Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8635
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śalyas tu karṇārjunayor vimarde balāni dṛṣṭvā mṛditāni bāṇaiḥ / (1.2) Par.?
duryodhanaṃ yāntam avekṣamāṇo saṃdarśayad bhārata yuddhabhūmim // (1.3) Par.?
nipātitasyandanavājināgaṃ dṛṣṭvā balaṃ taddhatasūtaputram / (2.1) Par.?
duryodhano 'śrupratipūrṇanetro muhur muhur nyaśvasad ārtarūpaḥ // (2.2) Par.?
karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram / (3.1) Par.?
yadṛcchayā sūryam ivāvanisthaṃ didṛkṣavaḥ saṃparivārya tasthuḥ // (3.2) Par.?
prahṛṣṭavitrastaviṣaṇṇavismṛtās tathāpare śokagatā ivābhavan / (4.1) Par.?
pare tvadīyāś ca paraspareṇa yathā yathaiṣāṃ prakṛtis tathābhavan // (4.2) Par.?
praviddhavarmābharaṇāmbarāyudhaṃ dhanaṃjayenābhihataṃ hataujasam / (5.1) Par.?
niśamya karṇaṃ kuravaḥ pradudruvur hatarṣabhā gāva ivākulākulāḥ // (5.2) Par.?
kṛtvā vimardaṃ bhṛśam arjunena karṇaṃ hataṃ kesariṇeva nāgam / (6.1) Par.?
dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto 'pasarpat sarathaḥ suśīghram // (6.2) Par.?
madrādhipaś cāpi vimūḍhacetās tūrṇaṃ rathenāpahṛtadhvajena / (7.1) Par.?
duryodhanasyāntikam etya śīghraṃ sambhāṣya duḥkhārtam uvāca vākyam // (7.2) Par.?
viśīrṇanāgāśvarathapravīraṃ balaṃ tvadiyaṃ yamarāṣṭrakalpam / (8.1) Par.?
anyonyam āsādya hataṃ mahadbhir narāśvanāgair girikūṭakalpaiḥ // (8.2) Par.?
naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva / (9.1) Par.?
grastau hi karṇena sametya kṛṣṇāv anye ca sarve tava śatravo ye // (9.2) Par.?
daivaṃ tu yat tat svavaśaṃ pravṛttaṃ tat pāṇḍavān pāti hinasti cāsmān / (10.1) Par.?
tavārthasiddhyarthakarā hi sarve prasahya vīrā nihatā dviṣadbhiḥ // (10.2) Par.?
kuberavaivasvatavāsavānāṃ tulyaprabhāvāmbupateś ca vīrāḥ / (11.1) Par.?
vīryeṇa śauryeṇa balena caiva tais taiś ca yuktā vipulair guṇaughaiḥ // (11.2) Par.?
avadhyakalpā nihatā narendrās tavārthakāmā yudhi pāṇḍaveyaiḥ / (12.1) Par.?
tan mā śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ // (12.2) Par.?
etad vaco madrapater niśamya svaṃ cāpanītaṃ manasā nirīkṣya / (13.1) Par.?
duryodhano dīnamanā visaṃjñaḥ punaḥ punar nyaśvasad ārtarūpaḥ // (13.2) Par.?
taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam ārtāyanir dīnam uvāca vākyam / (14.1) Par.?
paśyedam ugraṃ naravājināgair āyodhanaṃ vīrahataiḥ prapannam // (14.2) Par.?
mahīdharābhaiḥ patitair mahāgajaiḥ sakṛt praviddhaiḥ śaraviddhamarmabhiḥ / (15.1) Par.?
tair vihvaladbhiś ca gatāsubhiś ca pradhvastayantrāyudhavarmayodhaiḥ // (15.2) Par.?
vajrāpaviddhair iva cācalendrair vibhinnapāṣāṇamṛgadrumauṣadhaiḥ / (16.1) Par.?
praviddhaghaṇṭāṅkuśatomaradhvajaiḥ sahemamālai rudhiraughasaṃplutaiḥ // (16.2) Par.?
śarāvabhinnaiḥ patitaiś ca vājibhiḥ śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ / (17.1) Par.?
dīnaiḥ stanadbhiḥ parivṛttanetrair mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ // (17.2) Par.?
tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca / (18.1) Par.?
narāśvanāgaiś ca rathaiś ca marditair mahī mahāvaitaraṇīva durdṛśā // (18.2) Par.?
gajair nikṛttāparahastagātrair udvepamānaiḥ patitaiḥ pṛthivyām / (19.1) Par.?
yaśasvibhir nāgarathāśvayodhibhiḥ padātibhiś cābhimukhair hataiḥ paraiḥ / (19.2) Par.?
viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī // (19.3) Par.?
śaraprahārābhihatair mahābalair avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ / (20.1) Par.?
pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ / (20.2) Par.?
divaś cyutair bhūr atidīptimadbhir naktaṃ grahair dyaur amaleva dīptaiḥ // (20.3) Par.?
śarās tu karṇārjunabāhumuktā vidārya nāgāśvamanuṣyadehān / (21.1) Par.?
prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ // (21.2) Par.?
hatair manuṣyāśvagajaiś ca saṃkhye śarāvabhinnaiś ca rathair babhūva / (22.1) Par.?
dhanaṃjayasyādhiratheś ca mārge gajair agamyā vasudhātidurgā // (22.2) Par.?
rathair vareṣūn mathitaiś ca yodhaiḥ saṃsyūtasūtāśvavarāyudhadhvajaiḥ / (23.1) Par.?
viśīrṇaśastrair vinikṛttabandhurair nikṛttacakrākṣayugatriveṇubhiḥ // (23.2) Par.?
vimuktayantrair nihatair ayasmayair hatānuṣaṅgair viniṣaṅgabandhuraiḥ / (24.1) Par.?
prabhagnanīḍair maṇihemamaṇḍitaiḥ stṛtā mahī dyaur iva śāradair ghanaiḥ // (24.2) Par.?
vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ / (25.1) Par.?
manuṣyamātaṅgarathāśvarāśibhir drutaṃ vrajanto bahudhā vicūrṇitāḥ // (25.2) Par.?
sahemapaṭṭāḥ parighāḥ paraśvadhāḥ kaḍaṅgarāyomusalāni paṭṭiśāḥ / (26.1) Par.?
petuś ca khaḍgā vimalā vikośā gadāś ca jāmbūnadapaṭṭabaddhāḥ // (26.2) Par.?
cāpāni rukmāṅgadabhūṣaṇāni śarāś ca kārtasvaracitrapuṅkhāḥ / (27.1) Par.?
ṛṣṭyaś ca pītā vimalā vikośāḥ prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ // (27.2) Par.?
chatrāṇi vālavyajanāni śaṅkhāḥ srajaś ca puṣpottamahemacitrāḥ / (28.1) Par.?
kuthāḥ patākāmbaraveṣṭitāś ca kirīṭamālā mukuṭāś ca śubhrāḥ // (28.2) Par.?
prakīrṇakā viprakīrṇāḥ kuthāś ca pradhānamuktātaralāś ca hārāḥ / (29.1) Par.?
āpīḍakeyūravarāṅgadāni graiveyaniṣkāḥ sasuvarṇasūtrāḥ // (29.2) Par.?
maṇyuttamā vajrasuvarṇamuktā ratnāni coccāvacamaṅgalāni / (30.1) Par.?
gātrāṇi cātyantasukhocitāni śirāṃsi cendupratimānanāni // (30.2) Par.?
dehāṃś ca bhogāṃś ca paricchadāṃś ca tyaktvā manojñāni sukhāni cāpi / (31.1) Par.?
svadharmaniṣṭhāṃ mahatīm avāpya vyāptāṃś ca lokān yaśasā samīyuḥ // (31.2) Par.?
ity evam uktvā virarāma śalyo duryodhanaḥ śokaparītacetāḥ / (32.1) Par.?
hā karṇa hā karṇa iti bruvāṇa ārto visaṃjño bhṛśam aśrunetraḥ // (32.2) Par.?
taṃ droṇaputrapramukhā narendrāḥ sarve samāśvāsya saha prayānti / (33.1) Par.?
nirīkṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ yaśasā jvalantam // (33.2) Par.?
narāśvamātaṅgaśarīrajena raktena siktā rudhireṇa bhūmiḥ / (34.1) Par.?
raktāmbarasrak tapanīyayogān nārī prakāśā iva sarvagamyā // (34.2) Par.?
pracchannarūpā rudhireṇa rājan raudre muhūrte 'tivirājamānāḥ / (35.1) Par.?
naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve // (35.2) Par.?
vadhena karṇasya suduḥkhitās te hā karṇa hā karṇa iti bruvāṇāḥ / (36.1) Par.?
drutaṃ prayātāḥ śibirāṇi rājan divākaraṃ raktam avekṣamāṇāḥ // (36.2) Par.?
gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ / (37.1) Par.?
śaraiś citāṅgo bhuvi bhāti karṇo hato 'pi san sūrya ivāṃśumālī // (37.2) Par.?
karṇasya dehaṃ rudhirāvasiktaṃ bhaktānukampī bhagavān vivasvān / (38.1) Par.?
spṛṣṭvā karair lohitaraktarūpaḥ siṣṇāsur abhyeti paraṃ samudram // (38.2) Par.?
itīva saṃcintya surarṣisaṃghāḥ samprasthitā yānti yathāniketam / (39.1) Par.?
saṃcintayitvā ca janā visasrur yathāsukhaṃ khaṃ ca mahītalaṃ ca // (39.2) Par.?
tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ niśamya yuddhaṃ kuruvīramukhyayoḥ / (40.1) Par.?
dhanaṃjayasyādhiratheś ca vismitāḥ praśaṃsamānāḥ prayayus tadā janāḥ // (40.2) Par.?
śaraiḥ saṃkṛttavarmāṇaṃ vīraṃ viśasane hatam / (41.1) Par.?
gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata // (41.2) Par.?
nānābharaṇavān rājan mṛṣṭajāmbūnadāṅgadaḥ / (42.1) Par.?
hato vaikartanaḥ śete pādapo 'ṅkuravān iva // (42.2) Par.?
kanakottamasaṃkāśaḥ pradīpta iva pāvakaḥ / (43.1) Par.?
saputraḥ puruṣavyāghraḥ saṃśāntaḥ pārthatejasā / (43.2) Par.?
pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā // (43.3) Par.?
dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ / (44.1) Par.?
sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ // (44.2) Par.?
yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ / (45.1) Par.?
nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam // (45.2) Par.?
sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ / (46.1) Par.?
ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca // (46.2) Par.?
hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ / (47.1) Par.?
grahaś ca tiryag jvalitārkavarṇo yamasya putro 'bhyudiyāya rājan // (47.2) Par.?
nabhaḥ paphālātha nanāda corvī vavuś ca vātāḥ paruṣātivelam / (48.1) Par.?
diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur mahārṇavāś cukṣubhire ca sasvanāḥ // (48.2) Par.?
sakānanāḥ sādricayāś cakampuḥ pravivyathur bhūtagaṇāś ca māriṣa / (49.1) Par.?
bṛhaspatī rohiṇīṃ samprapīḍya babhūva candrārkasamānavarṇaḥ // (49.2) Par.?
hate karṇe na diśo viprajajñus tamovṛtā dyaur vicacāla bhūmiḥ / (50.1) Par.?
papāta colkā jvalanaprakāśā niśācarāś cāpy abhavan prahṛṣṭāḥ // (50.2) Par.?
śaśiprakāśānanam arjuno yadā kṣureṇa karṇasya śiro nyapātayat / (51.1) Par.?
athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ // (51.2) Par.?
sa devagandharvamanuṣyapūjitaṃ nihatya karṇaṃ ripum āhave 'rjunaḥ / (52.1) Par.?
rarāja pārthaḥ parameṇa tejasā vṛtraṃ nihatyeva sahasralocanaḥ // (52.2) Par.?
tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā / (53.1) Par.?
patākinā bhīmaninādaketunā himenduśaṅkhasphaṭikāvabhāsinā / (53.2) Par.?
suvarṇamuktāmaṇivajravidrumair alaṃkṛtenāpratimānaraṃhasā // (53.3) Par.?
narottamau pāṇḍavakeśimardanāv udāhitāv agnidivākaropamau / (54.1) Par.?
raṇājire vītabhayau virejatuḥ samānayānāv iva viṣṇuvāsavau // (54.2) Par.?
tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān / (55.1) Par.?
saṃsādhayitvaiva kurūñ śaraughaiḥ kapidhvajaḥ pakṣivaradhvajaś ca / (55.2) Par.?
prasahya śaṅkhau dhamatuḥ sughoṣau manāṃsy arīṇām avasādayantau // (55.3) Par.?
suvarṇajālāvatatau mahāsvanau himāvadātau parigṛhya pāṇibhiḥ / (56.1) Par.?
cucumbatuḥ śaṅkhavarau nṛṇāṃ varau varānanābhyāṃ yugapac ca dadhmatuḥ // (56.2) Par.?
pāñcajanyasya nirghoṣo devadattasya cobhayoḥ / (57.1) Par.?
pṛthivīm antarikṣaṃ ca dyām apaś cāpy apūrayat // (57.2) Par.?
tau śaṅkhaśabdena ninādayantau vanāni śailān sarito diśaś ca / (58.1) Par.?
vitrāsayantau tava putrasenāṃ yudhiṣṭhiraṃ nandayataḥ sma vīrau // (58.2) Par.?
tataḥ prayātāḥ kuravo javena śrutvaiva śaṅkhasvanam īryamāṇam / (59.1) Par.?
vihāya madrādhipatiṃ patiṃ ca duryodhanaṃ bhārata bhāratānām // (59.2) Par.?
mahāhave taṃ bahu śobhamānaṃ dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ / (60.1) Par.?
tadānvamodanta janārdanaṃ ca prabhākarāv abhyuditau yathaiva // (60.2) Par.?
samācitau karṇaśaraiḥ paraṃtapāv ubhau vyabhātāṃ samare 'cyutārjunau / (61.1) Par.?
tamo nihatyābhyuditau yathāmalau śaśāṅkasūryāv iva raśmimālinau // (61.2) Par.?
vihāya tān bāṇagaṇān athāgatau suhṛdvṛtāv apratimānavikramau / (62.1) Par.?
sukhaṃ praviṣṭau śibiraṃ svam īśvarau sadasyahūtāv iva vāsavācyutau // (62.2) Par.?
sadevagandharvamanuṣyacāraṇair maharṣibhir yakṣamahoragair api / (63.1) Par.?
jayābhivṛddhyā parayābhipūjitau nihatya karṇaṃ paramāhave tadā // (63.2) Par.?
Duration=0.26222801208496 secs.