Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Śvetāśvataropaniṣad
Saṃvitsiddhi
Garuḍapurāṇa
Janmamaraṇavicāra

Aitareyabrāhmaṇa
AB, 1, 13, 22.0 tā te viśvā paribhūr astu yajñaṃ //
AB, 5, 18, 11.0 śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 66, 2.1 yo vānaspatyānām adhipatir babhūva yasminn imā viśvā bhuvanāny ārpitā /
AVP, 4, 36, 4.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 5, 18, 5.2 trāyantāṃ viśvā bhūtāni yathāyam agado 'sati //
AVP, 5, 26, 5.2 arātiṃ viśvā bhūtāni ghnantu dāsīm ivāgasi //
AVP, 12, 14, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
AVP, 12, 15, 8.1 yaḥ somakāmo haryaśva āśur yasmād rejante bhuvanāni viśvā /
Atharvaveda (Śaunaka)
AVŚ, 1, 29, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
AVŚ, 3, 20, 8.1 vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ /
AVŚ, 4, 13, 4.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
AVŚ, 4, 26, 5.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVŚ, 6, 19, 1.2 punantu viśvā bhūtāni pavamānaḥ punātu mā //
AVŚ, 7, 26, 3.1 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā /
AVŚ, 9, 9, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
AVŚ, 9, 9, 11.1 pañcāre cakre parivartamāne yasminn ātasthur bhuvanāni viśvā /
AVŚ, 9, 9, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ yasminn ātasthur bhuvanāni viśvā //
AVŚ, 10, 5, 6.2 jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha //
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 11, 5, 9.2 te kṛtvā samidhāv upāste tayor ārpitā bhuvanāni viśvā //
AVŚ, 13, 3, 3.1 yo mārayati prāṇayati yasmāt prāṇanti bhuvanāni viśvā /
AVŚ, 13, 3, 18.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhitasthuḥ /
AVŚ, 15, 3, 10.0 tasya devajanāḥ pariṣkandā āsant saṃkalpāḥ prahāyyā viśvāni bhūtāny upasadaḥ //
AVŚ, 15, 3, 11.0 viśvāny evāsya bhūtāny upasado bhavanti ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 74, 9.0 viśvā rūpāṇi saṃbhṛtam iti yajño vai viśvā rūpāṇi yajñam evaitena saṃbharati //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
Kāṭhakasaṃhitā
KS, 19, 3, 28.0 pratikṣiyantaṃ bhuvanāni viśveti tasmād eṣa sarvāḥ prajāḥ pratyaṅ kṣiyate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 4.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
MS, 1, 2, 9, 12.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 2, 9, 2, 5.9 utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayātu naḥ //
MS, 2, 10, 3, 4.4 ajasya nābhā adhy ekam arpitaṃ yasmin viśvā bhuvanādhi tasthuḥ //
MS, 3, 11, 10, 5.2 punantu viśvā bhūtā mā jātavedaḥ punāhi mā //
Taittirīyasaṃhitā
TS, 4, 5, 1, 10.3 utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayāti naḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 30.4 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
VSM, 4, 37.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
VSM, 5, 20.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 2, 1, 3, 6.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 10.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 4.3 viśvā rūpā śikyam /
ŚBM, 6, 7, 3, 10.4 viśvā sadanāny aprā itīme vai lokā viśvā sadanāni /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 3.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
Ṛgveda
ṚV, 1, 5, 9.2 yasmin viśvāni pauṃsyā //
ṚV, 1, 35, 5.2 śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ //
ṚV, 1, 36, 5.2 tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata //
ṚV, 1, 38, 3.2 kvo viśvāni saubhagā //
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 63, 1.2 yaddha te viśvā girayaś cid abhvā bhiyā dṛḍhāsaḥ kiraṇā naijan //
ṚV, 1, 85, 8.2 bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ //
ṚV, 1, 91, 19.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 1, 101, 6.2 indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 131, 1.3 indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā //
ṚV, 1, 154, 2.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
ṚV, 1, 164, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
ṚV, 1, 164, 13.1 pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā /
ṚV, 1, 164, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā //
ṚV, 1, 166, 4.2 bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu //
ṚV, 1, 166, 9.1 viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā /
ṚV, 1, 176, 3.1 yasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu /
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 2, 13, 10.1 viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam /
ṚV, 2, 16, 2.1 yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā /
ṚV, 2, 41, 17.1 tve viśvā sarasvati śritāyūṃṣi devyām /
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 4, 6, 5.2 dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ //
ṚV, 4, 22, 4.1 viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ /
ṚV, 4, 22, 6.1 tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ /
ṚV, 4, 42, 7.1 viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ /
ṚV, 5, 16, 3.2 viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ //
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 13, 1.1 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ /
ṚV, 6, 31, 2.1 tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi /
ṚV, 7, 3, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 4, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 18, 14.2 ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni //
ṚV, 7, 21, 3.2 tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā //
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 62, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 63, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 87, 2.2 antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi //
ṚV, 7, 101, 4.1 yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ /
ṚV, 8, 3, 6.2 indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ //
ṚV, 8, 12, 21.2 viśvā vasūni dāśuṣe vy ānaśuḥ //
ṚV, 8, 12, 28.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 29.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 30.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 16, 2.1 yasminn ukthāni raṇyanti viśvāni ca śravasyā /
ṚV, 8, 41, 6.1 yasmin viśvāni kāvyā cakre nābhir iva śritā /
ṚV, 8, 42, 1.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
ṚV, 8, 63, 6.1 indre viśvāni vīryā kṛtāni kartvāni ca /
ṚV, 8, 78, 8.1 tve vasūni saṃgatā viśvā ca soma saubhagā /
ṚV, 8, 92, 13.1 viśvā hi martyatvanānukāmā śatakrato /
ṚV, 8, 97, 14.2 tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā //
ṚV, 8, 100, 6.1 viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate /
ṚV, 9, 86, 30.2 tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire //
ṚV, 9, 88, 2.2 ād īṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta //
ṚV, 9, 94, 5.2 viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn //
ṚV, 10, 6, 6.1 saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ /
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 39, 4.2 niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṃ savaneṣu pravācyā //
ṚV, 10, 56, 5.2 tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu //
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
ṚV, 10, 82, 6.2 ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ //
ṚV, 10, 88, 9.1 yaṃ devāso 'janayantāgniṃ yasminn ājuhavur bhuvanāni viśvā /
ṚV, 10, 88, 11.2 yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā //
ṚV, 10, 90, 3.2 pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi //
ṚV, 10, 137, 5.2 trāyantāṃ viśvā bhūtāni yathāyam arapā asat //
ṚV, 10, 170, 4.2 yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā //
Ṛgvedakhilāni
ṚVKh, 2, 7, 2.1 punantu manasā dhiyaḥ punantu viśvā bhūtāni /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 13.1 viśvā rūpāṇi saṃbhṛtā iti viśvam eva tad vittam ātmane ca yajamānāya ca saṃbharati //
Mahābhārata
MBh, 7, 172, 70.3 bhūtaṃ bhavyaṃ bhavitā cāpyadhṛṣyaṃ tvatsambhūtā bhuvanānīha viśvā //
MBh, 12, 47, 12.1 yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca /
MBh, 12, 160, 18.1 tābhyo viśvāni bhūtāni devāḥ pitṛgaṇāstathā /
MBh, 12, 224, 69.1 yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi /
Śvetāśvataropaniṣad
ŚvetU, 4, 4.2 anādimāṃs tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā //
Saṃvitsiddhi
SaṃSi, 1, 26.2 pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi /
Garuḍapurāṇa
GarPur, 1, 2, 16.2 yasminviśvāni bhūtāni tiṣṭhanti ca viśanti ca //
Janmamaraṇavicāra
JanMVic, 1, 135.0 tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā //