Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyopaniṣad
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Tantrāloka
Śukasaptati

Comm. on the Kāvyālaṃkāravṛtti
Atharvaveda (Paippalāda)
AVP, 12, 9, 7.1 vaśā sasūva sthaviraṃ vipaścitaṃ vaśā sasūva baṣkayaṃ divispṛśam /
Atharvaveda (Śaunaka)
AVŚ, 6, 52, 3.1 āyurdadaṃ vipaścitaṃ śrutāṃ kaṇvasya vīrudham /
AVŚ, 6, 97, 2.1 svadhāstu mitrāvaruṇā vipaścitā prajāvat kṣatraṃ madhuneha pinvatam /
AVŚ, 8, 9, 3.2 brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam //
AVŚ, 9, 4, 21.2 ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ //
AVŚ, 9, 5, 13.1 ajo hy agner ajaniṣṭa śokād vipro viprasya sahaso vipaścit /
AVŚ, 9, 10, 17.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
AVŚ, 11, 2, 17.1 sahasrākṣam atipaśyaṃ purastād rudram asyantaṃ bahudhā vipaścitam /
AVŚ, 13, 1, 39.2 itaḥ paśyanti rocanaṃ divi sūryaṃ vipaścitam //
AVŚ, 13, 2, 4.1 vipaścitaṃ taraṇiṃ bhrājamānaṃ vahanti yaṃ haritaḥ sapta bahvīḥ /
AVŚ, 13, 2, 31.1 arvāṅ parastāt prayato vyadhva āśur vipaścit patayan pataṅgaḥ /
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
Gopathabrāhmaṇa
GB, 1, 5, 25, 13.2 divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 35, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
JUB, 3, 35, 4.1 hṛdā paśyanti manasā vipaścita iti /
JUB, 3, 35, 4.2 hṛdaiva hy ete paśyanti yan manasā vipaścitaḥ //
Kauśikasūtra
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
Kaṭhopaniṣad
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 1.2 yad etaśebhir īyase bhrājamāno vipaścitā //
MS, 1, 2, 9, 2.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
Pañcaviṃśabrāhmaṇa
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
Taittirīyopaniṣad
TU, 2, 1, 2.6 brahmaṇā vipaściteti //
Vaitānasūtra
VaitS, 3, 4, 1.6 nudañchatrūn pradahan me sapatnān ādityo dyām adhyarukṣad vipaścit /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 32.2 yatraitaśebhir īyase bhrājamāno vipaścitā //
VSM, 5, 14.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 11, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 1.6 tān dadante kavayo vipaścito yajñaṃ vidānāḥ sukṛtasya loke /
ĀpŚS, 19, 13, 16.1 vipaścite pavamānāyeti grahaṇasādanau //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
Ṛgveda
ṚV, 1, 4, 4.1 parehi vigram astṛtam indram pṛcchā vipaścitam /
ṚV, 1, 18, 7.1 yasmād ṛte na sidhyati yajño vipaścitaś cana /
ṚV, 1, 164, 36.2 te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ //
ṚV, 3, 3, 4.1 pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām /
ṚV, 3, 26, 9.1 śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām /
ṚV, 3, 27, 2.1 īḍe agniṃ vipaścitaṃ girā yajñasya sādhanam /
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 5, 63, 7.1 dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā /
ṚV, 5, 81, 1.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ṚV, 8, 1, 4.1 vi tartūryante maghavan vipaścito 'ryo vipo janānām /
ṚV, 8, 3, 3.2 pāvakavarṇāḥ śucayo vipaścito 'bhi stomair anūṣata //
ṚV, 8, 13, 10.1 stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā /
ṚV, 8, 43, 19.1 agniṃ dhībhir manīṣiṇo medhirāso vipaścitaḥ /
ṚV, 8, 65, 9.1 viśvāṁ aryo vipaścito 'ti khyas tūyam ā gahi /
ṚV, 8, 98, 1.2 dharmakṛte vipaścite panasyave //
ṚV, 9, 12, 3.1 madacyut kṣeti sādane sindhor ūrmā vipaścit /
ṚV, 9, 16, 8.1 tvaṃ soma vipaścitaṃ tanā punāna āyuṣu /
ṚV, 9, 22, 3.1 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ /
ṚV, 9, 33, 1.1 pra somāso vipaścito 'pāṃ na yanty ūrmayaḥ /
ṚV, 9, 64, 25.1 tvaṃ soma vipaścitam punāno vācam iṣyasi /
ṚV, 9, 86, 36.1 sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam /
ṚV, 9, 86, 44.1 vipaścite pavamānāya gāyata mahī na dhārāty andho arṣati /
ṚV, 9, 96, 22.2 sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim //
ṚV, 9, 101, 12.1 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ /
ṚV, 10, 177, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 3, 3.1 ye vām aśvāso rathirā vipaścito vātadhrājiṣaḥ suyujo ghṛtaścutaḥ /
Buddhacarita
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
Carakasaṃhitā
Ca, Indr., 12, 31.2 śṛṇvatā ca na gantavyaṃ tadāgāraṃ vipaścitā //
Mahābhārata
MBh, 3, 27, 19.2 yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya //
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 5, 33, 98.2 guṇair viśiṣṭāṃśca purodadhāti vipaścitastasya nayāḥ sunītāḥ //
MBh, 5, 69, 5.1 ṛṣiṃ sanātanatamaṃ vipaścitaṃ vācaḥ samudraṃ kalaśaṃ yatīnām /
MBh, 5, 130, 6.1 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 6, BhaGī 2, 42.1 yāmimāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ /
MBh, 6, BhaGī 2, 60.1 yatato hyapi kaunteya puruṣasya vipaścitaḥ /
MBh, 7, 168, 5.2 avipaścid yathā vākyaṃ vyāharannādya śobhase //
MBh, 8, 27, 5.2 śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādyavipaścitām //
MBh, 8, 30, 40.2 āraṭṭā nāma bāhlīkā varjanīyā vipaścitā //
MBh, 8, 31, 26.1 bārhaspatyaḥ suvihito nāyakena vipaścitā /
MBh, 12, 8, 27.1 adhyetavyā trayī vidyā bhavitavyaṃ vipaścitā /
MBh, 12, 10, 1.2 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 12, 34, 20.2 dharmaścādharmarūpo 'sti tacca jñeyaṃ vipaścitā //
MBh, 12, 56, 36.1 tasmānnityaṃ dayā kāryā cāturvarṇye vipaścitā /
MBh, 12, 61, 6.2 kartavyānīha vipreṇa rājann ādau vipaścitā //
MBh, 12, 84, 43.2 yoddhā nayavipaścicca sa mantraṃ śrotum arhati //
MBh, 12, 196, 10.1 tathā buddhipradīpena dūrasthaṃ suvipaścitaḥ /
MBh, 12, 206, 8.2 tasmād etā viśeṣeṇa naro 'tīyur vipaścitaḥ //
MBh, 12, 276, 27.2 vipaścid guṇasampannaḥ prāpnotyeva mahad yaśaḥ //
MBh, 12, 276, 42.1 ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitām /
MBh, 12, 287, 41.1 advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam /
MBh, 12, 289, 50.1 durgastveṣa mataḥ panthā brāhmaṇānāṃ vipaścitām /
MBh, 12, 306, 101.2 tena tīrthāni yajñāśca sevitavyā vipaścitā //
MBh, 12, 313, 27.1 tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ /
MBh, 13, 35, 7.1 na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā /
MBh, 13, 48, 37.2 ityarthaṃ na prasajjante pramadāsu vipaścitaḥ //
MBh, 13, 103, 8.1 snānenādbhiśca yat karma kriyate vai vipaścitā /
MBh, 13, 104, 12.1 tasmāt somo 'pyavikreyaḥ puruṣeṇa vipaścitā /
MBh, 13, 119, 5.1 vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ /
MBh, 14, 49, 6.1 kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ /
Manusmṛti
ManuS, 2, 213.2 ato 'rthān na pramādyanti pramadāsu vipaścitaḥ //
ManuS, 7, 58.1 sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā /
ManuS, 7, 81.1 adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ /
Rāmāyaṇa
Rām, Bā, 44, 16.1 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām /
Rām, Ay, 18, 27.2 gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā //
Rām, Ār, 23, 10.2 āpadaṃ śaṅkamānena puruṣeṇa vipaścitā //
Rām, Ār, 38, 9.1 saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā /
Rām, Ki, 23, 8.1 śūrāya na pradātavyā kanyā khalu vipaścitā /
Rām, Yu, 13, 15.1 evaṃ vibhīṣaṇenokte rākṣasena vipaścitā /
Rām, Utt, 25, 45.2 abravīt samprahṛṣṭeva rākṣasī suvipaścitam //
Rām, Utt, 31, 11.1 ityevaṃ rāvaṇenoktāste 'mātyāḥ suvipaścitaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
Amarakośa
AKośa, 2, 408.2 vidvānvipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 102.1 ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaś ca /
Harivaṃśa
HV, 11, 21.2 satputreṇa tvayā putra dharmajñena vipaścitā //
Kirātārjunīya
Kir, 2, 5.2 nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ //
Kir, 14, 4.1 bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye /
Kir, 14, 5.1 stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ /
Kūrmapurāṇa
KūPur, 2, 10, 6.2 mamātmāsau tadevam iti prāhurvipaścitaḥ //
KūPur, 2, 23, 1.2 daśāhaṃ prāhurāśaucaṃ sapiṇḍeṣu vipaścitaḥ /
KūPur, 2, 28, 9.2 na tasya vidyate kāryaṃ na liṅgaṃ vā vipaścitaḥ //
Laṅkāvatārasūtra
LAS, 2, 137.20 samāropāpavādeṣu te caranty avipaścitaḥ //
Liṅgapurāṇa
LiPur, 1, 61, 62.1 parīkṣya nipuṇaṃ buddhyā śraddhātavyaṃ vipaścitā /
Matsyapurāṇa
MPur, 20, 24.2 brahmadatto 'bhiṣiktaḥ sanpurohitavipaścitā //
Suśrutasaṃhitā
Su, Sū., 40, 13.2 caturṇām api sāmagryamicchantyatra vipaścitaḥ //
Su, Cik., 38, 10.1 tānyevātinirūḍhe 'pi vijñeyāni vipaścitā /
Su, Cik., 38, 99.2 yadecchati tadaivaiṣa prayoktavyo vipaścitā //
Su, Utt., 65, 41.3 viśeṣastu yathāyogam upadhāryo vipaścitā //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 23.2 nabhaḥ patantyātmasamaṃ patatriṇas tathā samaṃ viṣṇugatiṃ vipaścitaḥ //
BhāgPur, 2, 10, 35.2 ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ //
BhāgPur, 4, 24, 68.1 atha tvamasi no brahmanparamātmanvipaścitām /
BhāgPur, 8, 6, 11.2 paśyanti yuktā manasā manīṣiṇo guṇavyavāye 'py aguṇaṃ vipaścitaḥ //
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 11, 17, 52.2 vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭavat //
Bhāratamañjarī
BhāMañj, 1, 815.2 na kaṃcidutsahe tyaktuṃ rakṣyaścātmā vipaścitā //
BhāMañj, 5, 142.1 vikāro lakṣyate yena na saṃpatsu vipaścitā /
BhāMañj, 5, 145.2 asaṃmohaśca kāryeṣu svabhāvo 'yaṃ vipaścitām //
BhāMañj, 5, 148.2 durlabhāḥ kila loke 'sminpriyavāco vipaścitaḥ //
BhāMañj, 13, 703.1 dhanaputrakalatreṣu na snihyanti vipaścitaḥ /
Garuḍapurāṇa
GarPur, 1, 50, 83.2 daśāhaṃ prāhurāśaucaṃ sarve viprā vipaścitaḥ //
GarPur, 1, 87, 8.1 indro vipaściddevānāṃ tadripuḥ purukṛtsaraḥ /
Hitopadeśa
Hitop, 3, 18.1 adhītavyavahārārthaṃ maulaṃ khyātaṃ vipaścitam /
Rājanighaṇṭu
RājNigh, 2, 31.2 snigdhadīrghatanutāmanoramās tāḥ striyaḥ khalu matā vipaścitām //
RājNigh, Rogādivarga, 61.2 doṣajñaḥ san dūradarśī manīṣī medhāvī jñaḥ sūrivijñau vipaścit //
Tantrāloka
TĀ, 16, 159.1 aghorādyaṣṭakeneha śodhanīyaṃ vipaścitā /
Śukasaptati
Śusa, 21, 4.2 yuktaṃ na yuktaṃ manasā vicintya vadedvipaścinmahato 'nurodhāt //