Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rājamārtaṇḍa
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
BaudhDhS, 4, 5, 28.2 kāpotavṛttiniṣṭhasya pītvāpaḥ śudhyate tribhiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
Gautamadharmasūtra
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 3, 10, 37.1 śūdrāputro 'pyanapatyasya śuśrūṣuś cellabhate vṛttimūlam antevāsividhinā //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 18.0 vṛttyavicchittikāmo haritagomayān sāyaṃ prātar juhuyāt //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 1.1 vaiśampāyanāya paliṅgave tittirāyokhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya sūtrakārebhyaḥ satyāṣāḍhāya pravacanakartṛbhya ācāryebhya ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhya iti //
Vasiṣṭhadharmasūtra
VasDhS, 29, 16.2 yat kiṃcit kurute pāpaṃ puruṣo vṛttikarṣitaḥ /
Arthaśāstra
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 11, 9.1 karṣako vṛttikṣīṇaḥ prajñāśaucayukto gṛhapatikavyañjanaḥ //
ArthaŚ, 1, 11, 11.1 vāṇijako vṛttikṣīṇaḥ prajñāśaucayukto vaidehakavyañjanaḥ //
ArthaŚ, 1, 11, 13.1 muṇḍo jaṭilo vā vṛttikāmastāpasavyañjanaḥ //
ArthaŚ, 1, 11, 20.1 mantrī caiṣāṃ vṛttikarmabhyāṃ viyateta //
ArthaŚ, 1, 12, 4.1 parivrājikā vṛttikāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛtasatkārā mahāmātrakulānyabhigacchet //
ArthaŚ, 1, 16, 9.1 durgarāṣṭrapramāṇaṃ sāravṛttigupticchidrāṇi copalabheta //
ArthaŚ, 1, 19, 32.2 dakṣiṇā vṛttisāmyaṃ tu dīkṣā tasyābhiṣecanam //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 7, 13.1 tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 38.0 vṛttisargatāyaneṣu kramaḥ //
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Carakasaṃhitā
Ca, Sū., 5, 104.2 vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ /
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 29, 12.1 vṛttihetorbhiṣaṅmānapūrṇān mūrkhaviśāradān /
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Cik., 1, 4, 59.1 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam /
Mahābhārata
MBh, 1, 3, 40.3 anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ //
MBh, 1, 3, 49.3 tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ /
MBh, 1, 122, 11.5 droṇaḥ samuditān dṛṣṭvā kurūn vṛttiparīpsayā /
MBh, 1, 150, 6.2 lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā //
MBh, 3, 31, 38.1 āryāñśīlavato dṛṣṭvā hrīmato vṛttikarśitān /
MBh, 3, 188, 53.2 yugānte bharataśreṣṭha vṛttilobhāt kariṣyati //
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 37, 21.1 na bhṛtyānāṃ vṛttisaṃrodhanena bāhyaṃ janaṃ saṃjighṛkṣed apūrvam /
MBh, 5, 39, 19.1 dīyantāṃ grāmakāḥ kecit teṣāṃ vṛttyartham īśvara /
MBh, 5, 132, 37.2 bhayād vṛttisamīkṣo vā na named iha kasyacit //
MBh, 5, 146, 14.1 nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa /
MBh, 7, 133, 35.2 guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ //
MBh, 9, 47, 29.2 vṛttyarthaṃ phalamūlāni samāhartuṃ yayuḥ kila //
MBh, 9, 47, 30.1 teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane /
MBh, 9, 50, 35.2 vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sarvatodiśam //
MBh, 12, 18, 33.2 dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ //
MBh, 12, 65, 20.1 ahiṃsā satyam akrodho vṛttidāyānupālanam /
MBh, 12, 79, 2.3 kṛṣigorakṣam āsthāya vyasane vṛttisaṃkṣaye //
MBh, 12, 84, 48.2 svāminaṃ tvanuvartanti vṛttyartham iha mantriṇaḥ //
MBh, 12, 108, 1.3 dharmo vṛttaṃ ca vṛttiśca vṛttyupāyaphalāni ca //
MBh, 12, 112, 51.2 sarveṣām eva so 'smākaṃ vṛttibhaṅgeṣu vartate //
MBh, 12, 128, 20.1 kṣatriyo vṛttisaṃrodhe kasya nādātum arhati /
MBh, 12, 128, 25.2 api hyetad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye //
MBh, 12, 152, 20.2 yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca //
MBh, 12, 158, 9.2 samāneṣveva doṣeṣu vṛttyartham upaghātayet //
MBh, 12, 162, 48.2 vṛttyartham iha samprāptaṃ viddhi māṃ dvijasattama //
MBh, 12, 224, 51.1 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ /
MBh, 12, 230, 5.1 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ /
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
MBh, 12, 276, 51.1 aśucīnyatra paśyeta brāhmaṇān vṛttikarśitān /
MBh, 12, 280, 2.1 sevāśritena manasā vṛttihīnasya śasyate /
MBh, 12, 329, 12.2 apadhvastā dasyubhūtā bhavanti yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ //
MBh, 12, 351, 1.3 uñchavṛttivrate siddho munir eṣa divaṃ gataḥ //
MBh, 13, 24, 65.1 vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata /
MBh, 13, 24, 66.1 sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ /
MBh, 13, 58, 11.1 kṛśāya hrīmate tāta vṛttikṣīṇāya sīdate /
MBh, 13, 60, 14.2 ajugupsāṃśca vijñāya brāhmaṇān vṛttikarśitān //
MBh, 13, 61, 16.1 yat kiṃcit puruṣaḥ pāpaṃ kurute vṛttikarśitaḥ /
MBh, 13, 61, 26.1 kṛśāya mriyamāṇāya vṛttimlānāya sīdate /
MBh, 13, 61, 26.2 bhūmiṃ vṛttikarīṃ dattvā satrī bhavati mānavaḥ //
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 72, 37.2 goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ //
MBh, 13, 72, 38.1 vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ vā homahetoḥ prasūtyām /
MBh, 13, 76, 15.1 etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā /
MBh, 13, 76, 15.2 vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat //
MBh, 13, 76, 18.2 suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ //
MBh, 13, 76, 31.1 lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
MBh, 13, 96, 34.3 śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram //
MBh, 13, 96, 39.2 ekapādena vṛttyarthaṃ grāmadvāre sa tiṣṭhatu /
MBh, 13, 108, 16.2 sa hyeṣāṃ vṛttidātā syāt sa caitān paripālayet //
MBh, 13, 125, 13.1 avṛttyā kliśyamāno 'pi vṛttyupāyān vigarhayan /
MBh, 13, 129, 7.2 vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā //
MBh, 13, 132, 16.2 vṛttyarthaṃ dharmahetor vā sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 19.1 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca /
MBh, 13, 149, 7.2 na vidvān vidyayā hīnaṃ vṛttyartham upasaṃśrayet //
MBh, 14, 36, 13.1 asmṛtiścāvipākaśca nāstikyaṃ bhinnavṛttitā /
MBh, 14, 36, 13.2 nirviśeṣatvam andhatvaṃ jaghanyaguṇavṛttitā //
Manusmṛti
ManuS, 2, 24.2 śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ //
ManuS, 2, 141.2 yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate //
ManuS, 4, 11.1 na lokavṛttaṃ varteta vṛttihetoḥ kathaṃcana /
ManuS, 5, 22.2 bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā //
ManuS, 8, 411.1 kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau /
ManuS, 10, 2.1 sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi /
ManuS, 10, 85.1 idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇyam /
ManuS, 12, 33.1 lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā /
Nyāyasūtra
NyāSū, 2, 1, 11.0 yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām //
NyāSū, 3, 2, 6.0 kramavṛttitvāt ayugapat grahaṇam //
NyāSū, 3, 2, 26.0 nāntaḥśarīravṛttitvāt manasaḥ //
NyāSū, 4, 2, 6.0 vṛttyanupapatterapi tarhi na saṃśayaḥ //
Rāmāyaṇa
Rām, Ay, 67, 6.2 vartate guruvṛttijño yathā mātari vartate //
Rām, Ay, 107, 16.2 nivedya gurave rājyaṃ bhajiṣye guruvṛttitām //
Rām, Yu, 116, 22.1 mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca /
Saundarānanda
SaundĀ, 2, 42.2 tena satsvapi bhogeṣu nāsevīndriyavṛttitā //
SaundĀ, 13, 14.2 tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām //
Yogasūtra
YS, 1, 2.1 yogaś cittavṛttinirodhaḥ //
YS, 1, 4.1 vṛttisārūpyam itaratra //
YS, 2, 15.1 pariṇāmatāpasaṃskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 9.1 pāpavṛttitayā vairād devarṣiyamacodanāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
BKŚS, 20, 257.1 athavā niṣpravīṇeṣu bahirvṛttikuṭumbiṣu /
BKŚS, 20, 350.1 cittavṛttinirodhena yat khinnair mokṣubhiś ciram /
Daśakumāracarita
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
Harivaṃśa
HV, 2, 24.2 prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha //
HV, 6, 43.2 pṛthur eva namaskāryo vṛttidaḥ sa sanātanaḥ //
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
Harṣacarita
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Kirātārjunīya
Kir, 2, 53.1 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam /
Kir, 11, 58.1 avadhūyāribhir nītā hariṇais tulyavṛttitām /
Kir, 14, 44.2 mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 22.2 babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ //
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
KumSaṃ, 7, 91.1 tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam /
Kāmasūtra
KāSū, 1, 5, 12.2 ahaṃ ca niḥsāratvāt kṣīṇavṛttyupāyaḥ /
KāSū, 2, 9, 27.1 śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta /
KāSū, 5, 5, 5.1 grāmādhipater ayuktakasya halotthavṛttiputrasya yūno grāmīṇayoṣito vacanamātrasādhyāḥ /
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
KāSū, 6, 2, 5.17 svayaṃ vātmano vṛttigrahaṇam /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kātyāyanasmṛti
KātySmṛ, 1, 361.1 tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ /
KātySmṛ, 1, 592.2 vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ //
KātySmṛ, 1, 958.1 rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
Kāvyādarśa
KāvĀ, 1, 95.1 niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapāśrayam /
Kāvyālaṃkāra
KāvyAl, 6, 9.2 varṇānāṃ kramavṛttitvān nyāyyā nāpi ca saṃhatiḥ //
Kūrmapurāṇa
KūPur, 1, 2, 54.2 jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ //
KūPur, 2, 11, 12.1 mayyekacittatāyogo vṛttyantaranirodhataḥ /
KūPur, 2, 11, 40.1 deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
KūPur, 2, 11, 40.2 vṛttyantarairasaṃsṛṣṭā taddhyānaṃ sūrayo viduḥ //
KūPur, 2, 19, 18.2 vṛttyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam //
KūPur, 2, 21, 31.1 dattānuyogān vṛttyarthaṃ patitān manurabravīt /
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
KūPur, 2, 25, 10.2 vidyāśilpādayastvanye bahavo vṛttihetavaḥ //
KūPur, 2, 25, 17.1 na lokavṛttiṃ varteta vṛttihetoḥ kathañcana /
KūPur, 2, 26, 71.1 vṛttisaṅkocamanvicchenneheta dhanavistaram /
Laṅkāvatārasūtra
LAS, 2, 114.2 taraṃgavṛttisādharmyaṃ dṛṣṭāntenopanīyate //
LAS, 2, 132.11 punaraparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate /
LAS, 2, 143.36 ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
Liṅgapurāṇa
LiPur, 1, 39, 22.2 sarvavṛttyupabhogastu tāsāṃ tebhyaḥ prajāyate //
LiPur, 1, 39, 35.1 kṛtvā dvandvopaghātāṃstān vṛttyupāyamacintayan /
LiPur, 1, 40, 9.1 rājavṛttisthitāś caurāścaurācārāś ca pārthivāḥ /
LiPur, 1, 70, 28.2 saṃkalpo'dhyavasāyaś ca tasya vṛttidvayaṃ smṛtam //
LiPur, 1, 70, 256.2 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ //
LiPur, 1, 77, 26.2 vṛttyarthaṃ vā prakurvīta naraḥ karma śivālaye //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
Matsyapurāṇa
MPur, 44, 31.2 narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ //
MPur, 144, 41.2 divyavṛttāśca ye kecidvṛttyarthaṃ śrutiliṅginaḥ //
Meghadūta
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Nāradasmṛti
NāSmṛ, 2, 10, 3.2 yac caiṣāṃ vṛttyupādānam anumanyeta tat tathā //
NāSmṛ, 2, 18, 4.1 varṇasaṃkaradoṣaś ca tadvṛttiniyamas tathā /
Nāṭyaśāstra
NāṭŚ, 6, 10.1 rasā bhāvā hyabhinayāḥ dharmī vṛttipravṛttayaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 36.1, 3.0 atra prāṇādivṛttinirodho mṛtyurityucyate //
PABh zu PāśupSūtra, 1, 40, 19.0 sāñjanavṛttyalābhāt //
PABh zu PāśupSūtra, 2, 5, 9.0 āha kāryakāraṇayorvṛttisaṃkaradoṣo gojāvimahiṣīkṣīravat //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
PABh zu PāśupSūtra, 2, 25, 3.0 mathanatvaṃ nāma balavṛttinirodhanam udadhimathanavat //
PABh zu PāśupSūtra, 3, 17, 1.0 atra apiśabdaḥ sarvendriyavṛttyapādānasambhāvane //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 6, 1.0 atra buddhyā antaḥkaraṇānāṃ śrotrādīnāṃ ca bāhyānāṃ vṛttivibhramaḥ kartavyo'sati viṣaye viṣayagrahaṇam //
PABh zu PāśupSūtra, 4, 6, 9.0 kiṃcidunmattapretavat tasyāntaḥkaraṇādivṛttivibhramamātraṃ parigṛhyate //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 8.0 tathā manaḥ pravartate manojavī mano'mana iti saṃkalpavikalpavṛttinānātvaṃ ca siddham //
PABh zu PāśupSūtra, 5, 7, 9.0 evaṃ trikālavṛttyantaḥkaraṇaṃ puruṣasya vyākhyātam //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 25, 16.0 tasyoṃkārāt pracyutasya viṣayebhyo vṛttivikāramātreṇa gatasya pratyānayanaṃ pratyāhāraḥ //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 29, 4.0 ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
Saṃvitsiddhi
SaṃSi, 1, 14.1 vṛttyarthasya nañarthasya na padārthāntarānvayaḥ /
SaṃSi, 1, 148.2 abādhitāḥ pratīyante svapnavṛttivilakṣaṇāḥ //
Suśrutasaṃhitā
Su, Sū., 1, 19.1 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //
Su, Utt., 64, 56.3 tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ //
Su, Utt., 64, 64.2 ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 11.2, 1.10 vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
Tantrākhyāyikā
TAkhy, 1, 120.1 samprāpto mamādya vṛttivicchedaḥ //
TAkhy, 1, 131.1 aham api vṛtticchedād utsanna eva //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 14, 4.0 ātmavṛttitve tu parair aprayogaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 31.1, 1.0 yathā salliṅgāviśeṣād eko bhāvas tathā ihaliṅgāviśeṣādekaḥ samavāyo vṛttirahito nityo niravayavaśca //
VaiSūVṛ zu VaiśSū, 9, 18.1, 4.0 tatra evaṃvidhaprasiddhasambandhasyārthaikadeśam asaṃdigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt saṃjāyamāno laiṅgikam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 68.1 tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ /
ViPur, 3, 5, 3.2 śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā //
ViPur, 3, 8, 23.1 vṛttyarthaṃ yājayeccānyān anyānadhyāpayet tathā /
ViPur, 3, 11, 23.1 tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam /
ViPur, 4, 24, 83.1 anyāyam eva vṛttihetuḥ //
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
ViPur, 5, 21, 20.1 tasya śiṣyatvamabhyetya guruvṛttiparau hi tau /
Viṣṇusmṛti
ViSmṛ, 45, 30.1 paravṛttighno daridraḥ //
ViSmṛ, 54, 15.1 nāstiko nāstikavṛttiḥ kṛtaghnaḥ kūṭavyavahārī brāhmaṇavṛttighnaścaite saṃvatsaraṃ bhaikṣyeṇa varteran //
ViSmṛ, 58, 6.1 svavṛttyupārjitaṃ sarveṣāṃ śuklam //
ViSmṛ, 58, 7.1 anantaravṛttyupāttaṃ śabalam //
ViSmṛ, 58, 8.1 ekāntaritavṛttyupāttaṃ ca kṛṣṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 8.1 sarvavṛttinirodhe tu asaṃprajñātaḥ samādhiḥ //
YSBhā zu YS, 1, 2.1, 1.11 dvividhaḥ sa yogaḥ cittavṛttinirodha iti //
YSBhā zu YS, 1, 4.1, 1.5 tasmāc cittavṛttibodhe puruṣasya anādisaṃbandho hetuḥ //
YSBhā zu YS, 1, 5.1, 1.6 evaṃ vṛttisaṃskāracakram aniśam āvartate /
YSBhā zu YS, 1, 7.1, 2.1 phalaṃ tadaviśiṣṭaḥ pauruṣeyaścittavṛttibodhaḥ //
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 1, 18.1, 1.1 sarvavṛttipratyastamaye saṃskāraśeṣo nirodhaścittasya samādhir asaṃprajñātaḥ /
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
YSBhā zu YS, 2, 15.1, 31.1 guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YSBhā zu YS, 2, 15.1, 34.1 rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante sāmānyāni tv atiśayaiḥ saha pravartante //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
YSBhā zu YS, 3, 43.1, 1.1 śarīrād bahir manaso vṛttilābho videhā nāma dhāraṇā //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 48.1, 2.1 videhānām indriyāṇām abhipretadeśakālaviṣayāpekṣo vṛttilābho vikaraṇabhāvaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 216.2 sarvataḥ pratigṛhṇīyād ātmavṛttyartham eva ca //
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 31.2 nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam //
BhāgPur, 2, 1, 39.1 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ /
BhāgPur, 3, 13, 7.1 tvam ekaḥ sarvabhūtānāṃ janmakṛd vṛttidaḥ pitā /
BhāgPur, 3, 26, 34.2 prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam //
BhāgPur, 3, 26, 46.2 sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam //
BhāgPur, 4, 8, 72.2 ātmavṛttyanusāreṇa māsaṃ ninye 'rcayan harim //
BhāgPur, 4, 14, 23.3 ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate //
BhāgPur, 4, 16, 22.1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatirvṛttikaraḥ prajānām /
BhāgPur, 4, 17, 10.2 tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ //
BhāgPur, 4, 18, 30.1 athāsminbhagavānvainyaḥ prajānāṃ vṛttidaḥ pitā /
BhāgPur, 4, 21, 22.2 rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak //
BhāgPur, 4, 23, 2.1 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām /
BhāgPur, 11, 13, 28.1 yarhi saṃsṛtibandho 'yam ātmano guṇavṛttidaḥ /
BhāgPur, 11, 13, 32.2 svapne suṣupta upasaṃharate sa ekaḥ smṛtyanvayāt triguṇavṛttidṛg indriyeśaḥ //
BhāgPur, 11, 18, 6.1 svayaṃ saṃcinuyāt sarvam ātmano vṛttikāraṇam /
Bhāratamañjarī
BhāMañj, 1, 818.2 asaṃśayaṃ madvināśe vṛtticchedādvinaśyati //
BhāMañj, 5, 146.1 vṛttihīno 'pi nākāryaṃ na darpaṃ balavānapi /
BhāMañj, 5, 398.2 kathaṃ me vṛttivicchedo bhavadbhyāṃ krīḍayā kṛtaḥ //
BhāMañj, 13, 786.1 bāhyavṛttinirodhena manaso niyamena ca /
BhāMañj, 13, 1417.1 vṛtticchedaṃ suhṛcchedaṃ bhartṛcchedaṃ ca kurvatām /
BhāMañj, 13, 1783.2 galitakaraṇavṛttigrāmaniḥsyandalakṣyaḥ sapadi kimapi bhīṣmaścintayansaṃbabhūva //
BhāMañj, 19, 22.1 prajāvṛttinimitto 'yaṃ samārambho mama tvayi /
Garuḍapurāṇa
GarPur, 1, 106, 27.2 bubhukṣitas tryaṃ sthitvā dṛṣṭvā vṛttivivarjitam /
GarPur, 1, 110, 4.1 agnihotraphalā vedāḥ śīlavṛttiphalaṃ śubham /
Hitopadeśa
Hitop, 1, 171.2 vṛttyarthaṃ nāticeṣṭate sā hi dhātraiva nirmitā /
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 4, 93.2 vṛttyarthaṃ bhojanaṃ yeṣāṃ santānārthaṃ ca maithunam /
Kathāsaritsāgara
KSS, 1, 6, 31.1 tatra tasyāśca jāto 'haṃ sādhvyā vṛttinibandhanam /
KSS, 3, 6, 23.1 tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
KSS, 4, 1, 48.2 aho vāmaikavṛttitvaṃ kimapyetat prajāpateḥ //
KSS, 6, 1, 112.1 so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat /
Mukundamālā
MukMā, 1, 30.1 vyāmohoddalanauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityānarthakarauṣadhaṃ trijagatāṃ saṃjīvanaikauṣadham /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 21.2 ekaikaśrutir eteṣāṃ vṛttyādhikyanibandhanā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 2.0 unmagnanimagnādivṛttisattvādiguṇatrayānvitaṃ sarvaṃ jagad iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
Narmamālā
KṣNarm, 1, 14.1 jagati brāhmaṇānāṃ ca vṛtticchede tvayā kṛte /
KṣNarm, 1, 20.1 tīkṣṇaistadanvaye jātaiḥ sarvavṛttivilopibhiḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 7.0 ye'nubhāvāḥ vyabhicāriṇaśca cittavṛttyātmakatvāt yadyapi na sahabhāvinaḥ sthāyinā tathāpi vāsanātmaneha tasya vivakṣitāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.1 guruvṛttiprakāramāha vyāsaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 48.1, 2.0 kāyanirapekṣāṇām indriyāṇāṃ vṛttilābho vikaraṇabhāvaḥ //
Skandapurāṇa
SkPur, 14, 23.2 namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 1.3 iti śivasūtrapratipāditena sarvabhedopasaṃhārātmanā nijaujovṛttisphāraṇarūpeṇa paripūrṇāntarmukhasvarūpasevanātmanā bhairavarūpeṇodyamena parīkṣyam //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
Tantrāloka
TĀ, 1, 100.1 tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ /
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 166.2 hetubhede 'pi no bhinnā ghaṭadhvaṃsādivṛttivat //
TĀ, 1, 282.1 antyeṣṭiḥ śrāddhakᄆptiśca śeṣavṛttinirūpaṇam /
TĀ, 4, 149.2 svavṛtticakreṇa samaṃ tato 'pi kalayantyalam //
TĀ, 4, 168.1 so 'pi kalpitavṛttitvādviśvābhedaikaśālini /
TĀ, 5, 126.2 anāviśanto 'pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ //
TĀ, 6, 15.1 prāṇanāvṛttitādātmyasaṃvitkhacitadehajām /
TĀ, 8, 34.1 devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ /
TĀ, 11, 68.1 saṃketā yānti cette 'pi yāntyasaṃketavṛttitām /
TĀ, 26, 11.1 tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve /
Vātūlanāthasūtras
VNSūtra, 1, 2.1 tallābhāc churitā yudyugapad vṛttipravṛttiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 11.1, 9.0 sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ //
VNSūtraV zu VNSūtra, 13.1, 19.0 atha ca mahāvismayaḥ svaparabhedavismaraṇāt jhaṭiti nirantaranirargalakhecaravṛttisamāveśaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 34.2, 1.0 saṃprati prakṛtigaṇapraviṣṭāyā buddher upadarśanārthaṃ tasyā buddhervṛttibhedāt jñānaviśeṣarūpāṇyāha yetyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 7.0 saṃvādaiḥ saṃmataiḥ samyagvarṇitaṃ nijavṛttigaiḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 3.0 sattvādivṛttyavaṣṭambhi buddhyahaṃkṛnmanomayam //
Śukasaptati
Śusa, 5, 12.3 sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 61.1 svakarmaṇaḥ parityāgī śūdravṛttirataḥ sadā /
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 8.0 abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 14.2 svavṛttiparituṣṭo ye pariṣat sā prakīrtitā //
Rasakāmadhenu
RKDh, 1, 1, 140.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
Rasataraṅgiṇī
RTar, 4, 9.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 24.1 paradāraratāḥ kecitkecidvṛttivihiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 46.2 bhinnavṛttikarāḥ putra niyojyā na kadācana //
SkPur (Rkh), Revākhaṇḍa, 97, 158.1 bhinnavṛttikarān pāpān patitāñchūdrasevanān /
SkPur (Rkh), Revākhaṇḍa, 182, 10.2 vaiśyā vṛttiratāstatra śūdrāḥ śuśrūṣakāstriṣu //
SkPur (Rkh), Revākhaṇḍa, 194, 62.3 papraccha vratinaḥ sarvānvṛttibhede vyavasthitān //
SkPur (Rkh), Revākhaṇḍa, 209, 11.2 vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 183.1 athavā lokavṛttyarthaṃ martyalokaṃ jigīṣati /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 39.7 vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā //