Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Mṛgendraṭīkā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
Aitareyabrāhmaṇa
AB, 1, 4, 7.0 vṛtraṃ vā eṣa hanti yaṃ yajña upanamati tasmād vārtraghnāv eva kartavyau //
AB, 1, 26, 3.0 tad āhuḥ krūram iva vā etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 23, 6.0 tad āhur yato ghṛtenānaktaṃ syāt tataḥ puroᄆāśasya prāśnīyāt somapīthasya guptyai ghṛtena hi vajreṇendro vṛtram ahann iti //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
Atharvaveda (Paippalāda)
AVP, 12, 12, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
AVP, 12, 13, 1.2 apāṃ bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 3.1 indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na /
AVŚ, 8, 5, 3.1 anenendro maṇinā vṛtram ahann anenāsurān parābhāvayan manīṣī /
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
Jaiminīyabrāhmaṇa
JB, 1, 116, 3.0 marutvān vā indro vṛtram ahan vārtrahatyāya //
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
JB, 1, 193, 8.0 indro vai vṛtram ajighāṃsat //
JB, 1, 193, 9.0 sa prajāpatim upādhāvaddhanāni vṛtram iti //
JB, 1, 193, 12.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 194, 2.0 tato vā indro vṛtram ahan //
JB, 1, 195, 10.0 sendreṇa vajreṇa vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 17.0 sendreṇa vajreṇa saprajāpatikena vṛtraṃ pāpmānaṃ hanānīti //
JB, 1, 195, 22.0 tenendro vṛtram ahan //
JB, 1, 203, 10.0 indro vai vṛtram ajighāṃsat //
JB, 1, 203, 11.0 sa prajāpatim upādhāvaddhanāni vṛtram iti //
JB, 1, 203, 17.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 203, 21.0 tenendro vṛtram ahan //
JB, 1, 205, 8.0 etābhir vā indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva //
JB, 1, 354, 8.0 indro vṛtraṃ vajreṇāhan //
JB, 1, 354, 17.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ sa ūtīkān eva prāviśat //
JB, 2, 155, 22.0 teṣāṃ ha smendro māyayāṣṭamo bhavati vṛtraṃ jighāṃsan //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 6, 1, 16.1 vajro 'si sapatnahā tvayādya vṛtraṃ sākṣīya /
Kauṣītakibrāhmaṇa
KauṣB, 3, 5, 16.0 paurṇamāsena vā indro vṛtram ahan //
Kāṭhakasaṃhitā
KS, 10, 9, 35.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ mṛdho 'sacanta //
KS, 10, 9, 38.0 vṛtram eṣa jighāṃsati yas saṃgrāmaṃ jigīṣati //
KS, 10, 9, 41.0 hanti vṛtram //
KS, 10, 9, 45.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ taṃ samantaṃ mṛdhas samprākampanta //
KS, 12, 3, 27.0 indro vai vṛtraṃ hatvā taṃ śave mānave prauhat //
KS, 12, 10, 41.0 vṛtraṃ hi hanti //
KS, 13, 4, 28.0 indro vai vṛtram ahan //
KS, 15, 7, 15.0 tvayāyaṃ vṛtraṃ vadhyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 4.0 grīṣme vā indro vṛtram ahan //
MS, 1, 6, 9, 5.0 vṛtraṃ khalu vai rājanyo bubhūṣan jighāṃsati //
MS, 1, 10, 5, 10.0 atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan //
MS, 1, 10, 5, 42.0 agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā //
MS, 1, 10, 5, 45.0 indro vai vṛtram ahan //
MS, 1, 10, 14, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya so 'kāmayata vṛtraṃ hanyām iti //
MS, 1, 10, 14, 3.0 sa vṛtram etya vṛtraṃ dṛṣṭvoruskambhagṛhīto 'nabhidhṛṣṇuvann atiṣṭhat //
MS, 1, 10, 14, 3.0 sa vṛtram etya vṛtraṃ dṛṣṭvoruskambhagṛhīto 'nabhidhṛṣṇuvann atiṣṭhat //
MS, 1, 10, 14, 9.0 agninā vā anīkenendro vṛtram ahan //
MS, 1, 10, 15, 1.0 te vai śvobhūte vṛtraṃ haniṣyantā upāvasan //
MS, 1, 10, 16, 17.0 sa vai śvobhūte vṛtraṃ hantum upaplāyata //
MS, 1, 10, 16, 30.0 devā vai vṛtraṃ hataṃ na vyajānan //
MS, 1, 10, 16, 38.1 uddhāraṃ vā etam indrā udaharad vṛtraṃ hatvā /
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 2, 1, 3, 35.0 agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan //
MS, 2, 1, 3, 36.0 vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti //
MS, 2, 1, 3, 46.0 agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan //
MS, 2, 2, 10, 30.0 vṛtram ahan //
MS, 2, 2, 10, 31.0 vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 5, 3, 17.0 indro vai vṛtram ahan //
MS, 2, 6, 9, 14.0 tvayāyaṃ vṛtraṃ vadhyāt //
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
Pañcaviṃśabrāhmaṇa
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 11, 11, 12.0 aiyāhā iti vā indro vṛtram ahann aiyādohoveti nyagṛhṇād vārtraghne sāmanī vīryavatī //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 12, 13, 23.0 etābhir vā indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 3.5 indro vṛtraṃ hatvā /
Taittirīyasaṃhitā
TS, 1, 6, 11, 54.0 agnīṣomābhyāṃ vā indro vṛtram ahan //
TS, 1, 8, 9, 26.1 rājā bhūtvā vṛtraṃ vadhyāt //
TS, 2, 1, 4, 5.4 indro vṛtram ahan /
TS, 2, 5, 2, 6.2 sa ābhyām eva prasūta indro vṛtram ahan /
TS, 2, 5, 2, 6.3 te devā vṛtraṃ hatvāgnīṣomāv abruvan /
TS, 5, 4, 5, 31.0 indro vṛtram ahan //
TS, 6, 1, 1, 51.0 indro vṛtram ahan //
TS, 6, 1, 1, 69.0 indro vṛtram ahan //
TS, 6, 1, 11, 58.0 atho khalv āhur agnīṣomābhyāṃ vā indro vṛtram ahann iti //
TS, 6, 4, 2, 21.0 indro vṛtram ahan //
TS, 6, 5, 5, 1.0 indro marudbhiḥ sāṃvidyena mādhyaṃdine savane vṛtram ahan //
TS, 6, 5, 5, 3.0 tasya vṛtraṃ jaghnuṣa ṛtavo 'muhyan //
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
TS, 6, 5, 5, 19.0 indro vṛtram ahan //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān vā ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 5, 22.0 sa etam mahendram uddhāram udaharata vṛtraṃ hatvānyāsu devatāsv adhi //
TS, 6, 5, 9, 1.0 indro vṛtram ahan //
TS, 6, 5, 9, 31.0 vikramya hīndro vṛtram ahan samṛddhyai //
TS, 6, 6, 11, 58.0 etasmin vai loka indro vṛtram ahan //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 8.7 tvayāyaṃ vṛtraṃ vadhet /
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 1.1 ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā vṛtro jīvati veti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 4.1 ayaṃ sano nudatāṃ me sapatnān indra iva vṛtraṃ pṛtanāsu sāḍhā /
ŚāṅkhĀ, 12, 2, 5.1 ayaṃ sano yo 'nuvādī kīla iva vṛtraṃ vi puro ruroja /
ŚāṅkhĀ, 12, 3, 1.1 jayendra śatrūñ jahi śūra dasyūn vṛtraṃ hatveva kuliśenā vivṛśca /
ŚāṅkhĀ, 12, 6, 5.2 anenendro vṛtram ahann ṛṣiṇā ca manīṣiṇā //
Ṛgveda
ṚV, 1, 23, 9.1 hata vṛtraṃ sudānava indreṇa sahasā yujā /
ṚV, 1, 32, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
ṚV, 1, 32, 11.2 apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
ṚV, 1, 33, 13.2 saṃ vajreṇāsṛjad vṛtram indraḥ pra svām matim atiracchāśadānaḥ //
ṚV, 1, 36, 8.1 ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire /
ṚV, 1, 51, 4.2 vṛtraṃ yad indra śavasāvadhīr ahim ād it sūryaṃ divy ārohayo dṛśe //
ṚV, 1, 52, 2.2 indro yad vṛtram avadhīn nadīvṛtam ubjann arṇāṃsi jarhṛṣāṇo andhasā //
ṚV, 1, 52, 8.1 jaghanvāṁ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ /
ṚV, 1, 56, 5.2 svarmīḍhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam //
ṚV, 1, 61, 10.1 asyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ /
ṚV, 1, 63, 4.1 tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ /
ṚV, 1, 80, 2.2 yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam //
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 80, 4.1 nir indra bhūmyā adhi vṛtraṃ jaghantha nir divaḥ /
ṚV, 1, 80, 10.2 mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṁ asṛjad arcann anu svarājyam //
ṚV, 1, 80, 11.2 yad indra vajrinn ojasā vṛtram marutvāṁ avadhīr arcann anu svarājyam //
ṚV, 1, 80, 13.1 yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ /
ṚV, 1, 85, 9.2 dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam //
ṚV, 1, 103, 8.1 śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya /
ṚV, 1, 121, 11.2 tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum //
ṚV, 1, 165, 8.1 vadhīṃ vṛtram maruta indriyeṇa svena bhāmena taviṣo babhūvān /
ṚV, 1, 174, 2.2 ṛṇor apo anavadyārṇā yūne vṛtram purukutsāya randhīḥ //
ṚV, 1, 187, 1.2 yasya trito vy ojasā vṛtraṃ viparvam ardayat //
ṚV, 2, 11, 9.1 indro mahāṁ sindhum āśayānam māyāvinaṃ vṛtram asphuran niḥ /
ṚV, 2, 11, 18.1 dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham /
ṚV, 2, 14, 2.1 adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam /
ṚV, 2, 19, 4.1 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram /
ṚV, 3, 30, 8.2 abhi vṛtraṃ vardhamānam piyārum apādam indra tavasā jaghantha //
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 33, 6.1 indro asmāṁ aradad vajrabāhur apāhan vṛtram paridhiṃ nadīnām /
ṚV, 3, 34, 3.1 indro vṛtram avṛṇocchardhanītiḥ pra māyinām aminād varpaṇītiḥ /
ṚV, 3, 36, 8.2 annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam //
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 4, 17, 1.2 tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān //
ṚV, 4, 17, 3.2 vadhīd vṛtraṃ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ //
ṚV, 4, 17, 8.2 hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ //
ṚV, 4, 18, 7.2 mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṁ asṛjad vi sindhūn //
ṚV, 4, 18, 11.2 athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva //
ṚV, 4, 19, 8.1 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn /
ṚV, 4, 21, 10.1 evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ /
ṚV, 5, 37, 4.2 ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan //
ṚV, 6, 13, 3.1 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam /
ṚV, 6, 20, 2.2 ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ //
ṚV, 6, 37, 5.2 indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ //
ṚV, 6, 44, 15.1 pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ /
ṚV, 6, 68, 3.2 vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ //
ṚV, 6, 72, 3.1 indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata /
ṚV, 7, 19, 5.2 niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan //
ṚV, 7, 20, 2.1 hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī /
ṚV, 7, 21, 6.2 svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te //
ṚV, 7, 48, 2.2 vājo asmāṁ avatu vājasātāv indreṇa yujā taruṣema vṛtram //
ṚV, 8, 2, 32.1 hantā vṛtraṃ dakṣiṇenendraḥ purū puruhūtaḥ /
ṚV, 8, 2, 36.1 sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ /
ṚV, 8, 3, 19.1 nir indra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ /
ṚV, 8, 6, 13.1 yad asya manyur adhvanīd vi vṛtram parvaśo rujan /
ṚV, 8, 7, 23.1 vi vṛtram parvaśo yayur vi parvatāṁ arājinaḥ /
ṚV, 8, 9, 4.2 ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ //
ṚV, 8, 12, 26.1 yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinn avadhīḥ /
ṚV, 8, 21, 12.2 nṛbhir vṛtraṃ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ //
ṚV, 8, 32, 26.1 ahan vṛtram ṛcīṣama aurṇavābham ahīśuvam /
ṚV, 8, 62, 8.2 yaddhaṃsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ //
ṚV, 8, 76, 3.1 vāvṛdhāno marutsakhendro vi vṛtram airayat /
ṚV, 8, 89, 3.2 vṛtraṃ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā //
ṚV, 8, 89, 4.2 arṣantv āpo javasā vi mātaro hano vṛtraṃ jayā svaḥ //
ṚV, 8, 99, 6.2 viśvās te spṛdhaḥ śnathayanta manyave vṛtraṃ yad indra tūrvasi //
ṚV, 8, 100, 12.2 hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ //
ṚV, 9, 61, 20.1 jaghnir vṛtram amitriyaṃ sasnir vājaṃ dive dive /
ṚV, 10, 28, 7.2 vadhīṃ vṛtraṃ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam //
ṚV, 10, 42, 5.2 tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram //
ṚV, 10, 89, 7.1 jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn /
ṚV, 10, 104, 10.2 ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ //
ṚV, 10, 111, 6.1 vajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ /
ṚV, 10, 113, 2.2 devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ //
ṚV, 10, 113, 6.2 vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam //
ṚV, 10, 113, 8.2 raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat //
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 147, 1.1 śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ /
ṚV, 10, 147, 2.1 tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ /
Mahābhārata
MBh, 1, 142, 23.4 rakṣo jahi yathā śakraḥ purā vṛtraṃ mahāvane //
MBh, 1, 189, 46.8 hatvā vṛtraṃ surapatistvāṣṭraṃ svargāt sa ha cyutaḥ /
MBh, 3, 98, 4.1 te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ /
MBh, 3, 98, 7.1 tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha /
MBh, 3, 98, 11.1 tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ /
MBh, 3, 99, 1.3 āsasāda tato vṛtraṃ sthitam āvṛtya rodasī //
MBh, 3, 99, 15.2 vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene //
MBh, 3, 101, 7.2 taiśca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam //
MBh, 3, 101, 8.1 te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā /
MBh, 3, 120, 6.2 sa dhārtarāṣṭraṃ jahi sānubandhaṃ vṛtraṃ yathā devapatir mahendraḥ //
MBh, 3, 135, 2.1 alakṣmyā kila saṃyukto vṛtraṃ hatvā śacīpatiḥ /
MBh, 4, 21, 32.2 kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā //
MBh, 5, 9, 42.1 tasmācchakravadhārthāya vṛtram utpādayāmyaham /
MBh, 5, 9, 43.2 agniṃ hutvā samutpādya ghoraṃ vṛtram uvāca ha /
MBh, 5, 10, 16.2 dadṛśustatra te vṛtraṃ śakreṇa saha devatāḥ //
MBh, 5, 10, 17.1 ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ /
MBh, 5, 10, 35.1 yadi vṛtraṃ na hanmyadya vañcayitvā mahāsuram /
MBh, 5, 10, 38.2 praviśya phenaṃ taṃ viṣṇur atha vṛtraṃ vyanāśayat //
MBh, 5, 18, 12.2 vṛtraṃ hatvā yathā prāptaḥ śakraḥ kauravanandana //
MBh, 5, 176, 42.2 jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 7, 60, 19.2 mātalir vāsavasyeva vṛtraṃ hantuṃ prayāsyataḥ //
MBh, 7, 69, 65.1 tato jaghāna samare vṛtraṃ devapatiḥ svayam /
MBh, 7, 77, 10.2 jahyenaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 7, 134, 34.1 āyāntaṃ dṛśya kaunteyaṃ vṛtraṃ devacamūm iva /
MBh, 8, 48, 14.2 tato 'haniṣyat keśavaḥ karṇam ugraṃ marutpatir vṛtram ivāttavajraḥ //
MBh, 8, 61, 17.2 nanarta caivātibalo mahātmā vṛtraṃ nihatyeva sahasranetraḥ //
MBh, 8, 68, 52.2 rarāja pārthaḥ parameṇa tejasā vṛtraṃ nihatyeva sahasralocanaḥ //
MBh, 9, 32, 34.2 udatiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 9, 55, 26.2 avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 12, 99, 48.1 ahaṃ vṛtraṃ balaṃ pākaṃ śatamāyaṃ virocanam /
MBh, 12, 270, 15.1 bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt /
MBh, 12, 272, 7.3 dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam //
MBh, 12, 272, 30.2 samāviśanmahāraudraṃ vṛtraṃ daityavaraṃ tadā //
MBh, 12, 272, 33.2 ūcur ekāgramanaso jahi vṛtram iti prabho //
MBh, 12, 272, 38.2 vṛtram enaṃ tvam apyevaṃ jahi vajreṇa dānavam //
MBh, 12, 273, 7.2 kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat //
MBh, 12, 273, 8.2 vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha //
MBh, 12, 273, 9.1 vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ /
MBh, 12, 273, 63.1 ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat /
MBh, 12, 274, 57.1 praviśya vajro vṛtraṃ tu dārayāmāsa bhārata /
MBh, 12, 274, 59.1 ityeṣa vṛtram āśritya jvarasya mahato mayā /
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 13, 1, 25.2 vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai yajñaṃ hatvā bhāgam avāpa caiva /
MBh, 14, 11, 19.1 tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha /
Rāmāyaṇa
Rām, Ār, 48, 15.2 dahed dahanabhūtena vṛtram indrāśanir yathā //
Rām, Yu, 55, 129.2 nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ //
Rām, Yu, 99, 44.2 harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ //
Rām, Utt, 76, 5.2 tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha //
Rām, Utt, 76, 6.2 tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ //
Rām, Utt, 76, 7.2 tṛtīyo bhūtalaṃ śakrastato vṛtraṃ haniṣyati //
Bhāratamañjarī
BhāMañj, 5, 70.2 vajragarbheṇa phenena so 'vadhīdvṛtramutkaṭam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 48.2 indro vai yad vṛtram ahaṃs tasyaujo vīryam apākrāmat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 4.3 vṛtraṃ jitvātha hatvā tu gacchamānaṃ śacīpatim //