om amātyān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.10 om amātyapatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.11 oṃ sarvān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.12 oṃ sarvāḥ svadhā namas tarpayāmīti //
BaudhDhS, 2, 10, 4.2 svadhā stha tarpayata me pitṝn /
BaudhDhS, 2, 14, 7.5 yamāyāṅgirasvate pitṛmate svadhā namaḥ svāhā /
BaudhDhS, 2, 14, 7.6 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāheti //
BaudhDhS, 2, 17, 38.2 oṃ bhūḥ svadhā /
BaudhDhS, 2, 17, 38.3 oṃ bhuvaḥ svadhā /
BaudhDhS, 2, 17, 38.4 oṃ suvaḥ svadhā /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 6.1 kāmaṃ sambandhānapi śrutavṛttasampannān śrutavṛttayor hi svadhā nidhīyata ityupadiśanti //
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 26.2 digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 27.2 ardhamāsaiśca māsaiś cāntar anyaṃ prapitāmahād dadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 28.2 tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 30.3 vājannidaṃ juṣasva naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 31.2 vaivasvatedam addhi naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 34.2 pitṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.3 pitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.4 prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.5 mātṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.6 pitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.7 prapitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.8 mātāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.9 mātuḥ pitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.10 mātuḥ prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.11 mātāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.12 mātuḥ pitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.13 mātuḥ prapitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.14 ācāryāya svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.15 ācāryapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.16 gurubhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.17 gurupatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.19 sakhipatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.20 jñātibhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.21 jñātipatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.22 amātyebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.23 amātyapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.24 sarvebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.25 sarvābhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 35.1 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 5.4 ūrjasvatīḥ payasvatīr madhunā ghṛtena svadhā stha tarpayata me pitṝn /
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 15, 10.1 tataḥ sauviṣṭakṛtaṃ juhoty agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.4 tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 3.0 tataḥ sauviṣṭakṛtaṃ juhotyagnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 11.1 anugebhyaḥ svadhā nama iti madhye //
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 8, 2.1 yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām //
BhārŚS, 1, 8, 3.1 ye mekṣaṇe taṇḍulās tān agnaye kavyavāhanāya sviṣṭakṛte svadhā nama iti tṛtīyām //
BhārŚS, 1, 9, 1.1 atha yadi bandhunāma na viditaṃ svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ dadyāt /
BhārŚS, 1, 9, 1.2 svadhā pitṛbhyo 'ntarikṣasadbhya iti dvitīyam /
BhārŚS, 1, 9, 1.3 svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
Gobhilagṛhyasūtra
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
Gopathabrāhmaṇa
GB, 1, 3, 16, 20.0 sā svāhā sā svadhā yajñeṣu vaṣaṭkārabhūtā prayujyate //
GB, 1, 4, 8, 17.0 svadhā devī devatā bhavanti //
GB, 2, 1, 24, 12.0 oṃ svadhety āśrāvayati //
GB, 2, 1, 24, 13.0 astu svadheti pratyāśrāvayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.2 somāya pitṛmate svadhā namaḥ /
HirGS, 2, 10, 7.3 yamāyāṅgirasvate pitṛmate svadhā namaḥ /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 10, 7.5 antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ /
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
HirGS, 2, 10, 7.9 amuṣmai svadhā namaḥ /
HirGS, 2, 10, 7.10 amuṣmai svadhā namaḥ /
HirGS, 2, 10, 7.13 tanme retaḥ pitā vṛṅktām ābhur anyo 'papadyatāṃ svadhā namaḥ /
HirGS, 2, 11, 1.2 svadhā namaḥ /
HirGS, 2, 11, 1.5 svadhā namaḥ /
HirGS, 2, 11, 1.8 svadhā namaḥ /
HirGS, 2, 11, 3.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 12, 4.2 svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ /
HirGS, 2, 12, 4.4 svadhā pitṛbhyo 'ntarikṣasadbhyaḥ /
HirGS, 2, 12, 4.6 svadhā pitṛbhyo diviṣadbhyaḥ /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 14, 4.3 ekāṣṭake suprajā vīravanto vayaṃ syāma patayo rayīṇāṃ svadhā namaḥ /
HirGS, 2, 14, 4.6 svadhā namaḥ /
HirGS, 2, 14, 4.9 svadhā namaḥ /
HirGS, 2, 14, 6.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 15, 2.3 svadhā namaḥ /
HirGS, 2, 15, 7.4 svadhā namaḥ /
HirGS, 2, 15, 9.3 tadbrāhmaṇair atipūtam annaṃ tamakṣitaṃ tanme astu svadhā namaḥ /
HirGS, 2, 15, 9.6 svadhā namaḥ /
HirGS, 2, 15, 10.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 18.9 eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa /
JaimGS, 2, 1, 18.10 svadhāṃ vahadhvam amṛtasya yoniṃ yātra svadhā pitaras tāṃ bhajadhvam /
JaimGS, 2, 1, 19.0 athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti //
JaimGS, 2, 1, 19.0 athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
Kauśikasūtra
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 4.1 yamāya pitṛmate svadhā pitṛbhya iti tṛtīyām //
Khādiragṛhyasūtra
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 11.0 oṃ svadhety astu svadheti vāśrutapratyāśrute //
KātyŚS, 5, 9, 11.0 oṃ svadhety astu svadheti vāśrutapratyāśrute //
KātyŚS, 5, 9, 12.0 svadhā nama iti vaṣaṭkāraḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 63, 12.0 amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet //
KāṭhGS, 63, 12.0 amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 6.7 svadhā pitṛbhyaḥ /
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 17, 35.0 svadhā vā etā amuṣmiṃl loke //
MS, 1, 10, 18, 38.0 svadhā nama iti vaṣaṭkaroti //
MS, 3, 11, 10, 13.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām //
Mānavagṛhyasūtra
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 9, 13.2 agnaye kavyavāhanāya svadhā nama iti tṛtīyām //
MānGS, 2, 12, 20.0 adbhiḥ saṃsṛjya pitṛbhyaḥ svadheti śeṣaṃ dakṣiṇā bhūmau ninayet //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 9.0 pitṛbhyaḥ svadhā nama iti dakṣiṇataḥ //
Taittirīyasaṃhitā
TS, 1, 1, 11, 1.5 svadhā pitṛbhya ūrg bhava barhiṣadbhyaḥ /
TS, 1, 3, 4, 4.6 namo devebhyaḥ svadhā pitṛbhyaḥ /
TS, 6, 3, 2, 5.9 svadhā pitṛbhya ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
Vaitānasūtra
VaitS, 2, 5, 11.1 astu svadheti pratyāśrāvayati //
VaitS, 2, 5, 12.5 astu svadheti vaktavyaṃ pratyāśrāvaṇam atra tv iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 7.3 svadhā pitṛbhyaḥ /
VSM, 2, 34.2 svadhā stha tarpayata me pitṝn //
Vārāhagṛhyasūtra
VārGS, 17, 15.0 pitṛbhyaḥ svadhety anuṣajet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 12.2 somāya pitṛmate svadhā namaḥ /
VārŚS, 1, 2, 3, 12.3 yamāyāṅgirasvate svadhā namaḥ /
VārŚS, 1, 2, 3, 12.4 agnaye kavyavāhanāya svadhā nama iti dakṣiṇāṃ dakṣiṇām //
VārŚS, 1, 2, 3, 17.1 ye cātra tvām anu tebhyaḥ svadhety anuṣajet //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 25.1 barhiṣi lepaṃ nimārṣṭi yātra pitaraḥ svadhā tayā yūyaṃ yathābhāgaṃ mādayadhvam iti //
VārŚS, 1, 2, 3, 29.9 svadhā vaḥ pitaro namo namo vaḥ pitaraḥ /
VārŚS, 1, 3, 2, 5.1 dhā asi svadhā asi /
VārŚS, 1, 7, 4, 39.1 udaṅṅ atikrāmaṃ somāya pitṛmate 'nu svadhety anuvācayati //
VārŚS, 1, 7, 4, 40.1 o svadhety āśrāvayati //
VārŚS, 1, 7, 4, 41.1 astu svadheti pratyāśrāvayati //
VārŚS, 1, 7, 4, 42.1 somaṃ pitṛmantaṃ svadheti saṃpreṣyati //
VārŚS, 1, 7, 4, 43.1 svadhā nama iti vaṣaṭkāraḥ //
VārŚS, 3, 2, 7, 49.2 pitṛbhyaḥ svadhāyibhyaḥ svadhā namaḥ /
VārŚS, 3, 2, 7, 49.3 pitāmahebhyaḥ svadhāyibhyaḥ svadhā namaḥ /
VārŚS, 3, 2, 7, 49.4 prapitāmahebhyaḥ svadhāyibhyaḥ svadhā nama iti //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 10.1 svadhā pitṛbhya iti prācīnāvītī śeṣaṃ dakṣiṇā ninayet //
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
ĀśvGS, 4, 7, 30.1 prakīryānnam upavīyoṃ svadhocyatām iti visṛjet //
ĀśvGS, 4, 7, 31.1 astu svadheti vā //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 10, 5, 2, 20.14 svadheti pitaraḥ /
ŚBM, 13, 8, 1, 4.2 svadhā vai śarat /
ŚBM, 13, 8, 1, 4.3 svadho vai pitṝṇām annaṃ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 9, 4.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām /
Ṛgveda
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 1, 176, 2.2 anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā //
ṚV, 5, 34, 1.1 ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate /
ṚV, 9, 113, 10.2 svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 10, 129, 5.2 retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt //
Mahābhārata
MBh, 5, 130, 23.1 nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ /
MBh, 6, BhaGī 9, 16.1 ahaṃ kratur ahaṃ yajñaḥ svadhāham ahamauṣadham /
MBh, 7, 69, 44.1 svāhā svadhā śacī caiva svasti kurvantu te sadā /
MBh, 12, 43, 15.2 hiraṇyagarbhaṃ tvām āhuḥ svadhā svāhā ca keśava //
MBh, 12, 76, 24.1 nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate /
MBh, 12, 221, 22.2 ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ //
MBh, 12, 260, 34.1 om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ /
MBh, 13, 24, 36.1 śrāddhāpavarge viprasya svadhā vai svaditā bhavet /
MBh, 13, 27, 48.1 yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā /
MBh, 13, 66, 14.2 pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ //
MBh, 13, 140, 2.2 yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā //
Manusmṛti
ManuS, 3, 223.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan //
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 9, 141.2 gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Kūrmapurāṇa
KūPur, 1, 8, 17.2 saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā //
KūPur, 1, 11, 108.2 svāhā viśvambharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ //
KūPur, 1, 12, 20.1 tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā /
KūPur, 2, 22, 47.1 somāya vai pitṛmate svadhā nama iti bruvan /
KūPur, 2, 22, 47.2 agnaye kavyavāhanāya svadheti juhuyāt tataḥ //
KūPur, 2, 22, 71.2 svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram //
Liṅgapurāṇa
LiPur, 1, 6, 6.1 menāṃ tu mānasīṃ teṣāṃ janayāmāsa vai svadhā /
LiPur, 1, 6, 8.2 svadhā sā merurājasya patnī padmasamānanā //
LiPur, 1, 70, 288.2 saṃnatiścānasūyā ca ūrjā svāhā svadhā tathā //
LiPur, 1, 70, 331.1 svāhā svadhā mahāvidyā medhā lakṣmīḥ sarasvatī /
LiPur, 1, 103, 5.1 siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā /
LiPur, 2, 44, 4.2 śivāya haraye svāhā svadhā vauṣaḍ vaṣaṭ tathā //
Matsyapurāṇa
MPur, 10, 19.1 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ /
MPur, 15, 31.2 dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā //
MPur, 16, 44.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan //
MPur, 82, 15.1 svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā /
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 1, 7, 22.2 sannatiś cānasūyā ca ūrjā svāhā svadhā tathā //
ViPur, 1, 8, 23.1 viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā /
ViPur, 1, 9, 116.1 tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī /
ViPur, 1, 10, 19.1 tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā /
ViPur, 3, 15, 44.2 susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām //
ViPur, 5, 2, 19.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare /
Viṣṇusmṛti
ViSmṛ, 21, 6.1 somāya pitṛmate svadhā namaḥ //
ViSmṛ, 21, 7.1 agnaye kavyavāhanāya svadhā namaḥ //
ViSmṛ, 21, 8.1 yamāyāṅgirase svadhā namaḥ //
ViSmṛ, 99, 5.1 svadhā titikṣā vasudhā pratiṣṭhā sthitiḥ sudīkṣā ca tathā sunītiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 244.2 vācyatām ity anujñātaḥ prakṛtebhyaḥ svadhocyatām //
YāSmṛ, 1, 245.1 brūyur astu svadhety ukte bhūmau siñcet tato jalam /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 38.2 svāhā svadhā vaṣaḍiti sma giro na yatra śāstā bhaviṣyati kalerbhagavān yugānte //
BhāgPur, 3, 12, 13.2 irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ //
BhāgPur, 4, 1, 62.2 sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā //
BhāgPur, 4, 1, 63.1 tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā /
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
Garuḍapurāṇa
GarPur, 1, 5, 20.1 pitṛbhyaśca svadhā jajñe menāṃ vaitaraṇīṃ tathā /
GarPur, 1, 5, 29.1 sannatiścānasūyā ca ūrjā svāhā svadhā tathā /
GarPur, 1, 15, 154.2 vaṣaṭkāro vaṣaḍ vauṣaṭ svadhā svāhā ratistathā //
GarPur, 1, 21, 3.1 siddhirṛddhirdhṛtirlakṣmīrmedhā kāntiḥ svadhā sthitiḥ /
GarPur, 1, 39, 18.1 oṃ tejaścaṇḍāya huṃ phaṭ svadhā svāhā pauṣaṭ /
GarPur, 1, 99, 25.1 vācyatāminyanujñātaḥ pitṛbhyaśca svadhocyatām /
GarPur, 1, 99, 25.2 viprairastu svadhetyukto bhūmau siñcettato jalam //
GarPur, 1, 134, 6.1 durgā kṣamā śivā dhātrī svāhā svadhā namo 'stu te /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 1.8 yātra pitaraḥ svadhā yuṣmākaṃ sā /
ŚāṅkhŚS, 4, 5, 3.2 svadhā stha tarpayata naḥ pitṝn ity udakaśeṣaṃ ninīya //