Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 4, 30, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 2, 1, 5.1 athainaṃ mūrdhnyabhijighrati /
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 1.1 athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
Gautamadharmasūtra
GautDhS, 1, 1, 41.0 mūrdhani ca dadyāt //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 3, 7.0 āhuter āhutes tu sampātaṃ mūrdhani vadhvā avanayet //
GobhGS, 2, 8, 25.0 striyās tūṣṇīṃ mūrdhany abhijighraṇaṃ mūrdhanyabhijighraṇam //
GobhGS, 2, 8, 25.0 striyās tūṣṇīṃ mūrdhany abhijighraṇaṃ mūrdhanyabhijighraṇam //
Gopathabrāhmaṇa
GB, 1, 2, 8, 15.0 dvitīyaṃ varṣasahasraṃ mūrdhany evāmṛtasya dhārām ādhārayat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 2.1 hutvāthāsyai mūrdhni saṃsrāvaṃ juhoti /
HirGS, 2, 4, 17.2 iti mūrdhnyabhijighrya //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 19.0 saṃpātaṃ prathamayā mūrdhanyāsiñcet //
Kauśikasūtra
KauśS, 4, 2, 39.0 pañcamena varuṇagṛhītasya mūrdhni saṃpātān ānayati //
KauśS, 4, 5, 19.0 dāve lohitapātreṇa mūrdhni saṃpātān ānayati //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 11, 3.0 yena vehad iti bāṇaṃ mūrdhni vibṛhati badhnāti //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 10, 2, 31.1 bṛhaspatineti sarvasurabhicūrṇāny ṛcarcā kāmpīlapalāśena mūrdhnyāvapati //
KauśS, 13, 19, 6.0 amīṣāṃ mūrdhni sa mātuḥ putrayor ity anupūrvaṃ saṃpātān ānayati //
Khādiragṛhyasūtra
KhādGS, 1, 3, 28.1 apareṇāgnim audako gatvā pāṇigrāhaṃ mūrdhany avasiñcet //
KhādGS, 1, 4, 3.1 prokte nakṣatre 'nvārabdhāyāṃ sruveṇopaghātaṃ juhuyāt ṣaḍbhir lekhāprabhṛtibhiḥ sampātān avanayan mūrdhani vadhvāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 20, 8, 16.0 avabhṛtheṣṭyante 'psu magnasya piṅgalakhalativiklidhaśuklasya mūrdhani juhoti jumbakāya svāheti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 34, 7.0 jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
KāṭhGS, 36, 11.2 ātmā vai putranāmāsi jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
Kāṭhakasaṃhitā
KS, 12, 11, 1.0 brāhmaṇasya mūrdhan sādayet //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.34 pṛthivyās tvā mūrdhann ājigharmi /
MS, 2, 3, 9, 14.0 brāhmaṇasya mūrdhant sādyā //
MS, 2, 12, 3, 3.6 viśvāyuḥ śarma saprathā namas pathe viśvasya mūrdhann adhitiṣṭhasi śritaḥ //
MS, 3, 11, 1, 7.2 mūrdhan yajñasya madhunā dadhānā prācīnaṃ jyotir haviṣā vṛdhātaḥ //
MS, 3, 11, 1, 9.2 vṛṣā yajan vṛṣaṇaṃ bhūriretā mūrdhan yajñasya samanaktu devān //
Mānavagṛhyasūtra
MānGS, 1, 18, 6.3 iti pravāsād etya putrasya mūrdhani japet //
MānGS, 2, 14, 26.6 yatte keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 5.1 tata enāṃ mūrdhany abhiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamās tās te kṛṇvantu bheṣajam iti //
PārGS, 1, 11, 4.1 hutvā hutvaitāsām āhutīnām udapātre saṃsravānt samavanīya tata enāṃ mūrdhany abhiṣiñcati /
Taittirīyasaṃhitā
TS, 6, 1, 8, 2.7 pṛthivyās tvā mūrdhann ājigharmi devayajana ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 14, 13.0 tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 29.1 mūrdhany apo ninayet savye ca pāṇau //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 22.1 adityās tvā mūrdhann ājigharmi devayajane pṛthivyā iḍāyās padam asi ghṛtavat svāhā /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 42.0 sārasvataprabhṛtibhir mūrdhni pracaranti //
VārŚS, 3, 2, 7, 11.1 brāhmaṇasya mūrdhan sādayitvā droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 2, 7, 58.1 na mūrdhani sādayati //
VārŚS, 3, 4, 5, 13.1 āvabhṛthake karmaṇi kṛte śuklasya khalater viklidhasya piṅgākṣajaṭilagāṃbhavasyāvabhṛtham avasṛptasya mūrdhani juhoti jambukāya svāhā brahmahatyāyai svāheti //
Āpastambagṛhyasūtra
ĀpGS, 15, 1.0 jātaṃ vātsapreṇābhimṛśyottareṇa yajuṣopastha ādhāyottarābhyām abhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇe jāpaḥ //
ĀpGS, 15, 12.0 pravāsādetya putrasyottarābhyāmabhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇa uttarānmantrān japet //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.2 pṛthivyās tvā mūrdhan sādayāmi yajñiye loke /
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 9.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti mūrdhani trir avaghrāya //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 14, 9.0 mūrdhany abhiṣicya //
ŚāṅkhGS, 1, 16, 7.0 uta tyā daivyā bhiṣajeti catasro 'nudrutyānte svāhākāreṇa mūrdhani saṃsrāvam //
ŚāṅkhGS, 6, 6, 9.0 kāṇḍātkāṇḍāt sambhavasi kāṇḍāt kāṇḍāt prarohasi śivā naḥ śāle bhaveti dūrvākāṇḍam ādāya mūrdhani kṛtvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 5, 12.0 mūrdhani ma ākāśaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 1, 30, 19.1 ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ /
ṚV, 1, 54, 5.1 ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā /
ṚV, 2, 3, 2.2 ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān //
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 45, 31.1 adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhann asthāt /
ṚV, 7, 70, 3.2 ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣe vahantā //
ṚV, 9, 17, 6.1 abhi viprā anūṣata mūrdhan yajñasya kāravaḥ /
ṚV, 9, 71, 4.2 ā yasmin gāvaḥ suhutāda ūdhani mūrdhañchrīṇanty agriyaṃ varīmabhiḥ //
ṚV, 10, 46, 3.1 imaṃ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ /
ṚV, 10, 88, 5.1 yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena /
ṚV, 10, 125, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
ṚV, 10, 151, 1.2 śraddhām bhagasya mūrdhani vacasā vedayāmasi //
Ṛgvedakhilāni
ṚVKh, 2, 1, 6.2 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā //
ṚVKh, 3, 16, 5.2 adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā //
Avadānaśataka
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 19, 1.4 tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya //
AvŚat, 22, 1.6 dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhum abhiprasārya ārāmikasakāśāt padmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān /
Buddhacarita
BCar, 1, 16.2 śarīrasaṃsparśasukhāntarāya nipetaturmūrdhani tasya saumye //
Carakasaṃhitā
Ca, Sū., 1, 128.1 kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ /
Ca, Sū., 5, 83.2 nidrālābhaḥ sukhaṃ ca syānmūrdhni tailaniṣevaṇāt //
Ca, Sū., 6, 14.1 abhyaṅgotsādanaṃ mūrdhni tailaṃ jentākam ātapam /
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Indr., 8, 6.1 bhruvorvā yadi vā mūrdhni sīmantāvartakān bahūn /
Ca, Indr., 11, 13.1 lalāṭe mūrdhni bastau vā nīlā yasya prakāśate /
Ca, Indr., 12, 3.1 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhani jāyate /
Ca, Indr., 12, 52.2 dhūmaḥ saṃjāyate mūrdhni dāruṇākhyaśca cūrṇakaḥ //
Ca, Indr., 12, 55.2 jaṭāḥ pakṣmasu jāyante sīmantāścāpi mūrdhani //
Lalitavistara
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 7, 1.15 daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma /
LalVis, 11, 24.1 hutāśano vā girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ /
Mahābhārata
MBh, 1, 2, 179.3 sametya dadṛśur bhūmau patitaṃ raṇamūrdhani //
MBh, 1, 2, 233.17 jaghne yatra mahābāhur dhenukaṃ raṇamūrdhani /
MBh, 1, 3, 67.1 yuvāṃ diśo janayatho daśāgre samānaṃ mūrdhni rathayā viyanti /
MBh, 1, 53, 22.10 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā /
MBh, 1, 57, 69.41 stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani /
MBh, 1, 57, 69.50 tvayā spṛṣṭaḥ pariṣvakto mūrdhni cāghrāyito muhuḥ /
MBh, 1, 63, 9.2 tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani //
MBh, 1, 68, 9.27 pariṣvajya ca bāhubhyāṃ mūrdhnyupāghrāya pauravam /
MBh, 1, 68, 60.2 mūrdhnyupāghrāya putrakam /
MBh, 1, 68, 60.4 mūrdhni putrān upāghrāya pratinandanti mānavāḥ //
MBh, 1, 68, 62.3 upajighranti pitaro mantreṇānena mūrdhani //
MBh, 1, 69, 28.3 tasyāḥ krodhasamuttho 'gniḥ sadhūmo mūrdhnyadṛśyata /
MBh, 1, 69, 38.1 mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje /
MBh, 1, 71, 8.1 asurāstu nijaghnur yān surān samaramūrdhani /
MBh, 1, 96, 53.61 varṣatkādambinīmūrdhni sphurantī cañcaleva sā /
MBh, 1, 99, 18.1 ityuktamātre bhīṣmastu mūrdhnyañjalikṛto 'hṛṣat /
MBh, 1, 116, 30.46 mūrdhnyupāghrāya bahuśaḥ pārthān ātmasutau tathā /
MBh, 1, 118, 15.4 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ /
MBh, 1, 119, 43.131 abhivādya pariṣvaktaḥ samāghrātaśca mūrdhani /
MBh, 1, 122, 44.1 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ /
MBh, 1, 126, 16.3 durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama //
MBh, 1, 128, 2.1 pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani /
MBh, 1, 128, 4.19 kumārair aśakyaḥ pāñcālo grahītuṃ raṇamūrdhani /
MBh, 1, 128, 5.1 te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani /
MBh, 1, 136, 19.27 viduro mūrdhnyupāghrāya pariṣvajya ca vo muhuḥ /
MBh, 1, 151, 18.24 tenābhidrutya kruddhena bhīmo mūrdhni samāhataḥ /
MBh, 1, 158, 47.2 daśadhā śatadhā caiva tacchīrṇaṃ vṛtramūrdhani //
MBh, 1, 179, 17.2 puṣpāṇi divyāni vavarṣa devaḥ pārthasya mūrdhni dviṣatāṃ nihantuḥ //
MBh, 1, 181, 25.25 prayātāste tatastatra kṣatriyā raṇamūrdhani /
MBh, 1, 184, 15.2 kaccit padaṃ mūrdhni na me nidigdhaṃ kaccin mālā patitā na śmaśāne //
MBh, 1, 184, 16.2 kaccin na vāmo mama mūrdhni pādaḥ kṛṣṇābhimarśena kṛto 'dya putra //
MBh, 1, 189, 14.3 siṃhāsanasthaṃ yuvatīsahāyaṃ krīḍantam akṣair girirājamūrdhni //
MBh, 1, 189, 22.2 srastair aṅgair anileneva nunnam aśvatthapatraṃ girirājamūrdhni //
MBh, 1, 213, 18.7 tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani /
MBh, 1, 213, 36.2 mūrdhni keśavam āghrāya paryaṣvajata bāhunā //
MBh, 1, 216, 13.5 vinardann iva tatrasthaḥ saṃsthito mūrdhnyaśobhata //
MBh, 1, 224, 20.6 pariṣvajya ca tān putrān mūrdhnyupāghrāya bālakān /
MBh, 2, 2, 3.2 sa tayā mūrdhnyupāghrātaḥ pariṣvaktaśca keśavaḥ //
MBh, 2, 2, 15.2 rukmadaṇḍaṃ bṛhanmūrdhni dudhāvābhipradakṣiṇam //
MBh, 2, 2, 19.6 utthāpya dharmarājastu mūrdhnyupāghrāya keśavam /
MBh, 2, 5, 39.3 kaccit sarve mahīpālāstvadājñā mūrdhni dhāritāḥ /
MBh, 2, 13, 7.4 sthito mūrdhni narendrāṇām ojasākramya sarvaśaḥ /
MBh, 2, 17, 14.1 sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati /
MBh, 2, 24, 26.1 sa vijitya tato rājann ṛṣikān raṇamūrdhani /
MBh, 2, 36, 3.1 sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam /
MBh, 2, 36, 6.1 tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani /
MBh, 2, 38, 10.1 bhuktam etena bahvannaṃ krīḍatā nagamūrdhani /
MBh, 2, 41, 31.2 kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam //
MBh, 2, 52, 29.1 rājñā mūrdhanyupāghrātāste ca kauravanandanāḥ /
MBh, 3, 7, 20.1 so 'ṅkam ādāya viduraṃ mūrdhnyupāghrāya caiva ha /
MBh, 3, 12, 43.1 yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani /
MBh, 3, 15, 14.1 bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani /
MBh, 3, 22, 7.1 na tasyorasi no mūrdhni na kāye na bhujadvaye /
MBh, 3, 23, 43.2 rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ //
MBh, 3, 40, 41.1 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣvapi /
MBh, 3, 42, 14.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 3, 42, 39.1 tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani /
MBh, 3, 44, 21.1 mūrdhni cainam upāghrāya devendraḥ paravīrahā /
MBh, 3, 46, 15.1 śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya /
MBh, 3, 48, 4.1 bhīmārjunau purodhāya yadā tau raṇamūrdhani /
MBh, 3, 49, 25.2 uvāca sāntvayan rājā mūrdhnyupāghrāya pāṇḍavam //
MBh, 3, 50, 2.1 atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā /
MBh, 3, 85, 21.2 bāhudā ca nadī yatra nandā ca girimūrdhani //
MBh, 3, 106, 30.2 mūrdhni tenāpyupāghrātas tasmai sarvaṃ nyavedayat //
MBh, 3, 140, 17.1 tato mahātmā yamajau sametya mūrdhanyupāghrāya vimṛjya gātre /
MBh, 3, 143, 3.2 vṛkṣāṃśca bahulacchāyān dadṛśur girimūrdhani /
MBh, 3, 157, 67.2 pracikṣepa mahābāhur vinadya raṇamūrdhani //
MBh, 3, 158, 54.3 nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani //
MBh, 3, 163, 2.1 abhivādayamānaṃ tu mūrdhnyupāghrāya pāṇḍavam /
MBh, 3, 165, 1.3 saṃspṛśya mūrdhni pāṇibhyām idaṃ vacanam abravīt //
MBh, 3, 165, 13.1 babandha caiva me mūrdhni kirīṭam idam uttamam /
MBh, 3, 171, 10.2 gandhamādanam āsādya parvatasyāsya mūrdhani //
MBh, 3, 185, 37.1 vaṭākaramayaṃ pāśam atha matsyasya mūrdhani /
MBh, 3, 203, 15.3 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate /
MBh, 3, 203, 28.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ /
MBh, 3, 221, 18.2 chattraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat /
MBh, 3, 239, 10.2 utthāpya sampariṣvajya prītyājighrata mūrdhani //
MBh, 3, 256, 4.2 padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ //
MBh, 3, 261, 33.1 ayaśaḥ pātayitvā me mūrdhni tvaṃ kulapāṃsane /
MBh, 3, 265, 25.2 dadṛśe svasitā snigdhā kālī vyālīva mūrdhani //
MBh, 3, 271, 7.2 śālena jaghnivān mūrdhni balena kapikuñjaraḥ //
MBh, 3, 271, 8.1 sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani /
MBh, 3, 272, 14.2 abhidrutya mahāvegas tāḍayāmāsa mūrdhani //
MBh, 4, 8, 20.2 mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate /
MBh, 4, 18, 13.1 kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate /
MBh, 4, 35, 14.2 kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani //
MBh, 4, 39, 15.2 kirīṭaṃ mūrdhni sūryābhaṃ tena māhuḥ kirīṭinam //
MBh, 4, 48, 9.2 tasya mūrdhni patiṣyāmi tata ete parājitāḥ //
MBh, 4, 50, 18.2 yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati //
MBh, 4, 53, 12.1 tau rathau vīryasampannau dṛṣṭvā saṃgrāmamūrdhani /
MBh, 4, 57, 11.2 patitāni sma dṛśyante śirāṃsi raṇamūrdhani //
MBh, 4, 59, 3.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 5, 17, 11.3 atha mām aspṛśanmūrdhni pādenādharmapīḍitaḥ //
MBh, 5, 17, 13.2 aduṣṭaṃ dūṣayasi vai yacca mūrdhnyaspṛśaḥ padā //
MBh, 5, 51, 13.1 śeṣayed aśanir dīpto nipatanmūrdhni saṃjaya /
MBh, 5, 56, 26.3 yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani //
MBh, 5, 58, 13.2 añjaliṃ mūrdhni saṃdhāya tau saṃdeśam acodayam //
MBh, 5, 124, 16.2 mūrdhni tān samupāghrāya premṇābhivada pārthiva //
MBh, 5, 131, 29.2 jvala mūrdhanyamitrāṇāṃ muhūrtam api vā kṣaṇam //
MBh, 5, 169, 13.2 sahasainyān ahaṃ tāṃśca pratīyāṃ raṇamūrdhani //
MBh, 5, 171, 3.1 tato mūrdhanyupāghrāya paryaśrunayanā nṛpa /
MBh, 5, 179, 13.2 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani //
MBh, 5, 184, 4.1 na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani /
MBh, 5, 186, 22.1 na nivartitapūrvaṃ ca kadācid raṇamūrdhani /
MBh, 5, 193, 19.1 dehi yuddhaṃ narapate mamādya raṇamūrdhani /
MBh, 6, 1, 14.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 6, 7, 20.1 tasyaiva mūrdhanyuśanāḥ kāvyo daityair mahīpate /
MBh, 6, BhaGī 8, 12.2 mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām //
MBh, 6, 43, 9.2 abhyadhāvata tejasvī gāṅgeyaṃ raṇamūrdhani //
MBh, 6, 60, 21.2 pātayāmāsur avyagrāḥ putrasya tava mūrdhani //
MBh, 6, 65, 15.2 bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani //
MBh, 6, 75, 59.2 mūrdhni caitāvupāghrāya saṃhṛṣṭaḥ śibiraṃ yayau //
MBh, 6, 86, 22.2 saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani //
MBh, 6, 98, 34.2 phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani //
MBh, 6, 99, 12.2 sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani //
MBh, 6, 107, 37.2 ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani //
MBh, 7, 28, 12.1 vyasṛjat tomarānmūrdhni śvetāśvasyonnanāda ca /
MBh, 7, 48, 12.2 prottiṣṭhamānaṃ saubhadraṃ gadayā mūrdhnyatāḍayat //
MBh, 7, 53, 15.1 te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ /
MBh, 7, 60, 3.1 mūrdhni cainam upāghrāya pariṣvajya ca bāhunā /
MBh, 7, 75, 11.2 tejo vidadhatuścograṃ visrabdhau raṇamūrdhani //
MBh, 7, 85, 59.2 sahāyārthaṃ mahārāja saṃgrāmottamamūrdhani //
MBh, 7, 87, 64.2 tena mūrdhanyupāghrāta āruroha mahāratham //
MBh, 7, 91, 27.1 cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani /
MBh, 7, 102, 53.2 āghrātaśca tathā mūrdhni śrāvitaścāśiṣaḥ śubhāḥ //
MBh, 7, 121, 39.1 tatastasya narendrasya putramūrdhani bhūtalam /
MBh, 7, 124, 9.2 trailokyavijayaṃ śrīmān prāptavān raṇamūrdhani //
MBh, 7, 131, 24.2 drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani //
MBh, 7, 132, 8.2 mumoca parighaṃ ghoraṃ somadattasya mūrdhani //
MBh, 7, 132, 12.2 pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani //
MBh, 7, 133, 26.1 doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani /
MBh, 7, 140, 6.2 abhyayāt kauravo rājan bhūriḥ saṃgrāmamūrdhani //
MBh, 7, 141, 20.1 sa śarair ācitastena rākṣaso raṇamūrdhani /
MBh, 7, 142, 37.3 kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani //
MBh, 7, 144, 37.2 divasapratimā rājan babhūva raṇamūrdhani //
MBh, 7, 147, 30.2 droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani //
MBh, 7, 148, 29.1 naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani /
MBh, 7, 148, 42.2 kālyamānā yathā gāvaḥ pālena raṇamūrdhani //
MBh, 7, 149, 36.2 kirañ śaraśatāṃstīkṣṇān vimuñcan karṇamūrdhani //
MBh, 7, 150, 9.2 toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhnyaśobhata //
MBh, 7, 153, 11.2 parigheṇātikāyena tāḍayāmāsa mūrdhani //
MBh, 7, 155, 25.3 vimadān rathaśārdūlān kurute raṇamūrdhani //
MBh, 7, 156, 21.1 tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani /
MBh, 7, 162, 1.2 te tathaiva mahārāja daṃśitā raṇamūrdhani /
MBh, 7, 164, 131.2 tathā rejur mahārāja miśritā raṇamūrdhani //
MBh, 7, 170, 60.2 tad astravīryaṃ vipulaṃ bhīmamūrdhanyathāpatat //
MBh, 7, 171, 40.1 tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani /
MBh, 8, 12, 14.3 keśavārjunayor mūrdhni prāha vāk cāśarīriṇī //
MBh, 8, 17, 77.1 nidarśayantau tv astrāṇi divyāni raṇamūrdhani /
MBh, 8, 19, 50.1 rathī nāgaṃ samāsādya vicaran raṇamūrdhani /
MBh, 8, 37, 3.2 apātayan pārthamūrdhni jayagṛddhāḥ pramanyavaḥ //
MBh, 8, 37, 14.1 keśavas tu tadā bāhū vidhunvan raṇamūrdhani /
MBh, 8, 43, 39.1 pūrṇacandranikāśena mūrdhni chatreṇa bhārata /
MBh, 8, 45, 42.1 teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani /
MBh, 8, 48, 11.1 ity antarikṣe śataśṛṅgamūrdhni tapasvināṃ śṛṇvatāṃ vāg uvāca /
MBh, 8, 50, 14.1 tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam /
MBh, 8, 50, 29.2 mūrdhny upāghrāya caivainam idaṃ punar uvāca ha //
MBh, 8, 51, 4.2 tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani //
MBh, 8, 56, 54.2 vadhyamānāpi karṇena nājahū raṇamūrdhani //
MBh, 8, 62, 59.1 tataḥ kirīṭī raṇamūrdhni kopāt kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe /
MBh, 8, 63, 27.2 asmākaṃ paṇḍavānāṃ ca sthitānāṃ raṇamūrdhani //
MBh, 9, 2, 53.1 raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā /
MBh, 9, 3, 32.1 sarvān vikramya miṣato lokāṃścākramya mūrdhani /
MBh, 9, 4, 26.2 prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam //
MBh, 9, 9, 29.2 dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani //
MBh, 9, 12, 39.1 te śarā madrarājena preṣitā raṇamūrdhani /
MBh, 9, 31, 56.1 saṃnaddhaḥ sa gadī rājan sajjaḥ saṃgrāmamūrdhani /
MBh, 9, 33, 13.2 mūrdhni caitāvupāghrāya kuśalaṃ paryapṛcchata //
MBh, 9, 43, 14.1 yatrotsṛṣṭaḥ sa bhagavān gaṅgayā girimūrdhani /
MBh, 9, 50, 15.2 mantravaccopajighrat taṃ mūrdhni premṇā dvijottamaḥ //
MBh, 9, 55, 18.2 hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani //
MBh, 9, 56, 22.1 tathā tu caratastasya bhīmasya raṇamūrdhani /
MBh, 9, 56, 39.2 ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā //
MBh, 9, 58, 13.2 dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan dharmātmānaḥ somakānāṃ prabarhāḥ //
MBh, 9, 59, 31.3 padā mūrdhnyaspṛśat krodhānna ca hṛṣye kulakṣaye //
MBh, 9, 60, 11.1 kuñjareṇeva mattena vīra saṃgrāmamūrdhani /
MBh, 9, 60, 13.2 mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā //
MBh, 9, 60, 46.5 mūrdhni sthitam amitrāṇāṃ ko nu svantataro mayā //
MBh, 9, 63, 1.2 adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ /
MBh, 9, 63, 18.2 mūrdhni sthitam amitrāṇāṃ jīvatām eva saṃjaya //
MBh, 10, 1, 13.1 ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya /
MBh, 12, 38, 35.1 dhriyamāṇaṃ tu tacchatraṃ pāṇḍuraṃ tasya mūrdhani /
MBh, 12, 55, 19.2 mūrdhni cainam upāghrāya niṣīdetyabravīt tadā //
MBh, 12, 100, 8.2 tasmād ātmavatā nityaṃ sthātavyaṃ raṇamūrdhani //
MBh, 12, 178, 3.2 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate //
MBh, 12, 178, 16.2 jitaklamāsanā dhīrā mūrdhanyātmānam ādadhuḥ //
MBh, 12, 193, 18.2 jitāsanau tathādhāya mūrdhanyātmānam eva ca //
MBh, 12, 218, 33.3 tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani //
MBh, 12, 220, 78.2 saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā //
MBh, 12, 250, 23.1 tato himavato mūrdhni yatra devāḥ samījire /
MBh, 12, 253, 26.1 ahanyahani cāgamya tatastau tasya mūrdhani /
MBh, 12, 253, 41.1 saṃbhāvya caṭakānmūrdhni jājalir japatāṃ varaḥ /
MBh, 12, 258, 62.1 tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani /
MBh, 12, 309, 43.2 purā hiraṇmayānnagānnirīkṣase 'drimūrdhani //
MBh, 12, 314, 17.1 nādaṃ mahāntaṃ muktvā sa mūrchito girimūrdhani /
MBh, 12, 338, 12.1 tataḥ khānnipapātāśu dharaṇīdharamūrdhani /
MBh, 13, 2, 46.1 tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ /
MBh, 13, 14, 81.2 putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava //
MBh, 13, 14, 91.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 13, 14, 168.2 puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani //
MBh, 13, 15, 48.1 mama mūrdhni ca divyānāṃ kusumānāṃ sugandhinām /
MBh, 13, 18, 44.1 praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava /
MBh, 13, 78, 7.2 tathaiva sarvabhūtānāṃ gāvastiṣṭhanti mūrdhani //
MBh, 13, 95, 48.2 sā brahmadaṇḍakalpena tena mūrdhni hatā tadā /
MBh, 13, 107, 94.1 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ /
MBh, 14, 60, 16.1 na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani /
MBh, 14, 63, 3.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 14, 67, 23.1 mayā caitat pratijñātaṃ raṇamūrdhani keśava /
MBh, 14, 74, 7.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 14, 81, 16.2 babhruvāhanam āliṅgya samājighrata mūrdhani //
MBh, 14, 92, 4.2 patatsu puṣpavarṣeṣu dharmarājasya mūrdhani //
MBh, 15, 1, 7.3 te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire //
MBh, 15, 7, 7.2 bāhubhyāṃ sampariṣvajya mūrdhnyājighrata pāṇḍavam //
MBh, 15, 28, 12.1 abhimanyośca bālasya vināśaṃ raṇamūrdhani /
MBh, 15, 30, 8.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
Rāmāyaṇa
Rām, Bā, 19, 5.1 aham eva dhanuṣpāṇir goptā samaramūrdhani /
Rām, Bā, 21, 3.1 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam /
Rām, Bā, 25, 21.2 mūrdhni rāmam upāghrāya idaṃ vacanam abravīt //
Rām, Bā, 76, 4.2 bāhubhyāṃ sampariṣvajya mūrdhni cāghrāya rāghavam //
Rām, Ay, 22, 16.1 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī /
Rām, Ay, 23, 12.2 mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ //
Rām, Ay, 34, 19.2 anācarantīṃ kṛpaṇaṃ mūrdhny upāghrāya maithilīm //
Rām, Ay, 35, 4.2 hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam //
Rām, Ay, 56, 8.1 sa mūrdhni baddhvā rudatī rājñaḥ padmam ivāñjalim /
Rām, Ay, 66, 4.1 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam /
Rām, Ay, 66, 24.2 upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram //
Rām, Ay, 94, 1.1 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ /
Rām, Ay, 99, 18.1 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
Rām, Ay, 104, 23.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani //
Rām, Ār, 4, 9.2 gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani //
Rām, Ār, 18, 15.2 saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani //
Rām, Ār, 19, 14.1 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani /
Rām, Ār, 25, 8.1 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani /
Rām, Ār, 25, 18.2 sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani //
Rām, Ār, 34, 7.1 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani /
Rām, Ār, 45, 25.2 sāgareṇa parikṣiptā niviṣṭā girimūrdhani //
Rām, Ār, 52, 27.1 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
Rām, Ār, 69, 25.1 śayānaḥ puruṣo rāma tasya śailasya mūrdhani /
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 20, 17.2 mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi //
Rām, Ki, 37, 12.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
Rām, Ki, 43, 14.1 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ /
Rām, Su, 2, 18.1 girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ /
Rām, Su, 32, 38.1 kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ /
Rām, Su, 34, 38.2 śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani //
Rām, Su, 35, 25.2 puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani //
Rām, Su, 45, 14.2 samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhnyapātayat //
Rām, Su, 45, 15.1 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ /
Rām, Su, 64, 4.2 vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate //
Rām, Su, 64, 7.1 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ /
Rām, Yu, 10, 10.2 aiśvaryam abhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ //
Rām, Yu, 14, 7.2 prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūrdhani //
Rām, Yu, 33, 20.2 nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani //
Rām, Yu, 35, 16.1 baddhau tu śarabandhena tāvubhau raṇamūrdhani /
Rām, Yu, 36, 42.1 upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ /
Rām, Yu, 37, 8.2 so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani //
Rām, Yu, 42, 24.1 dhūmrākṣastu dhanuṣpāṇir vānarān raṇamūrdhani /
Rām, Yu, 45, 36.2 ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ //
Rām, Yu, 46, 19.2 vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ //
Rām, Yu, 46, 44.2 prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat //
Rām, Yu, 48, 45.2 mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān //
Rām, Yu, 51, 33.1 adya paśya mahābāho mayā samaramūrdhani /
Rām, Yu, 57, 20.2 rarāja gajam āsthāya savitevāstamūrdhani //
Rām, Yu, 57, 83.2 talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni //
Rām, Yu, 58, 23.2 ājaghāna tadā mūrdhni vajravegena muṣṭinā //
Rām, Yu, 58, 27.2 tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni //
Rām, Yu, 58, 52.2 mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani //
Rām, Yu, 63, 16.2 śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha //
Rām, Yu, 68, 14.2 kṛtvā vikośaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat //
Rām, Yu, 73, 27.2 abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ //
Rām, Yu, 77, 1.2 śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani //
Rām, Yu, 77, 8.1 asmin vinihate pāpe rākṣase raṇamūrdhani /
Rām, Yu, 78, 19.1 śarau pratihatau dṛṣṭvā tāvubhau raṇamūrdhani /
Rām, Yu, 79, 6.2 mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran /
Rām, Yu, 85, 12.2 sālam utpāṭya cikṣepa rakṣase raṇamūrdhani /
Rām, Yu, 88, 32.2 śaktir abhyapatad vegāllakṣmaṇaṃ raṇamūrdhani //
Rām, Yu, 89, 8.2 yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ //
Rām, Yu, 90, 32.2 nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani //
Rām, Yu, 114, 23.1 tatastvadbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani /
Rām, Yu, 116, 25.2 lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat //
Rām, Utt, 3, 27.2 niveśayāmāsa tadā laṅkāṃ parvatamūrdhani //
Rām, Utt, 15, 7.2 dhūmrākṣastāḍito mūrdhni vihvalo nipapāta ha //
Rām, Utt, 15, 23.2 gadayābhihato mūrdhni na ca sthānād vyakampata //
Rām, Utt, 15, 26.2 jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām //
Rām, Utt, 19, 14.1 tato bāṇaśatānyaṣṭau pātayāmāsa mūrdhani /
Rām, Utt, 19, 15.2 vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani //
Rām, Utt, 19, 16.2 talenābhihato mūrdhni sa rathānnipapāta ha //
Rām, Utt, 22, 36.1 tanna khalveṣa te saumya pātyo rākṣasamūrdhani /
Rām, Utt, 27, 39.2 tasya mūrdhani sāvitraḥ sumāler vinipātayat //
Rām, Utt, 27, 40.1 tasya mūrdhani solkābhā patantī ca tadā babhau /
Rām, Utt, 28, 44.1 tad vikṛṣya mahaccāpam indro rāvaṇamūrdhani /
Rām, Utt, 32, 64.2 sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani //
Rām, Utt, 43, 3.1 rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 52, 4.1 rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 62, 4.1 devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ /
Rām, Utt, 76, 13.2 vajraṃ pragṛhya bāhubhyāṃ prāhiṇod vṛtramūrdhani //
Saundarānanda
SaundĀ, 4, 32.1 kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce /
SaundĀ, 5, 21.2 kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam //
SaundĀ, 7, 39.1 rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ /
Saṅghabhedavastu
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā na kadācid ābādhāṃ janayati //
Agnipurāṇa
AgniPur, 6, 44.2 akīrtiḥ pātitā mūrdhni kauśalyāṃ sa praśasya ca //
Amarakośa
AKośa, 2, 399.1 mālyaṃ mālāsrajau mūrdhni keśamadhye tu garbhakaḥ /
Amaruśataka
AmaruŚ, 1, 86.2 kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 18.2 kiṃcidunnatapādasya kiṃcinmūrdhani nāmite //
AHS, Sū., 20, 27.1 madyapīte 'balaśrotre kṛmidūṣitamūrdhani /
AHS, Sū., 25, 15.2 padmakarṇikayā mūrdhni sadṛśī dvādaśāṅgulā //
AHS, Śār., 1, 85.2 tālukaṇṭhaṃ spṛśed veṇyā mūrdhni dadyāt snuhīpayaḥ //
AHS, Śār., 3, 32.2 dve śaṅkhasaṃdhige tāsāṃ mūrdhni dvādaśa tatra tu //
AHS, Śār., 5, 17.2 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā //
AHS, Śār., 5, 18.1 sasnehaṃ mūrdhni dhūmo vā māsāntaṃ tasya jīvitam /
AHS, Śār., 5, 18.2 mūrdhni bhruvor vā kurvanti sīmantāvartakā navāḥ //
AHS, Śār., 5, 20.1 khagā vā mūrdhni līyante yasya taṃ parivarjayet /
AHS, Śār., 6, 49.1 mūrdhni vaṃśalatādīnāṃ saṃbhavo vayasāṃ tathā /
AHS, Nidānasthāna, 2, 15.1 nistodaḥ śaṅkhayor mūrdhni vedanā virasāsyatā /
AHS, Nidānasthāna, 2, 79.2 svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
AHS, Cikitsitasthāna, 3, 42.1 snigdhaṃ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ /
AHS, Cikitsitasthāna, 19, 96.2 śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṃ ca //
AHS, Cikitsitasthāna, 21, 43.1 ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇam /
AHS, Utt., 2, 6.2 tatra vidyād rujaṃ mūrdhni rujaṃ cākṣinimīlanāt //
AHS, Utt., 2, 64.1 tena tālupradeśasya nimnatā mūrdhni jāyate /
AHS, Utt., 11, 15.2 ghṛtasya niścalaṃ mūrdhni vartmanośca viśeṣataḥ //
AHS, Utt., 14, 11.1 svāṃ nāsāṃ prekṣamāṇasya niṣkampaṃ mūrdhni dhārite /
AHS, Utt., 22, 5.1 khaṇḍauṣṭhavihitaṃ nasyaṃ tasya mūrdhni ca tarpaṇam /
AHS, Utt., 23, 12.1 saṃkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe /
AHS, Utt., 23, 12.2 kopite saṃnipāte ca jāyante mūrdhni jantavaḥ //
AHS, Utt., 35, 20.2 mūrdhni kākapadaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet //
AHS, Utt., 36, 20.1 dvitīye granthayo vege tṛtīye mūrdhni gauravam /
AHS, Utt., 36, 78.1 kṛtvāvagāḍhaṃ śastreṇa mūrdhni kākapadaṃ tataḥ /
Bodhicaryāvatāra
BoCA, 6, 125.2 kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 50.1 mama siṃhāsanasthasya sthito mūrdhni vihaṃgamaḥ /
BKŚS, 2, 59.2 atīteṣv aśanir hanti patitvā mūrdhani dhruvam //
BKŚS, 2, 77.1 iti śrutvā mahīpāle viṣādānatamūrdhani /
BKŚS, 10, 39.2 pratodagarbham ādhāya mūrdhany añjalim abravīt //
BKŚS, 14, 15.1 atha haṃsam ivāsīnam añjanācalamūrdhani /
BKŚS, 14, 15.2 mṛṇāladhavalaṃ keśaṃ dṛṣṭavān ātmamūrdhani //
BKŚS, 15, 87.2 mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata //
BKŚS, 18, 69.1 sā mām arghyeṇa saṃbhāvya mūrdhni cāghrāya sādaram /
BKŚS, 18, 204.1 sahasram api caurāṇāṃ śūrāṇāṃ yuddhamūrdhani /
BKŚS, 18, 470.1 paras tu vaṃśam ujjhitvā baddhvā mūrdhani cāñjalim /
BKŚS, 19, 119.1 upaveśya ca tenāṅke ghrātvā mūrdhni manoharaḥ /
BKŚS, 20, 307.2 prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani //
Daśakumāracarita
DKCar, 2, 9, 14.0 evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ //
Divyāvadāna
Divyāv, 2, 640.0 tato bhagavānāyuṣmāṃśca mahāmaudgalyāyanaḥ sumerumūrdhni pādān sthāpayantau samprasthitau //
Divyāv, 17, 151.1 upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā //
Divyāv, 17, 340.1 tasya mūrdhni devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaram //
Divyāv, 17, 377.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ medharājimivonnatām //
Divyāv, 17, 383.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhañ śvetaśvetamabhrakūṭamivonnatam //
Harivaṃśa
HV, 15, 60.1 sa mayāstrapratāpena nirdagdho raṇamūrdhani /
HV, 20, 43.1 taṃ mūrdhny upāghrāya tadā somo dhātā prajāpatiḥ /
Kirātārjunīya
Kir, 6, 17.2 manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam //
Kir, 6, 23.2 upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau //
Kir, 9, 10.1 prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā /
Kir, 11, 79.1 vicchinnābhravilāyaṃ vā vilīye nagamūrdhani /
Kumārasaṃbhava
KumSaṃ, 6, 57.2 mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 784.2 ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 69.2 dhriyate mūrdhni bhūpālair bhavaccaraṇapaṅkajam //
Kūrmapurāṇa
KūPur, 1, 14, 63.2 jaghāna mūrdhni pādena munīnapi munīśvarāḥ //
KūPur, 1, 15, 141.2 āghrāya mūrdhanīśānaḥ keśavaṃ pariṣasvaje //
KūPur, 1, 17, 6.1 mūrdhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ /
KūPur, 1, 25, 8.2 mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ //
KūPur, 1, 29, 61.1 bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani /
KūPur, 1, 31, 9.1 puṣpavṛṣṭiṃ vimuñcanti khecarāstasya mūrdhani /
KūPur, 1, 43, 7.2 praviṣṭaḥ ṣoḍaśādhastāddvātriṃśanmūrdhni vistṛtaḥ //
KūPur, 2, 11, 39.1 hṛtpuṇḍarīke nābhyāṃ vā mūrdhni parvatamastake /
KūPur, 2, 13, 26.2 mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet //
KūPur, 2, 18, 71.2 vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ //
KūPur, 2, 18, 73.1 athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
KūPur, 2, 31, 25.1 sa dṛṣṭvā vadanaṃ divyaṃ mūrdhni lokapitāmahaḥ /
KūPur, 2, 33, 73.1 syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
Laṅkāvatārasūtra
LAS, 2, 170.24 kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatā dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpair bodhisattvair mahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavat sarvakāyamukhapāṇyabhiṣekena /
Liṅgapurāṇa
LiPur, 1, 8, 96.2 lalāṭaphalikāyāṃ vā mūrdhni dhyānaṃ samācaret //
LiPur, 1, 25, 25.1 evaṃ hi cābhiṣicyātha svamūrdhni payasā dvijāḥ /
LiPur, 1, 26, 25.2 prītyarthaṃ sāmavedānāmupaspṛśya ca mūrdhani //
LiPur, 1, 27, 52.1 praṇavenaiva mantreṇa pūjayelliṅgamūrdhani /
LiPur, 1, 30, 24.1 sasarjur asya mūrdhni vai munerbhavasya khecarāḥ /
LiPur, 1, 35, 9.2 atāḍayatkṣupaṃ mūrdhni dadhīco vāmamuṣṭinā /
LiPur, 1, 35, 29.1 atāḍayacca rājendraṃ pādamūlena mūrdhani /
LiPur, 1, 36, 23.2 sāvajñaṃ vāmapādena sa māṃ mūrdhni sadasyatha //
LiPur, 1, 43, 42.2 mukuṭaṃ cābabandheśo mama mūrdhni vṛṣadhvajaḥ //
LiPur, 1, 48, 3.1 śarāvavat saṃsthitatvād dvātriṃśanmūrdhni vistṛtaḥ /
LiPur, 1, 71, 147.1 gaṅgākāśānnipatitā bhāti mūrdhni vibhoryathā /
LiPur, 1, 71, 149.2 niyogādvajriṇo mūrdhni puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 80, 18.2 sthitāḥ karaistasya hareḥ samantātpracikṣipurmūrdhni yathā bhavasya //
LiPur, 1, 84, 56.1 tasya mūrdhni śivaṃ kuryānmadhyato dhātunaiva tu /
LiPur, 1, 85, 70.2 mūrdhni vaktre ca kaṇṭhe ca hṛdaye guhyake tathā //
LiPur, 1, 85, 71.2 kaṇṭhe ca mukhamadhye ca mūrdhni ca praṇavādikam //
LiPur, 1, 85, 72.1 hṛdaye guhyake caiva pādayormūrdhni vāci vā /
LiPur, 1, 86, 67.1 suṣuptaṃ hṛdayasthaṃ tu turīyaṃ mūrdhani sthitam /
LiPur, 1, 91, 8.1 kākaḥ kapoto gṛdhro vā nilīyedyasya mūrdhani /
LiPur, 1, 91, 43.2 śatamardhaśataṃ vāpi dhāraṇāṃ mūrdhni dhārayet //
LiPur, 1, 91, 48.1 pipīlikāgatisparśā prayuktā mūrdhni lakṣyate /
LiPur, 1, 91, 48.2 yathā prayukta oṅkāraḥ pratiniryāti mūrdhani //
LiPur, 1, 94, 20.2 mūrdhnyāropya namaścakruś cakriṇaḥ saṃnidhau tadā //
LiPur, 1, 94, 25.1 mantreṇānena yo bibhrat mūrdhni pāpātpramucyate /
LiPur, 1, 100, 19.2 jaghāna mūrdhni pādena vīrabhadro mahābalaḥ //
LiPur, 1, 100, 27.1 nihatya gadayā viṣṇuṃ tāḍayāmāsa mūrdhani /
LiPur, 1, 100, 37.1 jaghāna mūrdhni pādena dakṣaṃ caiva yaśasvinam /
LiPur, 1, 103, 47.2 abhyukṣad ātmano mūrdhni brahmaṇaś ca gires tathā //
LiPur, 1, 107, 11.1 duḥkhitā sā tadā prāha samprekṣyāghrāya mūrdhani /
LiPur, 1, 107, 59.2 āghrāya mūrdhani vibhurdadau devyāstadā bhavaḥ //
LiPur, 2, 21, 44.1 śiṣyamūrdhani vinyasya gandhādyaiḥ śiṣyamarcayet /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 28.1 mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ //
LiPur, 2, 50, 47.2 dakṣiṇena tu pādena mūrdhni saṃtāḍayetsvayam //
LiPur, 2, 52, 4.2 āgaccha varade devi bhūmyāṃ parvatamūrdhani //
Matsyapurāṇa
MPur, 25, 12.1 asurāstu nijaghnuryānsurānsamaramūrdhani /
MPur, 47, 216.1 yugākhyā daśa sampūrṇā devānākramya mūrdhani /
MPur, 83, 15.2 mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ //
MPur, 92, 5.2 etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet //
MPur, 102, 9.2 mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam /
MPur, 124, 20.2 meroḥ prācyāṃ diśāyāṃ tu mānasottaramūrdhani //
MPur, 124, 22.2 pratīcyāṃ tu punarmerormānasasya tu mūrdhani //
MPur, 124, 23.2 diśyuttarasyāṃ merostu mānasasyaiva mūrdhani //
MPur, 127, 28.1 eka eva bhramatyeṣa merorantaramūrdhani /
MPur, 150, 19.2 nihatyātha gadāṃ daṇḍastato grasanamūrdhani //
MPur, 150, 28.1 vegena mahatā raudraṃ cikṣepa yamamūrdhani /
MPur, 150, 71.2 cikṣepa mūrdhni saṃkruddho jambhasya tu dhanādhipaḥ //
MPur, 150, 195.2 vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram //
MPur, 150, 204.1 nārāyaṇāstraṃ balavānmumoca raṇamūrdhani /
MPur, 152, 34.1 śumbho'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā /
MPur, 153, 66.2 cikṣepa vegāddaityendro nipapātāsya mūrdhani //
MPur, 153, 178.1 daśabhirmārutaṃ mūrdhni yamaṃ daśabhireva ca /
MPur, 153, 194.2 vahniṃ ca bhindipālena tāḍayāmāsa mūrdhani //
MPur, 153, 205.2 daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ //
MPur, 153, 206.1 so'surasyāpatanmūrdhni daityastaṃ ca na buddhavān /
MPur, 153, 209.1 cikṣepa dānavendrāya tasya mūrdhni papāta ca /
MPur, 154, 141.2 vavande mūrdhni saṃdhāya karapaṅkajakuḍmalam //
MPur, 154, 222.1 cāpalyamūrdhni vidhvastadhairyādhārāṃ mahābalām /
MPur, 154, 436.2 kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat //
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 154, 558.0 evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam //
MPur, 155, 8.1 mūrdhni śūlaṃ janayasi svairdoṣairmāmadhikṣipan /
MPur, 163, 18.1 tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam /
MPur, 167, 46.2 mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ //
Nāradasmṛti
NāSmṛ, 2, 5, 41.1 akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret /
NāSmṛ, 2, 11, 10.2 raktamālyāmbaradharaḥ kṣitim āropya mūrdhani //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 19.2 vedavit punate pārtha niyuktaḥ paṅktimūrdhani //
Suśrutasaṃhitā
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 29, 69.2 gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji //
Su, Nid., 13, 37.1 arūṃṣi bahuvaktrāṇi bahukledīni mūrdhani /
Su, Nid., 15, 13.2 bhagnaṃ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet //
Su, Śār., 4, 43.1 nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam /
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 6, 29.1 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve /
Su, Śār., 7, 20.2 ṣaṭtriṃśacca śataṃ koṣṭhe catuḥṣaṣṭiṃ ca mūrdhani //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 20, 24.1 indralupte sirāṃ mūrdhni snigdhasvinnasya mokṣayet /
Su, Cik., 20, 29.3 sirāṃ dāruṇake viddhvā snigdhasvinnasya mūrdhani //
Su, Cik., 24, 28.2 sadaiva śītalaṃ jantor mūrdhni tailaṃ pradāpayet //
Su, Cik., 40, 34.2 lakṣaṇaṃ mūrdhnyatisnigdhe rūkṣaṃ tatrāvacārayet //
Su, Cik., 40, 39.2 mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam //
Su, Cik., 40, 40.2 śūnyatā śirasaścāpi mūrdhni gāḍhavirecite //
Su, Ka., 2, 43.2 mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet //
Su, Ka., 5, 23.2 tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca //
Su, Ka., 5, 44.2 tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit //
Su, Ka., 5, 45.2 saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani //
Su, Ka., 8, 107.2 bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathākṣiṇī //
Su, Utt., 15, 15.2 madhukotpalakiñjalkadūrvākalkaiśca mūrdhani //
Su, Utt., 22, 14.1 prāk saṃcito mūrdhani pittataptastaṃ bhraṃśathuṃ vyādhimudāharanti /
Su, Utt., 23, 8.1 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca /
Su, Utt., 24, 4.1 cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam /
Su, Utt., 25, 17.1 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu /
Su, Utt., 39, 184.2 jihvātālugalaklomaśoṣe mūrdhni ca dāpayet //
Su, Utt., 39, 305.2 śūnye mūrdhni hitaṃ nasyaṃ jīvanīyaśṛtaṃ ghṛtam //
Su, Utt., 55, 10.1 meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavāpi mūrdhni /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Viṣṇupurāṇa
ViPur, 1, 9, 6.1 tām ādāyātmano mūrdhni srajam unmattarūpadhṛk /
ViPur, 1, 9, 9.1 gṛhītvāmararājena srag airāvatamūrdhani /
ViPur, 1, 20, 30.1 taṃ pitā mūrdhnyupāghrāya pariṣvajya ca pīḍitam /
ViPur, 2, 2, 9.1 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśanmūrdhni vistṛtaḥ /
ViPur, 5, 7, 76.1 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare /
ViPur, 5, 7, 79.2 gopā mūrdhani govindaṃ siṣicurnetrajairjalaiḥ //
ViPur, 5, 9, 35.1 muṣṭinā cāhanan mūrdhni kopasaṃraktalocanaḥ /
ViPur, 5, 12, 4.2 kṛtacchāyaṃ harermūrdhni pakṣābhyāṃ pakṣipuṃgavam //
ViPur, 5, 20, 66.1 so 'pyenaṃ muṣṭinā mūrdhni vakṣasyāhatya jānunā /
ViPur, 5, 36, 19.1 tato balena kopena muṣṭinā mūrdhni tāḍitaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
Yājñavalkyasmṛti
YāSmṛ, 1, 283.1 yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
YāSmṛ, 1, 284.2 juhuyān mūrdhani kuśān savyena parigṛhya ca //
Śatakatraya
ŚTr, 1, 33.2 mūrdhni vā sarvalokasya śīryate vana eva vā //
ŚTr, 3, 62.1 sa jātaḥ ko 'py āsīn madanaripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāravidhaye /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 30.1 gītaṃ bhagavatā jñānaṃ yat tat saṅgrāmamūrdhani /
BhāgPur, 3, 3, 3.2 gāndharvavṛttyā miṣatāṃ svabhāgaṃ jahre padaṃ mūrdhni dadhat suparṇaḥ //
BhāgPur, 3, 14, 6.2 mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam //
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
BhāgPur, 4, 8, 25.2 spṛṣṭvā mūrdhany aghaghnena pāṇinā prāha vismitaḥ //
BhāgPur, 4, 9, 44.1 athājighran muhur mūrdhni śītair nayanavāribhiḥ /
BhāgPur, 4, 12, 30.2 mṛtyormūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham //
BhāgPur, 4, 23, 15.1 utsarpayaṃstu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ /
BhāgPur, 8, 7, 17.1 meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ /
BhāgPur, 11, 4, 10.4 dhatte padaṃ tvam avitā yadi vighnamūrdhni //
BhāgPur, 11, 16, 8.2 abhyabhāṣata mām evaṃ yathā tvaṃ raṇamūrdhani //
Bhāratamañjarī
BhāMañj, 1, 680.1 tasya mūrdhni sitacchatraṃ virarāja śaśiprabham /
BhāMañj, 1, 701.1 sānubandhaṃ vinirjitya drupadaṃ raṇamūrdhani /
BhāMañj, 5, 493.2 kirīṭī tvatsahāyaśca pāṇḍuradvipamūrdhani //
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 216.2 dauḥśāsanistamutthāya gadayā mūrdhnyatāḍayat //
BhāMañj, 7, 522.2 tejaḥ pravidadhe mūrdhni śaśisūryānalottaram //
BhāMañj, 10, 74.2 sādhuvādāvalī mūrdhni sūnave kurubhūpateḥ //
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 13, 250.1 athāpatatpuṣpavṛṣṭirmūrdhni gāṅgeyakṛṣṇayoḥ /
BhāMañj, 13, 257.2 sa tena mūrdhnyupāghrāya pṛccha māmiti coditaḥ //
BhāMañj, 13, 320.1 brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā /
BhāMañj, 13, 954.1 sa dṛṣṭvā pakṣiṇāṃ mūrdhni nirvṛttāñśāvakāñśanaiḥ /
BhāMañj, 15, 19.1 ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam /
Bījanighaṇṭu
BījaN, 1, 55.2 nādabinduyutaṃ mūrdhni jyotirmantra udāhṛto hrauṃ //
Garuḍapurāṇa
GarPur, 1, 9, 10.1 taṃ hastaṃ pātayenmūrdhni śiṣyasya tu samāhitaḥ /
GarPur, 1, 35, 8.1 paścime mūrdhni cākāraṃ nyasedvarṇānvadāmyaham /
GarPur, 1, 48, 89.1 mūrdhābhava tathā mūrdhni ālagnāddhomamācaret /
GarPur, 1, 50, 51.1 vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ /
GarPur, 1, 54, 8.2 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśanmūrdhni vistṛtaḥ //
GarPur, 1, 100, 8.2 yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani //
GarPur, 1, 100, 10.1 juhuyānmūrdhani kuśānsavyena parigṛhya ca /
GarPur, 1, 110, 12.2 athavā pṛthivīpālo mūrdhni pāde pramādataḥ //
GarPur, 1, 110, 13.2 mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane //
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
GarPur, 1, 124, 6.2 parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ //
GarPur, 1, 147, 86.2 svedaḥ kṣuvaḥ prakṛtiyogimano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni //
GarPur, 1, 149, 8.2 kaphāduro 'lparuṅ mūrdhni hṛdayaṃ stimite guru //
GarPur, 1, 160, 31.2 supīḍito 'ntaḥ svanavān prayāti pradhmāpayanneti punaśca mūrdhni //
Gītagovinda
GītGov, 11, 19.1 akṣṇoḥ nikṣipadañjanam śravaṇayoḥ tāpicchagucchāvalīm mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam /
Hitopadeśa
Hitop, 0, 1.2 jāhnavīphenalekheva yanmūrdhni śaśinaḥ kalā //
Hitop, 1, 20.3 atītya hi guṇān sarvān svabhāvo mūrdhni vartate //
Hitop, 1, 126.3 sarveṣāṃ mūrdhni vā tiṣṭhed viśīryeta vane'thavā //
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Kathāsaritsāgara
KSS, 3, 6, 190.2 siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru //
KSS, 5, 3, 24.1 yadi vā satatanyastapadā sarvasya mūrdhani /
Kālikāpurāṇa
KālPur, 55, 12.1 cintayitvā nyasetpuṣpaṃ mūrdhni tasya ca bhairava /
KālPur, 55, 23.2 cintayitvā guruṃ mūrdhni yathā varṇādikaṃ bhavet //
KālPur, 56, 13.2 mūrdhni rakṣatu māṃ so'sau bāhau māṃ dakṣiṇe tu kaḥ //
KālPur, 56, 49.2 yadbrahmā mūrdhni dhatte harir avati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam //
Narmamālā
KṣNarm, 3, 51.2 yato mūrdhni tvayā hastastasya pañcaphaṇo dhṛtaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 54.3 garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //
Rasaratnasamuccaya
RRS, 11, 97.2 puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam //
RRS, 14, 40.1 snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet /
RRS, 15, 15.1 nidhāya sikatāmūrdhni sikatābhiḥ prapūrayet /
Rasaratnākara
RRĀ, Ras.kh., 4, 55.1 adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam /
RRĀ, Ras.kh., 7, 45.2 yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet //
RRĀ, Ras.kh., 8, 150.2 tasya mūrdhni triśūlābhā darbhāstiṣṭhanti śobhanāḥ //
RRĀ, Ras.kh., 8, 174.2 gate ḍāṅgarikaṃ tatra dṛśyate tasya mūrdhani //
RRĀ, V.kh., 19, 89.2 tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //
Rasendracūḍāmaṇi
RCūM, 5, 23.1 kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam /
RCūM, 5, 37.1 tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca /
RCūM, 13, 73.1 jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet /
Rasārṇava
RArṇ, 14, 52.2 bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //
RArṇ, 18, 139.1 karṇāsyacakṣuḥkukṣau ca vṛṣaṇodaramūrdhani /
Skandapurāṇa
SkPur, 5, 40.1 sa mukhaṃ pañcamaṃ dīptamasṛjanmūrdhni saṃsthitam /
Tantrasāra
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 5, 146.1 saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 41.1 śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi /
Ānandakanda
ĀK, 1, 2, 57.1 mūrdhni vaktre ca hṛdaye guhye caraṇayoḥ kramāt /
ĀK, 1, 2, 59.2 prokṣayenmantritaṃ toyaṃ mūrdhni vāmakarasthitam //
ĀK, 1, 3, 28.2 svavāmapārśve saṃsthāpya tanmūrdhani vinikṣipet //
ĀK, 1, 3, 29.2 kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā //
ĀK, 1, 3, 62.2 śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani //
ĀK, 1, 3, 73.2 mūlābhimantritaṃ bhasma tasya mūrdhni nikṣipet //
ĀK, 1, 3, 75.2 śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ //
ĀK, 1, 10, 19.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 10, 29.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 12, 190.1 gate ḍoṃgalikā tatra dṛśyate tasya mūrdhani /
ĀK, 1, 12, 201.19 oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset /
ĀK, 1, 16, 64.1 abhyakto nikṣipenmūrdhni mardayennāḍikārdhakam /
ĀK, 1, 16, 71.2 dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani //
ĀK, 1, 16, 89.1 kuryānmūrdhni ca gandharvapattraiśca pariveṣṭayet /
ĀK, 1, 17, 54.1 mūrdhni bhāravahaścāṃbhastaraṇaṃ copavāsakam /
ĀK, 1, 17, 59.2 vidāhi śoṣaṇaṃ mūrdhni snānamapyuṣṇavāribhiḥ //
ĀK, 1, 17, 76.2 avagāhena śītāmbho mūrdhni vā śītavāri ca //
ĀK, 1, 21, 108.1 mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye /
ĀK, 1, 23, 643.2 bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //
ĀK, 1, 24, 197.1 yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet /
ĀK, 1, 26, 23.1 kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam /
ĀK, 1, 26, 37.1 yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 8.0 ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 125.2 kṣureṇa pracchite mūrdhni tatrāṅgulyā ca gharṣayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 6.0 yathā sannipāte bhakṣaṇaṃ mūrdhni mardanaṃ cābhihitaṃ tathaiva sarpadaṣṭe ityarthaḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 2.2 hṛto vānarasainyena jaghāna raṇamūrdhani //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 38.1 yathā kailāsaśikhare yathā mandaramūrdhani /
GokPurS, 2, 9.1 mūrdhni tasyākāśagaṅgābhiṣiñcati na saṃśayaḥ /
GokPurS, 2, 24.1 mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt /
GokPurS, 3, 5.2 gṛhītvā khe caraṃs tasya śataśṛṅgasya mūrdhani //
GokPurS, 3, 54.2 niryāpayāmāsa girer mūrdhni nirjanabhīkare //
GokPurS, 7, 23.1 tato gokarṇam āsādya śataśṛṅgasya mūrdhani /
GokPurS, 7, 68.1 gokarṇaṃ kṣetram āsādya śataśṛṅgasya mūrdhani /
GokPurS, 7, 84.2 śataśṛṅgagirer mūrdhni hrādinī paryavartata //
GokPurS, 8, 3.2 yasya mūrdhni kṣipe hastaṃ bhasmasāt sa bhaved vibho /
GokPurS, 8, 3.3 tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani //
GokPurS, 8, 8.1 yanmūrdhni nikṣipe hastaṃ sa bhaved bhasmasāt dhruvam /
GokPurS, 8, 13.1 mūrdhni dakṣakaraṃ nyasyāśapad bhasmī bhaveti tam /
GokPurS, 8, 32.1 āgatya dayayā tasya svakaraṃ mūrdhni nikṣipan /
GokPurS, 8, 69.1 mūrdhni sthānam avāpāgryaṃ śivasya dvijarāṭ tadā /
Haribhaktivilāsa
HBhVil, 2, 118.1 sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām /
HBhVil, 2, 119.2 nīrājya śiṣyaṃ tanmūrdhni nyaset tatpallavādikam //
HBhVil, 2, 133.1 nyasya pāṇitalaṃ mūrdhni tasya karṇe ca dakṣiṇe /
HBhVil, 2, 137.2 nidadhyād akṣatān mūrdhni tasya yacchan śubhāśiṣam //
HBhVil, 2, 183.2 tatpādapaṅkajaṃ śiṣyaḥ pratiṣṭhāpya svamūrdhani //
HBhVil, 3, 22.1 athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau /
HBhVil, 3, 86.2 gṛhītenācaret tena svamūrdhany abhiṣecanam //
HBhVil, 3, 275.2 mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta vā /
HBhVil, 3, 278.2 viprāṇāṃ ca padāmbhodhiḥ kuryān mūrdhany abhiṣecanam //
HBhVil, 3, 284.3 kṛtvā śaṅkhe bhrāmayaṃs triḥ prakṣipen nijamūrdhani //
HBhVil, 3, 302.1 tato jalāñjalīn kṣiptvā mūrdhni trīn kumbhamudrayā /
HBhVil, 3, 328.1 mūrdhni nyaset tadaṅgāni lalāṭe netrayor dvayoḥ /
HBhVil, 4, 107.2 kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet //
HBhVil, 4, 112.1 tatpādapaṅkajād dhārāṃ nipatantīṃ svamūrdhani /
HBhVil, 4, 142.2 śaṅkhaṃ kṛtvābhiṣiñceta mūlenaiva svamūrdhani //
HBhVil, 4, 173.1 tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani //
HBhVil, 4, 175.2 nyaset kirīṭamantraṃ ca mūrdhni sarvārthasiddhaye //
HBhVil, 5, 121.1 ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani /
HBhVil, 5, 233.1 gurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam /
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 5.1 punaranyā na cenmūrdhni dvistrirvārāṇi buddhimān /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 42.1 ācārān anuśiṣya hārdacaitanyam āmṛśya vidyātrayeṇa tadaṅgaṃ triḥ parimṛjya parirabhya mūrdhany avaghrāya svātmarūpaṃ kuryāt //
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Rasakāmadhenu
RKDh, 1, 1, 161.1 kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 57.1 āliṅgya gāḍhaṃ sahasā patitā tasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 42, 41.1 kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 44, 8.2 tasya mūrdhni ca tattīrthaṃ sthāpitaṃ caiva śambhunā //
SkPur (Rkh), Revākhaṇḍa, 45, 13.1 tasya mūrdhni tato rājan dhūmavārttir viniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, 46, 35.2 sarve 'pi marutastena bhagnāḥ saṃgrāmamūrdhani //
SkPur (Rkh), Revākhaṇḍa, 48, 67.2 dānavaṃ ca tato dṛṣṭvā prākṣipattasya mūrdhani //
SkPur (Rkh), Revākhaṇḍa, 54, 57.2 dhanvantaraśataṃ gaccha bhṛgutuṅgasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 54, 63.2 apsarogīyamāne tu gate sūryasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 55, 16.2 kuṇḍamūrdhani yāmyāyāṃ trayo devās tadā sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 4.2 gīrvāṇāstu gatāḥ sarve tasya mūrdhni nareśvara //
SkPur (Rkh), Revākhaṇḍa, 57, 16.1 aiśānīṃ sa diśaṃ gatvā parvate bhṛgumūrdhani /
SkPur (Rkh), Revākhaṇḍa, 58, 10.1 tato visṛjya tāṃllokān sthitā parvatamūrdhani /
SkPur (Rkh), Revākhaṇḍa, 67, 18.1 yasya mūrdhanyahaṃ deva pāṇinā samupaspṛśe /
SkPur (Rkh), Revākhaṇḍa, 67, 20.3 yuṣmanmūrdhni nyase pāṇiṃ pratyayo me bhavedyathā //
SkPur (Rkh), Revākhaṇḍa, 67, 23.1 karaṃ prāsārayad daityo devaṃ mūrdhni kila spṛśet /
SkPur (Rkh), Revākhaṇḍa, 67, 62.2 yasya mūrdhni nyasetpāṇiṃ sa bhaved bhasmapuṃjavat //
SkPur (Rkh), Revākhaṇḍa, 90, 64.2 amoghaṃ cakramādāya muktaṃ tasya ca mūrdhani //
SkPur (Rkh), Revākhaṇḍa, 111, 32.1 tatastaṃ mūrdhnyupāghrāya hyumayovāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 37.2 puṣpavṛṣṭiḥ papātāśu gaganāttasya mūrdhani /
Uḍḍāmareśvaratantra
UḍḍT, 2, 15.2 viṣasya cūrṇaṃ kṛtvā tu śatrūṇāṃ mūrdhni niḥkṣipet //
UḍḍT, 2, 49.1 śivanirmālyaṃ saṃcūrṇaṃ yasya mūrdhni vinikṣipet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //