Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Kathāsaritsāgara
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 9, 9.2 ka upāyaḥ kṛto devair brūhi tattvena khecara /
MBh, 1, 9, 11.2 āyuṣo 'rdhaṃ prayacchāmi kanyāyai khecarottama /
MBh, 1, 20, 14.2 mahābalaṃ garuḍam upetya khecaraṃ parāvaraṃ varadam ajayyavikramam /
MBh, 1, 23, 7.2 tvaṃ hi deśān bahūn ramyān patan paśyasi khecara //
MBh, 1, 23, 8.4 evam uktastadā tena vinatā prāha khecaram /
MBh, 1, 23, 12.2 tato dāsyād vipramokṣo bhavitā tava khecara //
MBh, 1, 25, 29.2 anyān atularūpāṅgān upacakrāma khecaraḥ //
MBh, 1, 26, 21.2 amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ //
MBh, 1, 26, 36.1 kaśyapasya muneḥ putro vinatāyāśca khecaraḥ /
MBh, 1, 27, 3.1 kathaṃ ca kāmacārī sa kāmavīryaśca khecaraḥ /
MBh, 1, 28, 5.1 rajaścoddhūya sumahat pakṣavātena khecaraḥ /
MBh, 1, 28, 18.3 krathanena ca śūreṇa tapanena ca khecaraḥ /
MBh, 1, 29, 4.1 tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ /
MBh, 1, 29, 13.1 tam uvācāvyayo devo varado 'smīti khecaram /
MBh, 1, 83, 7.2 patasyudīrṇāmbudharāndhakārāt khāt khecarāṇāṃ pravaro yathārkaḥ //
MBh, 1, 123, 39.4 prajñānityaṃ khecarāścocur etau /
MBh, 1, 158, 15.4 bhukto vāpyathavābhukto rātrāvahani khecara /
MBh, 1, 166, 1.6 na śṛṇvānastvahaṃ tṛptim upagacchāmi khecara /
MBh, 1, 218, 22.1 tāṃścakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān /
MBh, 3, 70, 1.3 acireṇāticakrāma khecaraḥ khe carann iva //
MBh, 3, 230, 7.2 tatas te khecarāḥ sarve citrasene nyavedayan //
MBh, 3, 235, 14.1 upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ /
MBh, 3, 237, 3.2 tadā no nasamaṃ yuddham abhavat saha khecaraiḥ //
MBh, 3, 284, 26.2 hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum //
MBh, 5, 110, 7.2 ākarṣann iva cābhāsi pakṣavātena khecara //
MBh, 7, 112, 27.2 vyarājanta mahārāja suparṇā iva khecarāḥ //
MBh, 8, 28, 54.1 saṃsthāpya taṃ cāpi punaḥ samāśvāsya ca khecaram /
MBh, 12, 144, 2.2 sarvā vai vidhavā nārī bahuputrāpi khecara /
MBh, 12, 253, 24.1 tatrāpātayatāṃ rājañ śirasyaṇḍāni khecarau /
MBh, 12, 326, 53.1 dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram /
Rāmāyaṇa
Rām, Ki, 13, 11.1 vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān /
Rām, Su, 50, 12.1 api cāsmin hate rājannānyaṃ paśyāmi khecaram /
Rām, Yu, 91, 5.2 ṛṣidānavadaityāśca garutmantaśca khecarāḥ //
Rām, Utt, 34, 27.1 sabhājyamāno bhūtaistu khecaraiḥ khecaro hariḥ /
Rām, Utt, 34, 27.1 sabhājyamāno bhūtaistu khecaraiḥ khecaro hariḥ /
Rām, Utt, 90, 24.1 siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 97.2 ākarṇya munayo 'pṛcchan kim etad iti khecaram //
BKŚS, 3, 123.1 kāśyapas tam athāvocad avasanno 'si khecara /
BKŚS, 5, 62.2 tena rājasutapraiṣyaḥ khecaraś ca bhaviṣyati //
BKŚS, 20, 169.1 pūrvaṃ vikaciko nāma svacchandaḥ khecarādhamaḥ /
BKŚS, 20, 226.1 ity uktvā karuṇākrandāṃ tām asau khecarādhamaḥ /
Harivaṃśa
HV, 3, 85.2 anekaśirasāṃ tāta khecarāṇāṃ mahātmanām //
Kūrmapurāṇa
KūPur, 1, 17, 9.2 anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām //
KūPur, 1, 31, 9.1 puṣpavṛṣṭiṃ vimuñcanti khecarāstasya mūrdhani /
Liṅgapurāṇa
LiPur, 1, 21, 79.1 pureśayo guhāvāsī khecaro rajanīcaraḥ /
LiPur, 1, 30, 24.1 sasarjur asya mūrdhni vai munerbhavasya khecarāḥ /
LiPur, 1, 42, 16.1 vavarṣustadā puṣkarāvartakādyā jaguḥ khecarāḥ kinnarāḥ siddhasādhyāḥ /
LiPur, 1, 64, 51.2 puṣkarādyāś ca sasṛjuḥ puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 71, 149.2 niyogādvajriṇo mūrdhni puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 87, 24.1 ityevaṃ khecarāḥ siddhā jajalpuḥ prītamānasāḥ /
LiPur, 1, 87, 25.1 tadā tiṣṭhanti sāyujyaṃ prāptāste khecarāḥ prabhoḥ //
LiPur, 1, 102, 58.2 sasarjuḥ puṣpavṛṣṭiṃ ca khecarāḥ siddhacāraṇāḥ //
Matsyapurāṇa
MPur, 37, 7.3 patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ //
MPur, 106, 17.2 tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye //
MPur, 131, 25.1 khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ /
MPur, 131, 25.1 khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ /
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 161, 7.2 nakṣatraiśca muhūrtaiśca khecaraiśca mahāgrahaiḥ //
MPur, 163, 91.1 khecarāśca satīputrāḥ pātālatalavāsinaḥ /
MPur, 174, 47.2 suvarṇavarṇavapuṣā suparṇaṃ khecarottamam //
Viṣṇupurāṇa
ViPur, 1, 21, 19.2 anekaśirasāṃ brahman khecarāṇāṃ mahātmanām //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 6.2 citrā vāco 'tadvidāṃ khecarāṇāṃ tatra smāsan svasti te 'muṃ jahīti //
BhāgPur, 3, 24, 8.1 petuḥ sumanaso divyāḥ khecarair apavarjitāḥ /
BhāgPur, 4, 3, 5.1 tad upaśrutya nabhasi khecarāṇāṃ prajalpatām /
BhāgPur, 4, 8, 53.2 yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān //
BhāgPur, 4, 15, 19.1 nāṭyaṃ sugītaṃ vāditramantardhānaṃ ca khecarāḥ /
Bhāratamañjarī
BhāMañj, 1, 893.2 ayaṃ kṣaṇaḥ khecarāṇāṃ tamaḥpihitadiṅmukhaḥ //
BhāMañj, 7, 747.2 tenādya saṃhṛtāṃllokānmayā paśyantu khecarāḥ //
BhāMañj, 13, 693.2 ākāśadhuniphenaiśca jīvitaṃ prāpa khecaraḥ //
BhāMañj, 13, 1437.2 khecaro 'bhūnmṛgākṣīṇāṃ pūjyaḥ paramavallabhaḥ //
Bījanighaṇṭu
BījaN, 1, 62.2 vṛkodaro jaṭo bhīṣmaḥ kṣobhakaḥ khecaro naṭaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
Kathāsaritsāgara
KSS, 1, 3, 49.2 pāduke paridhāyaite khecaratvamavāpyate //
Rasahṛdayatantra
RHT, 19, 76.1 khecarasaṃjñā guṭikā patati mukhe kṣiptamātreṇa /
Rasamañjarī
RMañj, 1, 5.1 harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /
Rasaratnasamuccaya
RRS, 11, 88.2 akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //
Rasaratnākara
RRĀ, Ras.kh., 2, 99.2 rasaḥ khecarabaddho'yaṃ ṣaṇmāsān mṛtyujid bhavet //
RRĀ, Ras.kh., 8, 75.1 mukhasthā khecaraṃ datte adṛśyatvaṃ mahābalā /
RRĀ, V.kh., 18, 114.1 khecaro rasarājendro mukhasthaḥ khegatipradaḥ /
RRĀ, V.kh., 18, 130.3 sa bhavetkhecaro divyo mahākāyo mahābalaḥ //
Rasendracintāmaṇi
RCint, 1, 19.1 svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
Rasendrasārasaṃgraha
RSS, 1, 6.2 baddhaḥ khecaratāṃ dhatte ko'nyaḥ sūtātkṛpākaraḥ //
Rasādhyāya
RAdhy, 1, 204.1 devadānavagandharvasiddhaguhyakakhecaraiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 4.0 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate //
Rasārṇava
RArṇ, 1, 31.1 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
RArṇ, 2, 89.1 asyā ājñāprasādena jāyate khecaro rasaḥ /
RArṇ, 11, 151.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
RArṇ, 11, 154.1 sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /
RArṇ, 11, 163.1 ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /
RArṇ, 12, 247.2 avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ //
RArṇ, 12, 337.3 krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet //
RArṇ, 14, 44.2 koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam //
RArṇ, 16, 27.1 bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ /
Rājanighaṇṭu
RājNigh, 13, 107.2 khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ //
RājNigh, 13, 110.1 mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /
RājNigh, Miśrakādivarga, 54.1 khecarāñjanakaṅguṣṭhagandhālagairikakṣitīḥ /
Skandapurāṇa
SkPur, 9, 32.2 jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī //
SkPur, 13, 69.2 guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 36.0 devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet //
TantraS, Dvāviṃśam āhnikam, 37.2 etat khecaramudrāveśe 'nyonyaṃ svaśaktiśaktimatoḥ //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 22.1 jitvā mṛtyuṃ maheśāni khecaro jāyate'cirāt /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 19.0 atha ca mahāvismayaḥ svaparabhedavismaraṇāt jhaṭiti nirantaranirargalakhecaravṛttisamāveśaḥ //
Ānandakanda
ĀK, 1, 2, 176.1 brahmāṇḍāḥ khecarāḥ sarve bhūcarāśca jalecarāḥ /
ĀK, 1, 2, 220.1 svarṇamarbudakoṭyantaṃ trāhi khecarasiddhida /
ĀK, 1, 5, 59.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
ĀK, 1, 5, 62.1 samaṃ ca jārayed vajraṃ tadāsau khecaro rasaḥ /
ĀK, 1, 5, 70.2 dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ //
ĀK, 1, 6, 122.2 dhūmāvalokī vaktrastho māsātkhecaratāṃ nayet //
ĀK, 1, 9, 121.2 divyadṛṣṭiṃ khecaratvaṃ prāpnuyād aindrakaṃ padam //
ĀK, 1, 10, 118.2 hālāhalādisaṃvartakhecaratvapradāyinī //
ĀK, 1, 10, 131.1 īśvarāyuṣyamāpnoti khecaratvaṃ ca mānavaḥ /
ĀK, 1, 12, 58.1 vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet /
ĀK, 1, 12, 88.2 khecaratvamavāpnoti valīpalitavarjitaḥ //
ĀK, 1, 12, 138.1 khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ /
ĀK, 1, 12, 197.2 śrīgirervahnidigbhāge ghaṭikāsiddhakhecaraḥ //
ĀK, 1, 15, 14.2 vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet //
ĀK, 1, 15, 292.1 atha pañcamamāse tu sadehaḥ khecaro bhavet /
ĀK, 1, 15, 357.2 oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā /
ĀK, 1, 20, 30.1 śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham /
ĀK, 1, 20, 34.2 kramādrogaharau nityaṃ mṛtyughnau khecarapradau //
ĀK, 1, 20, 44.1 niścalīkurute yuktyā vāyuvatsyātsa khecaraḥ /
ĀK, 1, 21, 104.2 aṇimādiguṇopeto vajrakāyaśca khecaraḥ //
ĀK, 1, 23, 9.1 rudratejāḥ khecaraśca rasadhāturacintyajaḥ /
ĀK, 1, 23, 459.1 avadhyaḥ sarvabhūtānāṃ svecchāhāraḥ sa khecaraḥ /
ĀK, 1, 23, 533.2 koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //
ĀK, 1, 23, 537.1 krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet /
ĀK, 1, 23, 635.1 koṭivedhī na sandeho vaktrasthaṃ khecaraṃ param /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 25.2 yataḥ baddhaḥ khecaratāṃ padaṃ nayeddharate vyādhisamūhaṃ mūrchitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 7.1 lokeśaḥ khecaro divyaḥ saubhāgyaḥ paramāmṛtaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 4.3 baddhaṃ khecaratāṃ dadyāt ko'nyaḥ sūtāt kṛpākaraḥ /
Bhāvaprakāśa
BhPr, 7, 3, 197.2 ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //
Gheraṇḍasaṃhitā
GherS, 3, 69.2 manogatir bhavet tasya khecaratvaṃ na cānyathā //
GherS, 5, 58.1 prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam /
GherS, 7, 19.1 bhūcarāḥ khecarāś cāmī yāvanto jīvajantavaḥ /
Haribhaktivilāsa
HBhVil, 1, 129.3 yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān //
Mugdhāvabodhinī
MuA zu RHT, 19, 76.2, 3.0 punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati //
MuA zu RHT, 19, 76.2, 6.0 iti khecarasaṃjñāguṭikā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
RRSBoṬ zu RRS, 11, 88.2, 6.0 khecaratvādikṛt mukhe dhṛtaḥ nabhogatisāmarthyapradaḥ ityarthaḥ //
Rasārṇavakalpa
RAK, 1, 386.0 māsaikasya prayogena khecaratvaṃ prapadyate //
RAK, 1, 390.1 udayādityasaṅkāśaḥ khecaratvaṃ prapadyate /
RAK, 1, 400.1 tata uddhṛte mukhe kṣipraṃ sadyaḥ khecaratāṃ nayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 27, 12.1 jagāmādarśanaṃ vipraḥ pūjyamānastu khecaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 4.2 durlabhaṃ triṣu lokeṣu dadāmi tava khecara //
Sātvatatantra
SātT, 2, 52.2 kartā mahāmadanakelivihāragoṣṭhīvismāpanaṃ niśi niśācarakhecarāṇām //