Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3908
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
nāradasya vacaḥ śrutvā rājñī vacanam abravīt / (1.2) Par.?
prasādaṃ kuru viprendra gṛhṇa dānaṃ yathepsitam // (1.3) Par.?
suvarṇamaṇiratnāni vastrāṇi vividhāni ca / (2.1) Par.?
tatte dārayāmi viprendra yaccānyad api durlabham // (2.2) Par.?
rājñyāstu vacanaṃ śrutvā nārado vākyam abravīt / (3.1) Par.?
anyeṣāṃ dīyatāṃ bhadre ye dvijāḥ kṣīṇavṛttayaḥ // (3.2) Par.?
vayaṃ tu sarvasampannā bhaktigrāhyāḥ sadaiva hi / (4.1) Par.?
ityuktā sā tadā rājñī vedavedāṅgapāragān // (4.2) Par.?
āhūya brāhmaṇān niḥsvāndātuṃ samupacakrame / (5.1) Par.?
yat kiṃcinnāradenoktaṃ dānasaubhāgyavardhanam // (5.2) Par.?
tena dānena me nityaṃ prīyetāṃ hariśaṅkarau / (6.1) Par.?
tato rājñī ca sā prāha nāradaṃ munipuṃgavam // (6.2) Par.?
rājñyuvāca / (7.1) Par.?
dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat / (7.2) Par.?
ājanmajanma me bhartā bhavedbāṇo dvijottama // (7.3) Par.?
nānyo hi daivataṃ tāta muktvā bāṇaṃ dvijottama / (8.1) Par.?
tena satyena me bhartā jīvecca śaradāṃ śatam // (8.2) Par.?
nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā / (9.1) Par.?
tathāpi tava vākyena dānaṃ dattaṃ yathāvidhi // (9.2) Par.?
svakaṃ karma kariṣyāmo bhartāraṃ prati mānada / (10.1) Par.?
brahmarṣe gaccha cedānīṃ tvamāśīrvādaḥ pradīyatām // (10.2) Par.?
tatheti tāmanujñāpya nārado nṛpasattama / (11.1) Par.?
sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ // (11.2) Par.?
jagāmādarśanaṃ vipraḥ pūjyamānastu khecaraiḥ / (12.1) Par.?
tato gatamanaskāstā bhartāraṃ prati bhārata // (12.2) Par.?
vivarṇā niṣprabhā jātā nāradena vimohitāḥ // (13.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye tripurakṣobhaṇavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ // (14.1) Par.?
Duration=0.10390591621399 secs.