Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 59, 1.2 vaiśvānara nābhir asi kṣitīnāṃ sthūṇeva janāṁ upamid yayantha //
ṚV, 1, 59, 2.2 taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya //
ṚV, 1, 59, 3.1 ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni /
ṚV, 1, 59, 4.2 svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ //
ṚV, 1, 59, 5.1 divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam /
ṚV, 1, 59, 6.2 vaiśvānaro dasyum agnir jaghanvāṁ adhūnot kāṣṭhā ava śambaram bhet //
ṚV, 1, 59, 7.1 vaiśvānaro mahimnā viśvakṛṣṭir bharadvājeṣu yajato vibhāvā /
ṚV, 1, 98, 1.1 vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ /
ṚV, 1, 98, 1.2 ito jāto viśvam idaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa //
ṚV, 1, 98, 2.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 1, 98, 3.1 vaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām /
ṚV, 3, 2, 1.1 vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi /
ṚV, 3, 2, 11.2 vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe //
ṚV, 3, 2, 12.1 vaiśvānaraḥ pratnathā nākam āruhad divas pṛṣṭham bhandamānaḥ sumanmabhiḥ /
ṚV, 3, 3, 1.1 vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave /
ṚV, 3, 3, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
ṚV, 3, 3, 10.1 vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa /
ṚV, 3, 3, 11.1 vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ /
ṚV, 3, 26, 1.1 vaiśvānaram manasāgniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam /
ṚV, 3, 26, 2.1 taṃ śubhram agnim avase havāmahe vaiśvānaram mātariśvānam ukthyam /
ṚV, 3, 26, 3.1 aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge yuge /
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 4, 5, 2.2 pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ //
ṚV, 5, 27, 1.2 traivṛṣṇo agne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa //
ṚV, 5, 27, 2.2 vaiśvānara suṣṭuto vāvṛdhāno 'gne yaccha tryaruṇāya śarma //
ṚV, 5, 51, 13.1 viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye /
ṚV, 5, 60, 8.2 pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ //
ṚV, 6, 7, 1.1 mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim /
ṚV, 6, 7, 2.2 vaiśvānaraṃ rathyam adhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ //
ṚV, 6, 7, 3.2 vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi //
ṚV, 6, 7, 4.2 tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ //
ṚV, 6, 7, 5.1 vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa /
ṚV, 6, 7, 6.1 vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā /
ṚV, 6, 7, 7.1 vi yo rajāṃsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ /
ṚV, 6, 8, 1.2 vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye //
ṚV, 6, 8, 2.2 vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat //
ṚV, 6, 8, 3.2 vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam //
ṚV, 6, 8, 4.2 ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ //
ṚV, 6, 8, 6.2 vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ //
ṚV, 6, 8, 7.2 rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ //
ṚV, 6, 9, 1.2 vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi //
ṚV, 6, 9, 7.2 vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ //
ṚV, 7, 5, 1.2 yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ //
ṚV, 7, 5, 2.2 sa mānuṣīr abhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa //
ṚV, 7, 5, 3.2 vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ //
ṚV, 7, 5, 4.1 tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta /
ṚV, 7, 5, 5.2 patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām //
ṚV, 7, 5, 8.1 tām agne asme iṣam erayasva vaiśvānara dyumatīṃ jātavedaḥ /
ṚV, 7, 5, 9.2 vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ //
ṚV, 7, 6, 6.2 vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham //
ṚV, 7, 6, 7.1 ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya /
ṚV, 7, 13, 1.2 bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām //
ṚV, 7, 13, 2.2 tvaṃ devāṁ abhiśaster amuñco vaiśvānara jātavedo mahitvā //
ṚV, 7, 13, 3.2 vaiśvānara brahmaṇe vinda gātuṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 49, 4.2 vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu //
ṚV, 8, 30, 4.1 ye devāsa iha sthana viśve vaiśvānarā uta /
ṚV, 10, 45, 12.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
ṚV, 10, 88, 12.1 viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan /
ṚV, 10, 88, 13.1 vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayann ajuryam /
ṚV, 10, 88, 14.1 vaiśvānaraṃ viśvahā dīdivāṃsam mantrair agniṃ kavim acchā vadāmaḥ /