Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 35.2 dāho jatugṛhasyātra haiḍimbaṃ parva cocyate //
MBh, 1, 2, 63.2 pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram //
MBh, 1, 2, 90.5 mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ /
MBh, 1, 3, 42.2 rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 80.3 bhavatā madgṛhe kaṃcit kālaṃ śuśrūṣamāṇena bhavitavyam /
MBh, 1, 3, 83.1 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata /
MBh, 1, 3, 83.2 tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ //
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 3, 91.1 tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt /
MBh, 1, 3, 99.2 bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum /
MBh, 1, 18, 5.3 jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha //
MBh, 1, 20, 15.15 aruṇaṃ cātmanaḥ pṛṣṭham āropya sa pitur gṛhāt /
MBh, 1, 30, 23.4 bhayaṃ bhaved yatra gṛhe garutmato tiṣṭhet katheyaṃ likhitāpi pustake /
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 33, 26.2 gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ //
MBh, 1, 36, 22.3 sa tena samanujñāto brahmaṇā gṛham eyivān //
MBh, 1, 39, 16.3 tato 'haṃ vinivartiṣye gṛhāyoragasattama /
MBh, 1, 40, 4.1 tatastu te tad gṛham agninā vṛtaṃ pradīpyamānaṃ viṣajena bhoginaḥ /
MBh, 1, 43, 8.1 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe /
MBh, 1, 44, 21.2 gṛhe pannagarājasya prayatnāt paryarakṣyata //
MBh, 1, 53, 14.1 āstīkaṃ preṣayāmāsa gṛhān eva susatkṛtam /
MBh, 1, 55, 16.2 dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat //
MBh, 1, 55, 21.7 yena muktā jatugṛhān niśīthe prādravan vanam /
MBh, 1, 55, 21.10 dhṛtarāṣṭreṇa cājñaptā uṣitā jātuṣe gṛhe /
MBh, 1, 57, 43.1 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya /
MBh, 1, 57, 62.2 gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe /
MBh, 1, 57, 62.2 gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe /
MBh, 1, 57, 68.4 śvetapaṭṭagṛhe ramye paryaṅke sottaracchade /
MBh, 1, 57, 68.64 gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe /
MBh, 1, 64, 11.2 latāgṛhaparikṣiptān manasaḥ prītivardhanān /
MBh, 1, 68, 39.1 sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī /
MBh, 1, 68, 41.15 prāpto 'pi cārtho manujair ānīto 'pi nijaṃ gṛham /
MBh, 1, 68, 57.2 aputrasya jagacchūnyam aputrasya gṛheṇa kim /
MBh, 1, 73, 13.3 praviśya svagṛhaṃ svasthā dharmam āsuram āsthitā //
MBh, 1, 73, 34.4 kūpe prakṣepayāmāsa prakṣipyaiva gṛhaṃ yayau /
MBh, 1, 75, 3.2 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 77, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MBh, 1, 77, 4.5 tatraiva tāṃ tu nirdiśya saha rājñā yayau gṛham /
MBh, 1, 77, 9.5 gṛhe mudā devayānīputram īkṣya punaḥ punaḥ /
MBh, 1, 83, 1.2 sarvāṇi karmāṇi samāpya rājan gṛhān parityajya vanaṃ gato 'si /
MBh, 1, 89, 55.22 grāmān gṛhāṇi kṣetrāṇi koṭiśo 'yutaśastathā /
MBh, 1, 94, 31.3 sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam /
MBh, 1, 94, 36.2 mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya //
MBh, 1, 94, 91.2 adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti //
MBh, 1, 95, 1.5 tāṃ kanyāṃ rūpasampannāṃ svagṛhe saṃnyaveśayat //
MBh, 1, 96, 53.23 anyabhāvagatāṃ cāpi ko nārīṃ vāsayed gṛhe /
MBh, 1, 96, 53.50 anyasaktāṃ vadhūṃ kanyāṃ vāsayet svagṛhe na hi /
MBh, 1, 98, 19.3 cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān //
MBh, 1, 99, 5.10 māṃ tu svagṛham ānīya duhitṛtve hyakalpayat //
MBh, 1, 102, 14.1 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa /
MBh, 1, 115, 28.55 ṣaṭ ca māsāñ jatugṛhān muktā jāto ghaṭotkacaḥ /
MBh, 1, 115, 28.56 ṣaṇmāsān ekacakrāyāṃ varṣaṃ pāñcālake gṛhe /
MBh, 1, 119, 30.14 upasthānagṛhaiḥ śubhrair valabhībhiśca śobhitam /
MBh, 1, 119, 38.68 kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe /
MBh, 1, 119, 38.75 gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ /
MBh, 1, 119, 43.32 upasthānagṛhaiḥ śuddhair valabhībhiśca śobhitam /
MBh, 1, 119, 43.108 āgatāḥ svagṛhaṃ bhūya idam ūcuḥ pṛthāṃ tadā /
MBh, 1, 119, 43.130 tata utthāya bhīmastu ājagāma svakaṃ gṛham /
MBh, 1, 120, 16.2 ājagāma gṛhān eva mama putrāviti bruvan //
MBh, 1, 122, 11.8 syālasyaiva gṛhaṃ droṇaḥ sadāraḥ pratyupasthitaḥ /
MBh, 1, 122, 38.23 gṛhaṃ ca suparicchannaṃ dhanadhānyasamākulam /
MBh, 1, 123, 11.4 nivartasva gṛhān eva anujñāto 'si nityaśaḥ //
MBh, 1, 128, 4.11 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt /
MBh, 1, 130, 1.38 evaṃ tasya vacaḥ śrutvā praviśya ca gṛhaṃ mahat //
MBh, 1, 132, 8.1 tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam /
MBh, 1, 132, 10.4 eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat //
MBh, 1, 133, 12.2 gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ //
MBh, 1, 133, 24.3 pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān //
MBh, 1, 134, 6.1 te praviśya puraṃ vīrāstūrṇaṃ jagmur atho gṛhān /
MBh, 1, 134, 7.1 nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā /
MBh, 1, 134, 7.2 upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api //
MBh, 1, 134, 11.2 nivedayāmāsa gṛhaṃ śivākhyam aśivaṃ tadā //
MBh, 1, 134, 17.1 te vayaṃ bodhitāstena buddhavanto 'śivaṃ gṛham /
MBh, 1, 134, 18.2 yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān /
MBh, 1, 135, 18.7 sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā //
MBh, 1, 136, 6.2 jagmur niśi gṛhān eva samanujñāpya mādhavīm /
MBh, 1, 136, 9.3 tato jatugṛhadvāraṃ dīpayāmāsa pāṇḍavaḥ /
MBh, 1, 136, 9.5 jñātvā tu tad gṛhaṃ sarvam ādīptaṃ pāṇḍunandanāḥ /
MBh, 1, 136, 9.10 gṛhe tatparitaḥ sudhīḥ /
MBh, 1, 136, 9.11 gṛhasthaṃ dravyasaṃjātaṃ //
MBh, 1, 136, 10.3 tad avekṣya gṛhaṃ dīptam āhuḥ paurāḥ kṛśānanāḥ //
MBh, 1, 136, 11.3 gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat /
MBh, 1, 136, 14.3 parivārya gṛhaṃ tacca tasthū rātrau samantataḥ //
MBh, 1, 137, 2.2 jātuṣaṃ tad gṛhaṃ dagdham amātyaṃ ca purocanam //
MBh, 1, 137, 16.70 tato jatugṛhaṃ gatvā dahane 'smin niyojite /
MBh, 1, 137, 16.76 dattvābhayaṃ saputrāyai kuntyai gṛham adāhayam /
MBh, 1, 139, 20.2 śete vanam idaṃ prāpya viśvastā svagṛhe yathā //
MBh, 1, 143, 19.13 vanaspatitalaṃ gatvā parimṛjya gṛhaṃ yathā /
MBh, 1, 143, 19.21 yathā jatugṛhe vṛttaṃ rākṣasena kṛtaṃ ca yat /
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 146, 26.5 dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham /
MBh, 1, 148, 10.3 purātanasya vāsasya gṛhakṣetrādikasya ca /
MBh, 1, 149, 10.1 āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ /
MBh, 1, 150, 9.1 yasya vīrasya vīryeṇa muktā jatugṛhād vayam /
MBh, 1, 150, 14.1 dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat /
MBh, 1, 151, 25.11 dagdhā jatugṛhe suptā duryodhanadhiyā rahaḥ /
MBh, 1, 151, 25.36 śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ /
MBh, 1, 151, 25.41 vāraṇāvatam āsādya kṛtvā jatugṛhaṃ mahat /
MBh, 1, 151, 25.42 tasmin gṛhe suviśvastān pāṇḍavān pṛthayā saha /
MBh, 1, 152, 1.5 niṣpapāta gṛhād rājan sahaiva paricāribhiḥ /
MBh, 1, 155, 50.7 so 'dhyārohad rathavaraṃ tena samprayayau gṛham /
MBh, 1, 163, 15.8 gṛhāṇi samparityajya babhramuḥ pradiśo diśaḥ /
MBh, 1, 181, 18.3 dagdhā jatugṛhe sarve pāṇḍavāḥ sārjunāstadā /
MBh, 1, 181, 40.4 āgatastu gṛhadvāri yatra tiṣṭhati vai pṛthā //
MBh, 1, 190, 12.5 tato 'bhyanujñāya tam ājiśobhinaṃ purohito rājagṛhād viniryayau //
MBh, 1, 192, 6.1 saputrā hi purā kuntī dagdhā jatugṛhe śrutā /
MBh, 1, 192, 7.25 muktā jatugṛhād bhīmād āśīviṣamukhād iva /
MBh, 1, 192, 7.213 ātmanaścākṣatān āhur vimuktāñ jātuṣād gṛhāt /
MBh, 1, 192, 24.7 ityuktvā niragāt kṣattā svagṛhāya mahāmate //
MBh, 1, 197, 29.7 pratyakṣam etat sarveṣāṃ muktā jatugṛhānalāt /
MBh, 1, 199, 2.1 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām /
MBh, 1, 199, 9.11 tvatprasādājjatugṛhe trātāḥ pratyāgatāstava /
MBh, 1, 199, 22.16 yathā sukhaṃ tathā kuntī raṃsyate svagṛhe sutaiḥ /
MBh, 1, 199, 35.13 kṛtamaṅgalasatkāraṃ praviveśa gṛhottamam /
MBh, 1, 199, 36.10 kṛtamaṅgalasaṃskāraṃ praviveśa gṛhottamam /
MBh, 1, 199, 44.1 gṛhair ādarśavimalair vividhaiśca latāgṛhaiḥ /
MBh, 1, 199, 44.1 gṛhair ādarśavimalair vividhaiśca latāgṛhaiḥ /
MBh, 1, 199, 46.2 veśmamadhye śivaṃ divyam indravāsagṛhopamam /
MBh, 1, 199, 49.25 jātuṣaṃ gṛham āsādya mayā prāptaṃ ca keśava /
MBh, 1, 200, 19.1 ekarājyāvekagṛhāvekaśayyāsanāśanau /
MBh, 1, 201, 30.2 pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe /
MBh, 1, 201, 30.2 pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe /
MBh, 1, 204, 27.5 ekaikasya gṛhe kṛṣṇā vased varṣam akalmaṣā //
MBh, 1, 210, 2.12 yena kenāpyupāyena praviśya ca gṛhaṃ mahat /
MBh, 1, 212, 1.54 latāgṛheṣu vasatām iti me dhīyate matiḥ /
MBh, 1, 212, 1.71 praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam /
MBh, 1, 212, 1.75 kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam /
MBh, 1, 212, 1.159 evam uktvā tataḥ pārthaḥ praviveśa latāgṛham /
MBh, 1, 212, 1.272 cintayāmāsa pitaraṃ praviśya ca latāgṛham /
MBh, 1, 212, 1.320 yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe /
MBh, 1, 212, 1.361 brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ /
MBh, 1, 212, 1.379 svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 213, 35.2 viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam //
MBh, 1, 214, 18.2 gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam //
MBh, 1, 214, 18.2 gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam //
MBh, 1, 220, 29.8 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā //
MBh, 1, 220, 31.3 bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā /
MBh, 1, 222, 8.2 tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati //
MBh, 1, 223, 19.2 pareṇa praihi muñcāsmān sāgarasya gṛhān iva //
MBh, 2, 5, 88.1 kaccit tava gṛhe 'nnāni svādūnyaśnanti vai dvijāḥ /
MBh, 2, 5, 110.1 kaccid abhyasyate śaśvad gṛhe te bharatarṣabha /
MBh, 2, 12, 32.1 sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ /
MBh, 2, 14, 2.1 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ /
MBh, 2, 14, 2.1 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ /
MBh, 2, 14, 17.1 prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupater gṛhe /
MBh, 2, 16, 30.16 muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ //
MBh, 2, 17, 1.4 gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhati rākṣasī /
MBh, 2, 17, 1.4 gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhati rākṣasī /
MBh, 2, 17, 1.8 gṛhe tasya bhaved vṛddhir anyathā kṣayam āpnuyāt /
MBh, 2, 17, 1.9 tvadgṛhe tiṣṭhamānā tu pūjitāhaṃ sadā vibho /
MBh, 2, 17, 3.4 gṛhasampūjanāt tuṣṭyā mayā pratyarpitastava /
MBh, 2, 17, 4.3 sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ //
MBh, 2, 19, 49.1 advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham /
MBh, 2, 19, 50.1 kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam /
MBh, 2, 42, 59.2 anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati //
MBh, 2, 46, 14.1 adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe /
MBh, 2, 52, 3.1 sa rājagṛham āsādya kuberabhavanopamam /
MBh, 2, 52, 22.1 sa hāstinapuraṃ gatvā dhṛtarāṣṭragṛhaṃ yayau /
MBh, 2, 52, 26.2 praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ //
MBh, 2, 52, 31.1 viviśuste 'bhyanujñātā ratnavanti gṛhāṇyatha /
MBh, 2, 55, 3.1 gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase /
MBh, 2, 55, 12.2 gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat //
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 2, 61, 81.3 karṇo duḥśāsanaṃ tvāha kṛṣṇāṃ dāsīṃ gṛhānnaya //
MBh, 2, 62, 5.1 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe /
MBh, 2, 62, 6.1 yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe /
MBh, 2, 70, 22.2 prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ //
MBh, 3, 1, 12.1 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ /
MBh, 3, 6, 15.1 na śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 28, 15.2 hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam //
MBh, 3, 31, 12.2 nādeyaṃ brāhmaṇebhyas te gṛhe kiṃcana vidyate //
MBh, 3, 32, 3.2 gṛhān āvasatā kṛṣṇe yathāśakti karomi tat //
MBh, 3, 33, 58.2 teṣāṃ sāṃkathyam aśrauṣam aham etat tadā gṛhe //
MBh, 3, 58, 34.2 tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe //
MBh, 3, 65, 15.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
MBh, 3, 66, 13.2 tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe //
MBh, 3, 68, 19.2 gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ //
MBh, 3, 70, 38.2 nale tu samatikrānte kalir apyagamad gṛhān //
MBh, 3, 76, 11.2 ajñātavāsaṃ vasato madgṛhe niṣadhādhipa //
MBh, 3, 76, 15.2 na tathā svagṛhe rājan yathā tava gṛhe sadā //
MBh, 3, 76, 15.2 na tathā svagṛhe rājan yathā tava gṛhe sadā //
MBh, 3, 95, 17.1 yathā pitur gṛhe vipra prāsāde śayanaṃ mama /
MBh, 3, 120, 29.3 yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra //
MBh, 3, 132, 17.2 gṛhaṃ gatvā mātaraṃ rodamānaḥ papracchedaṃ kva nu tāto mameti //
MBh, 3, 133, 24.2 mā sma te te gṛhe rājañ śātravāṇām api dhruvam /
MBh, 3, 134, 26.1 agnir dahañjātavedāḥ satāṃ gṛhān visarjayaṃs tejasā na sma dhākṣīt /
MBh, 3, 139, 4.1 athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ /
MBh, 3, 162, 15.1 dhaneśvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam /
MBh, 3, 180, 24.2 na yajñasenasya na mātulānāṃ gṛheṣu bālā ratim āpnuvanti //
MBh, 3, 183, 31.2 pratyājagāma tejasvī gṛhān eva mahātapāḥ //
MBh, 3, 187, 28.1 tadāhaṃ samprasūyāmi gṛheṣu śubhakarmaṇām /
MBh, 3, 198, 6.2 gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām //
MBh, 3, 198, 15.2 gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha //
MBh, 3, 198, 16.2 agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati //
MBh, 3, 198, 17.1 praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ /
MBh, 3, 204, 4.1 uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham /
MBh, 3, 204, 6.1 devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam /
MBh, 3, 204, 14.2 saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe /
MBh, 3, 204, 15.2 kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ /
MBh, 3, 205, 7.2 anisṛṣṭo 'si niṣkrānto gṛhāt tābhyām anindita /
MBh, 3, 209, 21.1 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate /
MBh, 3, 219, 36.2 dvipañcarātraṃ tiṣṭhanti satataṃ sūtikāgṛhe //
MBh, 3, 222, 24.1 kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam /
MBh, 3, 223, 6.1 śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye /
MBh, 3, 235, 22.2 gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ //
MBh, 3, 238, 10.2 iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān /
MBh, 3, 243, 17.2 praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ /
MBh, 3, 273, 29.2 hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe //
MBh, 3, 275, 66.2 vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati //
MBh, 3, 277, 20.1 antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ /
MBh, 3, 288, 16.2 haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat //
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 46.2 sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ /
MBh, 3, 299, 18.1 viṣṇunā vasatā cāpi gṛhe daśarathasya vai /
MBh, 3, 299, 25.2 prayujyāpṛcchya bharatān yathāsvān svān yayur gṛhān //
MBh, 4, 1, 2.53 viṣṇunā vasatā cāpi gṛhe daśarathasya ca /
MBh, 4, 1, 2.68 prayujyāpṛcchya bharatān yathāsvān prayayur gṛhān /
MBh, 4, 4, 40.1 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret /
MBh, 4, 13, 9.2 manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama //
MBh, 4, 14, 7.1 kīcakastu gṛhaṃ gatvā bhaginyā vacanāt tadā /
MBh, 4, 21, 19.1 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ /
MBh, 4, 21, 45.1 nākasmānmāṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ /
MBh, 4, 23, 3.1 sairandhrī ca vimuktāsau punar āyāti te gṛham /
MBh, 4, 36, 21.1 na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi /
MBh, 5, 5, 4.2 kṛte vivāhe muditā gamiṣyāmo gṛhān prati //
MBh, 5, 5, 11.3 gṛhān prasthāpayāmāsa sagaṇaṃ sahabāndhavam //
MBh, 5, 9, 39.2 jagāma tridivaṃ hṛṣṭastakṣāpi svagṛhān yayau //
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 29, 23.2 priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛd āvased gṛhān //
MBh, 5, 30, 32.2 susaṃguptāḥ surabhayo 'navadyāḥ kaccid gṛhān āvasathāpramattāḥ //
MBh, 5, 33, 59.1 catvāri te tāta gṛhe vasantu śriyābhijuṣṭasya gṛhasthadharme /
MBh, 5, 33, 89.1 anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam /
MBh, 5, 37, 31.2 adeśakālajñam aniṣṭaveṣam etān gṛhe na prativāsayīta //
MBh, 5, 38, 11.1 pūjanīyā mahābhāgāḥ puṇyāśca gṛhadīptayaḥ /
MBh, 5, 38, 11.2 striyaḥ śriyo gṛhasyoktāstasmād rakṣyā viśeṣataḥ //
MBh, 5, 40, 8.2 vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva //
MBh, 5, 40, 10.1 gṛhe sthāpayitavyāni dhanyāni manur abravīt /
MBh, 5, 40, 14.1 mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā utkṣipya rājan svagṛhānnirharanti /
MBh, 5, 49, 14.2 matsyarājagṛhāvāsād avarodhena karśitān /
MBh, 5, 49, 18.1 niḥsṛtānāṃ jatugṛhāddhiḍimbāt puruṣādakāt /
MBh, 5, 83, 3.2 striyo bālāśca vṛddhāśca kathayanti gṛhe gṛhe //
MBh, 5, 83, 3.2 striyo bālāśca vṛddhāśca kathayanti gṛhe gṛhe //
MBh, 5, 84, 19.1 duḥśāsanasya ca gṛhaṃ duryodhanagṛhād varam /
MBh, 5, 84, 19.1 duḥśāsanasya ca gṛhaṃ duryodhanagṛhād varam /
MBh, 5, 84, 21.1 sarvam asmin gṛhe ratnaṃ mama duryodhanasya ca /
MBh, 5, 87, 7.1 na sma kaścid gṛhe rājaṃstad āsīd bharatarṣabha /
MBh, 5, 87, 9.1 āvṛtāni varastrībhir gṛhāṇi sumahāntyapi /
MBh, 5, 87, 11.1 sa gṛhaṃ dhṛtarāṣṭrasya prāviśacchatrukarśanaḥ /
MBh, 5, 88, 11.2 rathanemininādaiśca vyabodhyanta sadā gṛhe //
MBh, 5, 88, 104.2 prātiṣṭhata mahābāhur duryodhanagṛhān prati //
MBh, 5, 89, 1.3 duryodhanagṛhaṃ śaurir abhyagacchad ariṃdamaḥ //
MBh, 5, 89, 2.1 lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam /
MBh, 5, 89, 9.2 nivedayāmāsa tadā gṛhān rājyaṃ ca kauravaḥ //
MBh, 5, 89, 35.2 kuravaśca mahābāhuṃ vidurasya gṛhe sthitam //
MBh, 5, 89, 36.2 nivedayāmo vārṣṇeya saratnāṃste gṛhānvayam //
MBh, 5, 96, 23.1 etat salilarājasya chatraṃ chatragṛhe sthitam /
MBh, 5, 102, 28.2 kṛtadāro yathākāmaṃ jagāma ca gṛhān prati //
MBh, 5, 103, 7.2 ye ca bhṛtyā mama gṛhe prītimān bhava vāsava //
MBh, 5, 122, 50.2 yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān //
MBh, 5, 130, 1.2 praviśyātha gṛhaṃ tasyāścaraṇāvabhivādya ca /
MBh, 5, 139, 5.1 sūto hi mām adhiratho dṛṣṭvaiva anayad gṛhān /
MBh, 5, 143, 5.2 jātastvam asi durdharṣa mayā putra pitur gṛhe //
MBh, 5, 158, 17.2 gajo vājī naro vāpi punaḥ svasti gṛhān vrajet //
MBh, 5, 171, 7.2 vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ //
MBh, 5, 172, 11.2 anujñātā ca tenaiva tavaiva gṛham āgatā //
MBh, 5, 174, 9.2 āśrame vai vasantyāste na bhaveyuḥ pitur gṛhe //
MBh, 5, 174, 11.2 na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān /
MBh, 5, 174, 20.2 mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 5, 178, 21.2 vāsayeta gṛhe jānan strīṇāṃ doṣānmahātyayān //
MBh, 5, 191, 7.3 baddhvā pāñcālarājānam ānayiṣyāmahe gṛhān //
MBh, 5, 193, 31.1 sa tadgṛhasyopari vartamāna ālokayāmāsa dhanādhigoptā /
MBh, 5, 193, 37.1 agrahīl lakṣaṇaṃ strīṇāṃ strībhūtastiṣṭhate gṛhe /
MBh, 6, 7, 49.1 devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate /
MBh, 6, 17, 11.1 adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe /
MBh, 6, BhaGī 13, 9.1 asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu /
MBh, 6, 73, 28.2 yaḥ sahāyān parityajya svastimān āvrajed gṛhān //
MBh, 7, 52, 5.2 tat svasti vo 'stu yāsyāmi svagṛhaṃ jīvitepsayā //
MBh, 7, 53, 16.2 anujānīhi māṃ rājan gamiṣyāmi gṛhān prati //
MBh, 7, 54, 11.1 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ /
MBh, 7, 58, 7.2 utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ //
MBh, 7, 58, 13.2 mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ //
MBh, 7, 61, 14.2 sūta tasya gṛhe śabdo nādya drauṇer yathā purā //
MBh, 7, 61, 19.2 droṇasyāsīd avirato gṛhe tanna śṛṇomyaham //
MBh, 7, 69, 15.2 nāvārayiṣyaṃ gacchantam ahaṃ sindhupatiṃ gṛhān //
MBh, 7, 75, 12.2 arjunena kṛte saṃkhye śaragarbhagṛhe tadā //
MBh, 7, 85, 23.2 ātitheyagṛhaṃ prāpya nṛpate 'tithayo yathā //
MBh, 7, 114, 75.1 sūdān bhṛtyajanān dāsāṃstvaṃ gṛhe tvarayan bhṛśam /
MBh, 7, 114, 79.2 gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka //
MBh, 7, 127, 9.1 yadyadāsyam anujñāṃ vai pūrvam eva gṛhān prati /
MBh, 7, 127, 10.1 jayadratho jīvitārthī gacchamāno gṛhān prati /
MBh, 7, 127, 18.2 dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ //
MBh, 7, 142, 15.3 tatra gacchasva mādreya gṛhaṃ vā yadi manyase //
MBh, 7, 160, 26.2 yuddhe hyarjunam āsādya svastimān ko vrajed gṛhān //
MBh, 7, 170, 26.2 sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān //
MBh, 8, 12, 46.2 aśvatthāmābhirūpāya gṛhān atithaye yathā //
MBh, 8, 17, 94.3 gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇaphalgunau //
MBh, 8, 24, 16.2 gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam //
MBh, 8, 27, 44.1 yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet /
MBh, 8, 27, 77.1 yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā /
MBh, 8, 51, 107.2 yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham //
MBh, 8, 67, 25.2 pareṇa kṛcchreṇa śarīram atyajad gṛhaṃ maharddhīva sasaṅgam īśvaraḥ //
MBh, 9, 4, 30.1 gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam /
MBh, 9, 4, 30.2 adharmaḥ sumahān eṣa yacchayyāmaraṇaṃ gṛhe //
MBh, 9, 28, 92.3 yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā //
MBh, 9, 35, 4.1 tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān /
MBh, 9, 35, 6.1 kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān /
MBh, 9, 60, 42.2 pradīpitā jatugṛhe mātrā saha sudurmate //
MBh, 10, 9, 36.2 sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca //
MBh, 10, 18, 5.1 lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ /
MBh, 11, 3, 5.1 gṛhāṇyeva hi martyānām āhur dehāni paṇḍitāḥ /
MBh, 11, 9, 11.1 śvetaparvatarūpebhyo gṛhebhyastāstvapākraman /
MBh, 11, 18, 22.2 dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān //
MBh, 12, 1, 35.1 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān /
MBh, 12, 9, 23.1 ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca /
MBh, 12, 11, 2.1 kecid gṛhān parityajya vanam abhyagaman dvijāḥ /
MBh, 12, 11, 3.2 tyaktvā gṛhān pitṝṃścaiva tān indro 'nvakṛpāyata //
MBh, 12, 12, 13.2 na yaḥ parityajya gṛhān vanam eti vimūḍhavat //
MBh, 12, 12, 28.2 grāmāñ janapadāṃścaiva kṣetrāṇi ca gṛhāṇi ca //
MBh, 12, 14, 13.2 na klībasya gṛhe putrā matsyāḥ paṅka ivāsate //
MBh, 12, 28, 57.3 aśmānam āmantrya viśuddhabuddhir yayau gṛhaṃ svaṃ prati śāntaśokaḥ //
MBh, 12, 29, 119.1 sāṅkṛte rantidevasya yāṃ rātrim avasad gṛhe /
MBh, 12, 29, 133.2 yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca //
MBh, 12, 30, 41.3 parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān //
MBh, 12, 31, 7.1 āvām asya narendrasya gṛhe paramapūjitau /
MBh, 12, 37, 28.1 yathā pravrajito bhikṣur gṛhasthaḥ svagṛhe vaset /
MBh, 12, 39, 3.1 gṛhāṇi rājamārge tu ratnavanti bṛhanti ca /
MBh, 12, 39, 13.1 praviśya bhavanaṃ rājā devarājagṛhopamam /
MBh, 12, 42, 11.1 dīnāndhakṛpaṇānāṃ ca gṛhācchādanabhojanaiḥ /
MBh, 12, 44, 1.3 viviśuścābhyanujñātā yathāsvāni gṛhāṇi ca //
MBh, 12, 44, 6.1 tato duryodhanagṛhaṃ prāsādair upaśobhitam /
MBh, 12, 44, 8.1 yathā duryodhanagṛhaṃ tathā duḥśāsanasya ca /
MBh, 12, 44, 10.1 durmarṣaṇasya bhavanaṃ duḥśāsanagṛhād varam /
MBh, 12, 61, 4.2 vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt //
MBh, 12, 63, 22.2 apetagṛhadharmo 'pi carejjīvitakāmyayā //
MBh, 12, 66, 18.2 pālanaṃ puruṣavyāghra gṛhāśramapadaṃ bhavet //
MBh, 12, 67, 36.1 bhojanānyatha pānāni rājñe dadyur gṛhāṇi ca /
MBh, 12, 68, 30.1 vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate /
MBh, 12, 69, 47.2 gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ //
MBh, 12, 72, 3.2 arcitān vāsayethāstvaṃ gṛhe guṇavato dvijān //
MBh, 12, 78, 29.3 tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmyaham //
MBh, 12, 81, 23.2 gṛhe vased amātyaste yaḥ syāt paramapūjitaḥ //
MBh, 12, 83, 34.1 ye tvādānaparā eva vasanti bhavato gṛhe /
MBh, 12, 83, 55.3 pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama //
MBh, 12, 83, 56.1 ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe /
MBh, 12, 96, 13.2 cikitsyaḥ syāt svaviṣaye prāpyo vā svagṛhān bhavet /
MBh, 12, 98, 20.2 ye sahāyān raṇe hitvā svastimanto gṛhān yayuḥ //
MBh, 12, 98, 25.1 na gṛhe maraṇaṃ tāta kṣatriyāṇāṃ praśasyate /
MBh, 12, 106, 11.2 śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca //
MBh, 12, 107, 8.1 āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ /
MBh, 12, 107, 25.1 yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt /
MBh, 12, 107, 25.1 yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt /
MBh, 12, 107, 25.2 tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān //
MBh, 12, 107, 26.1 vaidehastvatha kausalyaṃ praveśya gṛham añjasā /
MBh, 12, 112, 60.1 śūnyāt tacca gṛhānmāṃsaṃ yad adyāpahṛtaṃ tava /
MBh, 12, 136, 24.2 gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm //
MBh, 12, 136, 82.2 tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān //
MBh, 12, 136, 125.1 īśvaro me bhavān astu śarīrasya gṛhasya ca /
MBh, 12, 137, 85.1 gṛhasnehāvabaddhānāṃ narāṇām alpamedhasām /
MBh, 12, 137, 86.1 gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare /
MBh, 12, 138, 22.1 utthāyotthāya gacchecca nityayukto ripor gṛhān /
MBh, 12, 139, 35.2 caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca //
MBh, 12, 142, 4.2 tayā virahitaṃ hīdaṃ śūnyam adya gṛhaṃ mama //
MBh, 12, 142, 23.2 saṃtāpaśca na kartavyaḥ svagṛhe vartate bhavān //
MBh, 12, 149, 53.2 dahyamānāḥ sma śokena gṛhaṃ gacchanti nityadā //
MBh, 12, 149, 57.2 tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai //
MBh, 12, 149, 79.3 dahyamānāḥ sutasnehāt prayayur bāndhavā gṛhān //
MBh, 12, 154, 29.1 gṛhān utsṛjya yo rājanmokṣam evābhipadyate /
MBh, 12, 159, 67.2 caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan //
MBh, 12, 162, 33.2 tasmin gṛhavare rājaṃstayā reme sa gautamaḥ //
MBh, 12, 162, 40.1 sa tu vipragṛhānveṣī śūdrānnaparivarjakaḥ /
MBh, 12, 162, 41.1 tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ /
MBh, 12, 162, 42.2 rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam //
MBh, 12, 163, 14.2 medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam /
MBh, 12, 163, 22.2 svāgataṃ bhavate vipra diṣṭyā prāpto 'si me gṛham /
MBh, 12, 164, 11.2 kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān //
MBh, 12, 165, 1.2 tataḥ sa vidito rājñaḥ praviśya gṛham uttamam /
MBh, 12, 166, 6.2 māṃ cādṛṣṭvā kadācit sa na gacchati gṛhān khagaḥ //
MBh, 12, 169, 20.2 kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati //
MBh, 12, 169, 23.1 mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ /
MBh, 12, 184, 12.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
MBh, 12, 192, 74.2 na chandayāmi te rājannāpi te gṛham āvrajam /
MBh, 12, 201, 35.2 mucyate sarvapāpebhyaḥ svastimāṃśca gṛhān vrajet //
MBh, 12, 211, 4.1 tasya sma śatam ācāryā vasanti satataṃ gṛhe /
MBh, 12, 211, 39.2 durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati //
MBh, 12, 217, 23.1 tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe /
MBh, 12, 221, 30.1 susaṃmṛṣṭagṛhāścāsañ jitastrīkā hutāgnayaḥ /
MBh, 12, 221, 63.2 avartan kalahāścātra divārātraṃ gṛhe gṛhe //
MBh, 12, 221, 63.2 avartan kalahāścātra divārātraṃ gṛhe gṛhe //
MBh, 12, 226, 13.1 gṛham āvasato hyasya nānyat tīrthaṃ pratigrahāt /
MBh, 12, 229, 7.2 prajñāvadbhiḥ prakᄆptāni yānāsanagṛhāṇi ca //
MBh, 12, 229, 8.1 ākrīḍānāṃ gṛhāṇāṃ ca gadānām agadasya ca /
MBh, 12, 235, 1.2 dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset /
MBh, 12, 235, 7.1 nāsyānaśnan vased vipro gṛhe kaścid apūjitaḥ /
MBh, 12, 235, 19.2 gṛhadharmarato vidvān dharmanityo jitaklamaḥ //
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 262, 20.1 gṛhebhya eva niṣkramya vanam anye samāśritāḥ /
MBh, 12, 262, 20.2 gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ //
MBh, 12, 267, 33.2 kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham //
MBh, 12, 267, 33.2 kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham //
MBh, 12, 269, 3.1 svagṛhād abhiniḥsṛtya lābhālābhe samo muniḥ /
MBh, 12, 269, 20.1 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt /
MBh, 12, 284, 3.1 gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca /
MBh, 12, 286, 12.2 adhvānaṃ gatakaścāyaṃ prāptaścāyaṃ gṛhād gṛham //
MBh, 12, 286, 12.2 adhvānaṃ gatakaścāyaṃ prāptaścāyaṃ gṛhād gṛham //
MBh, 12, 286, 38.1 gṛheṣu yeṣām asavaḥ patanti teṣām atho nirharaṇaṃ praśastam /
MBh, 12, 287, 18.1 yathāndhaḥ svagṛhe yukto hyabhyāsād eva gacchati /
MBh, 12, 287, 34.1 śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ /
MBh, 12, 306, 13.2 gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm //
MBh, 12, 308, 135.1 tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati /
MBh, 12, 308, 135.2 gṛhe śayanam apyekaṃ niśāyāṃ yatra līyate //
MBh, 12, 308, 147.1 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī /
MBh, 12, 308, 147.1 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī /
MBh, 12, 315, 9.1 pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ /
MBh, 12, 318, 53.1 tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram /
MBh, 12, 322, 2.1 yadartham ātmaprabhaveha janma tavottamaṃ dharmagṛhe caturdhā /
MBh, 12, 326, 13.1 mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija /
MBh, 12, 328, 18.1 kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ /
MBh, 12, 332, 19.1 āvām api ca dharmasya gṛhe jātau dvijottama /
MBh, 12, 335, 1.3 janma dharmagṛhe caiva naranārāyaṇātmakam /
MBh, 13, 2, 47.1 jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam /
MBh, 13, 2, 90.1 tasmād gṛhāśramasthasya nānyad daivatam asti vai /
MBh, 13, 6, 46.1 bhavati manujalokād devaloko viśiṣṭo bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi /
MBh, 13, 7, 8.1 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca /
MBh, 13, 8, 28.2 gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam //
MBh, 13, 11, 17.1 yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca /
MBh, 13, 11, 17.2 kāle ca puṣpair balayaḥ kriyante tasmin gṛhe nityam upaimi vāsam //
MBh, 13, 16, 8.2 bhokṣyante vai saptatir vai śatāni gṛhe tubhyam atithīnāṃ ca nityam //
MBh, 13, 18, 42.1 anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira /
MBh, 13, 20, 25.1 atithiḥ pūjanīyastvam idaṃ ca bhavato gṛham /
MBh, 13, 20, 34.1 sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham /
MBh, 13, 20, 34.2 dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam //
MBh, 13, 20, 40.1 atha kanyāparivṛtā gṛhāt tasmād viniḥsṛtāḥ /
MBh, 13, 20, 43.2 kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ //
MBh, 13, 20, 47.2 nirākrāman gṛhāt tasmāt sā vṛddhātha vyatiṣṭhata //
MBh, 13, 20, 73.1 devateyaṃ gṛhasyāsya śāpānnūnaṃ virūpitā /
MBh, 13, 22, 8.1 kṣemī gamiṣyasi gṛhāñ śramaśca na bhaviṣyati /
MBh, 13, 22, 12.2 anujñātastayā cāpi svagṛhaṃ punar āvrajat //
MBh, 13, 22, 13.1 gṛham āgamya viśrāntaḥ svajanaṃ pratipūjya ca /
MBh, 13, 22, 16.2 śrāvitaścāpi tad vākyaṃ gṛham abhyāgataḥ prabho //
MBh, 13, 24, 51.1 tadbhaktāstadgṛhā rājaṃstaddhanāstadapāśrayāḥ /
MBh, 13, 24, 65.1 vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata /
MBh, 13, 27, 21.1 śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ /
MBh, 13, 28, 17.1 evam ukto mataṅgastu pratyupāyād gṛhaṃ prati /
MBh, 13, 34, 4.2 vāsayeta gṛhe rājanna tasmāt param asti vai //
MBh, 13, 36, 15.1 api cejjātisampannaḥ sarvān vedān pitur gṛhe /
MBh, 13, 36, 17.2 garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ //
MBh, 13, 40, 59.2 kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata //
MBh, 13, 42, 9.2 āmantritā tato 'gacchad rucir aṅgapater gṛhān //
MBh, 13, 44, 1.2 yanmūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca /
MBh, 13, 44, 7.1 hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt /
MBh, 13, 47, 32.2 havyaṃ kavyaṃ ca yaccānyad dharmayuktaṃ bhaved gṛhe //
MBh, 13, 52, 18.1 idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te /
MBh, 13, 52, 23.2 gṛhoddeśaṃ tatastatra darśanīyam adarśayat //
MBh, 13, 52, 30.1 tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ /
MBh, 13, 52, 36.2 akiṃcid uktvā tu gṛhānniścakrāma mahātapāḥ //
MBh, 13, 53, 4.1 atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ /
MBh, 13, 55, 2.3 kāraṇaṃ śrotum icchāmi madgṛhe vāsakāritam //
MBh, 13, 55, 5.1 tailābhyaktasya gamanaṃ bhojanaṃ ca gṛhe mama /
MBh, 13, 55, 14.1 na ca te duṣkṛtaṃ kiṃcid aham āsādayaṃ gṛhe /
MBh, 13, 55, 18.1 antarhitaścāsmi punaḥ punar eva ca te gṛhe /
MBh, 13, 57, 15.1 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca /
MBh, 13, 57, 25.1 dāsīdāsam alaṃkārān kṣetrāṇi ca gṛhāṇi ca /
MBh, 13, 57, 35.1 chatrapradānena gṛhaṃ variṣṭhaṃ yānaṃ tathopānahasaṃpradāne /
MBh, 13, 57, 36.2 sa strīsamṛddhaṃ bahuratnapūrṇaṃ labhatyayatnopagataṃ gṛhaṃ vai //
MBh, 13, 57, 39.1 bījair aśūnyaṃ śayanair upetaṃ dadyād gṛhaṃ yaḥ puruṣo dvijāya /
MBh, 13, 58, 7.1 yad yad iṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MBh, 13, 59, 14.1 api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān /
MBh, 13, 62, 11.2 arcayed bhūtim anvicchan gṛhastho gṛham āgatam //
MBh, 13, 62, 22.2 viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā //
MBh, 13, 62, 42.2 gṛham abhyāgatāyāśu yo dadyād annam arthine //
MBh, 13, 64, 11.2 gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadācana //
MBh, 13, 65, 26.1 śītavātātapasahāṃ gṛhabhūmiṃ susaṃskṛtām /
MBh, 13, 65, 28.2 gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute //
MBh, 13, 67, 18.2 kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe //
MBh, 13, 67, 22.1 ityukte sa tadā tena yamadūtena vai gṛhān /
MBh, 13, 69, 12.1 apaśyat parimārgaṃśca tāṃ yāṃ paragṛhe dvijaḥ /
MBh, 13, 70, 15.1 dṛṣṭvaiva mām abhimukham āpatantaṃ gṛhaṃ nivedyāsanam ādideśa /
MBh, 13, 72, 7.2 gṛhāṇi parvatāścaiva yāvad dravyaṃ ca kiṃcana //
MBh, 13, 74, 27.2 araṇye gṛhavāse ca śūrāścātithipūjane /
MBh, 13, 79, 1.3 ghṛtanadyo ghṛtāvartāstā me santu sadā gṛhe //
MBh, 13, 87, 9.1 pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ /
MBh, 13, 87, 10.2 caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe //
MBh, 13, 87, 16.2 avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe //
MBh, 13, 90, 8.1 pitrā vivadamānaśca yasya copapatir gṛhe /
MBh, 13, 94, 38.2 teṣāṃ saṃpratikartuṃ ca sarveṣām agamad gṛham //
MBh, 13, 95, 27.2 vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣvapi /
MBh, 13, 95, 71.1 jñātīnāṃ gṛhamadhyasthā saktūn attu dinakṣaye /
MBh, 13, 100, 12.2 manor vai iti ca prāhur baliṃ dvāre gṛhasya vai /
MBh, 13, 100, 12.3 marudbhyo devatābhyaśca balim antargṛhe haret //
MBh, 13, 100, 19.2 idam asti gṛhe mahyam iti nityaṃ nivedayet //
MBh, 13, 101, 57.1 gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā /
MBh, 13, 101, 63.1 jvalatyaharaho veśma yāścāsya gṛhadevatāḥ /
MBh, 13, 102, 8.1 sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ /
MBh, 13, 103, 5.2 balayaśca gṛhoddeśe ataḥ prīyanti devatāḥ //
MBh, 13, 107, 105.2 gṛhe vāsayitavyāste dhanyam āyuṣyam eva ca //
MBh, 13, 107, 106.1 gṛhe pārāvatā dhanyāḥ śukāśca sahasārikāḥ /
MBh, 13, 107, 106.2 gṛheṣvete na pāpāya tathā vai tailapāyikāḥ //
MBh, 13, 107, 136.2 anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset //
MBh, 13, 110, 21.2 sūryamālāsamābhāsam ārohet pāṇḍuraṃ gṛham //
MBh, 13, 118, 20.1 bhṛtyātithijanaścāpi gṛhe paryuṣito mayā /
MBh, 13, 118, 27.1 sakṛjjātiguṇopetaḥ saṃgatyā gṛham āgataḥ /
MBh, 13, 119, 14.1 gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca /
MBh, 13, 123, 18.1 svasti prāpnuhi maitreya gṛhān sādhu vrajāmyaham /
MBh, 13, 124, 13.1 kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam /
MBh, 13, 128, 44.2 susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe //
MBh, 13, 130, 46.2 gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini //
MBh, 13, 131, 39.2 barhiṣkāntarite nityaṃ śayāno 'gnigṛhe sadā //
MBh, 13, 131, 55.1 saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā /
MBh, 13, 132, 31.1 grāme gṛhe vā yad dravyaṃ pārakyaṃ vijane sthitam /
MBh, 13, 133, 4.1 āsanaṃ śayanaṃ yānaṃ dhanaṃ ratnaṃ gṛhāṃstathā /
MBh, 13, 137, 7.2 sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā //
MBh, 13, 143, 27.1 durvāsā vai tena nānyena śakyo gṛhe rājan vāsayituṃ mahaujāḥ /
MBh, 13, 144, 12.1 avasanmadgṛhe tāta brāhmaṇo haripiṅgalaḥ /
MBh, 13, 144, 14.1 durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe /
MBh, 13, 144, 16.2 ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān //
MBh, 13, 144, 20.1 sadaiva tu mayā tasya cittajñena gṛhe janaḥ /
MBh, 13, 144, 24.2 tam āruhya rathaṃ caiva niryayau sa gṛhānmama //
MBh, 13, 144, 46.2 tataḥ paramahṛṣṭātmā prāviśaṃ gṛham eva ca //
MBh, 13, 144, 47.1 praviṣṭamātraśca gṛhe sarvaṃ paśyāmi tannavam /
MBh, 13, 145, 35.2 dvāravatyāṃ mama gṛhe ciraṃ kālam upāvasat //
MBh, 13, 153, 1.3 pūjayitvā yathānyāyam anujajñe gṛhān prati //
MBh, 14, 7, 10.1 gṛhaṃ svaṃ caiva yājyāśca sarvā gṛhyāśca devatāḥ /
MBh, 14, 15, 32.1 idaṃ śarīraṃ vasu yacca me gṛhe niveditaṃ pārtha sadā yudhiṣṭhire /
MBh, 14, 33, 5.2 gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu /
MBh, 14, 51, 25.1 tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam /
MBh, 14, 51, 25.1 tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam /
MBh, 14, 51, 31.2 janārdanaṃ ca medhāvī vyasarjayata vai gṛhān //
MBh, 14, 51, 32.2 dhanaṃjayagṛhān eva yayau kṛṣṇastu vīryavān //
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 14, 55, 19.2 anujñāṃ gṛhya mattastvaṃ gṛhān gacchasva māciram //
MBh, 14, 69, 2.1 tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat /
MBh, 14, 77, 41.2 pariṣvajya ca tāṃ prīto visasarja gṛhān prati //
MBh, 14, 77, 42.2 sampūjya pārthaṃ prayayau gṛhān prati śubhānanā //
MBh, 14, 91, 33.2 pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā //
MBh, 14, 93, 90.3 jagāmādarśanaṃ rājan viprāste ca yayur gṛhān //
MBh, 14, 95, 30.1 nyāyenottarakālaṃ ca gṛhebhyo niḥsṛtā vayam /
MBh, 15, 9, 4.1 sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ /
MBh, 15, 9, 22.1 susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ /
MBh, 15, 9, 23.2 sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ //
MBh, 15, 18, 8.2 yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti //
MBh, 15, 19, 3.1 bībhatsuśca mahātejā nivedayati te gṛhān /
MBh, 15, 19, 3.2 vasu tasya gṛhe yacca prāṇān api ca kevalān //
MBh, 15, 21, 5.1 tato lājaiḥ sumanobhiśca rājā vicitrābhistad gṛhaṃ pūjayitvā /
MBh, 15, 31, 18.2 rājātmānaṃ gṛhagataṃ pureva gajasāhvaye //
MBh, 15, 45, 26.2 naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam //
MBh, 16, 2, 14.1 evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān /
MBh, 16, 2, 18.1 adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣviha /
MBh, 16, 3, 1.3 kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ //
MBh, 16, 3, 2.2 gṛhāṇyavekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kvacit //