Occurrences

Baudhāyanagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
Vasiṣṭhadharmasūtra
VasDhS, 19, 26.1 nadīkakṣavanadāhaśailopabhogā niṣkarāḥ syuḥ //
Arthaśāstra
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
Buddhacarita
BCar, 9, 16.2 tāṃ vṛttimasmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ //
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
BCar, 14, 15.1 keciddāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ /
Carakasaṃhitā
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 13, 43.2 pibeyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ //
Ca, Sū., 17, 96.2 vātikīṃ paittikīṃ tṛṣṇādāhamohamadajvaraiḥ //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 111.2 ervārukaṃ ca sampakvaṃ dāhatṛṣṇāklamārtinut //
Ca, Sū., 27, 125.1 tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān /
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Cik., 3, 21.2 dāhavyathāparītāśca bhrāntā bhūtagaṇā diśaḥ //
Ca, Cik., 3, 39.1 dāhakṛttejasā yuktaḥ śītakṛt somasaṃśrayāt /
Ca, Cik., 3, 77.2 dāharāgabhramamadapralāpā raktasaṃsthite //
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 96.1 ālasyārucihṛllāsadāhavamyaratibhramaiḥ /
Ca, Cik., 3, 167.2 dāhatṛṣṇāparītasya vātapittottaraṃ jvaram //
Ca, Cik., 3, 257.2 dāhajvarapraśamanaṃ dadyād abhyañjanaṃ bhiṣak //
Ca, Cik., 3, 258.3 etat tailamabhyaṅgāt sadyo dāhajvaramapanayati /
Ca, Cik., 3, 259.2 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt //
Ca, Cik., 3, 261.2 himāmbusikte sadane dāhārtaḥ saṃviśet sukham //
Ca, Cik., 3, 264.2 avagāhe hitā dāhatṛṣṇāglānijvarāpahāḥ //
Ca, Cik., 3, 266.2 vāyavaścandrapādāśca śītā dāhajvarāpahāḥ //
Ca, Cik., 5, 17.1 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam /
Ca, Cik., 5, 41.1 dāhaśūlārtisaṃkṣobhasvapnanāśāratijvaraiḥ /
Ca, Cik., 5, 131.1 dāhapraśamano 'bhyaṅgaḥ sarpiṣā pittagulminām /
Ca, Cik., 22, 13.2 saṃtaptaḥ sa hi janayettṛṣṇāṃ dāholbaṇāṃ nṛṇām //
Mahābhārata
MBh, 1, 2, 39.1 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam /
MBh, 1, 20, 15.34 bhagavan kimidaṃ cādya mahad dāhakṛtaṃ bhayam /
MBh, 1, 215, 11.141 tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca /
MBh, 1, 219, 13.2 dāhakāle khāṇḍavasya kurukṣetraṃ gato hyasau //
MBh, 5, 103, 28.2 baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ //
MBh, 6, 2, 30.1 ubhe saṃdhye prakāśete diśāṃ dāhasamanvite /
Rāmāyaṇa
Rām, Bā, 3, 23.1 grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam /
Rām, Ay, 79, 17.2 vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam //
Rām, Utt, 35, 28.2 sūryadāhabhayād rakṣaṃstuṣāracayaśītalaḥ //
Saundarānanda
SaundĀ, 17, 59.2 doṣeṣu tāṃ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.2 kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit //
AHS, Sū., 5, 50.2 dāhatṛṭchardimūrchāsṛkpittaghnyaḥ sarvaśarkarāḥ //
AHS, Sū., 6, 121.2 dāhakṣatakṣayaharaṃ raktapittaprasādanam //
AHS, Sū., 7, 19.1 spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ /
AHS, Sū., 9, 8.1 āgneyaṃ dāhabhāvarṇaprakāśapavanātmakam /
AHS, Sū., 9, 18.2 tatroṣṇaṃ bhramatṛḍglānisvedadāhāśupākitāḥ //
AHS, Sū., 10, 4.1 lavaṇaḥ syandayaty āsyaṃ kapolagaladāhakṛt /
AHS, Sū., 10, 15.1 kuṣṭhamūrchājvarotkleśadāhapittakaphāñ jayet /
AHS, Sū., 11, 7.1 pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ /
AHS, Sū., 12, 51.2 karmāṇi vāyoḥ pittasya dāharāgoṣmapākitāḥ //
AHS, Sū., 15, 11.2 yaṣṭī parūṣakaṃ hanti dāhapittāsratṛḍjvarān //
AHS, Sū., 15, 16.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
AHS, Sū., 15, 42.2 medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ //
AHS, Sū., 22, 6.2 ūṣādāhānvite pāke kṣate cāgantusambhave //
AHS, Sū., 22, 8.1 dāhatṛṣṇāpraśamanaṃ madhugaṇḍūṣadhāraṇam /
AHS, Sū., 22, 25.1 arūṃṣikāśirastodadāhapākavraṇeṣu tu /
AHS, Sū., 23, 1.2 ruktodakaṇḍugharṣāśrudāharāganibarhaṇam //
AHS, Sū., 25, 37.2 kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt //
AHS, Sū., 28, 12.1 rāgarugdāhasaṃrambhā yatra cājyaṃ vilīyate /
AHS, Sū., 29, 4.1 saṃrambhārucidāhoṣātṛḍjvarānidratānvitaḥ /
AHS, Sū., 29, 38.2 tataḥ śopharujāpākadāhānāhān avāpnuyāt //
AHS, Sū., 30, 35.2 atidagdhe sraved raktaṃ mūrchādāhajvarādayaḥ //
AHS, Sū., 30, 48.1 sasphoṭadāhatīvroṣaṃ durdagdham atidāhataḥ /
AHS, Sū., 30, 48.2 māṃsalambanasaṃkocadāhadhūpanavedanāḥ //
AHS, Śār., 5, 84.2 satṛṭśvāsajvaracchardidāhānāhapravāhikaḥ //
AHS, Śār., 5, 85.2 mehas tṛḍdāhapiṭikāmāṃsakothātisāriṇam //
AHS, Śār., 5, 87.1 sarvaṃ ca māṃsasaṃkothadāhatṛṣṇāmadajvaraiḥ /
AHS, Śār., 5, 92.1 tandrādāhārucicchardimūrchādhmānātisāravān /
AHS, Nidānasthāna, 2, 24.1 śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ /
AHS, Nidānasthāna, 2, 26.1 śītastambhasvedadāhāvyavasthā tṛṣṇākāsaśleṣmapittapravṛttiḥ /
AHS, Nidānasthāna, 2, 36.1 tadvad vātakaphau śītaṃ dāhādir dustaras tayoḥ /
AHS, Nidānasthāna, 2, 37.2 dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ //
AHS, Nidānasthāna, 2, 38.2 caturdhātra kṣatacchedadāhādyairabhighātajaḥ //
AHS, Nidānasthāna, 2, 41.2 viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ //
AHS, Nidānasthāna, 2, 45.2 sadāhamūrchair grastasya pratyahaṃ vardhate jvaraḥ //
AHS, Nidānasthāna, 4, 12.1 sasvedamūrchaḥ sānāho vastidāhanirodhavān /
AHS, Nidānasthāna, 5, 47.1 sarvadehabhramotkampatāpatṛḍdāhamohakṛt /
AHS, Nidānasthāna, 6, 19.1 pittād dāhajvarasvedamohātīsāratṛḍbhramāḥ /
AHS, Nidānasthāna, 6, 32.2 vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ //
AHS, Nidānasthāna, 7, 36.1 dāhapākajvarasvedatṛṇmūrchārucimohadāḥ /
AHS, Nidānasthāna, 8, 26.1 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ /
AHS, Nidānasthāna, 9, 4.2 mūtrayed vātaje kṛcchre paitte pītaṃ sadāharuk //
AHS, Nidānasthāna, 9, 21.2 karoti tatra rugdāhaspandanodveṣṭanāni ca //
AHS, Nidānasthāna, 10, 31.2 raktakṛṣṇātitṛṭsphoṭadāhamohajvarālajī //
AHS, Nidānasthāna, 11, 10.1 kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ /
AHS, Nidānasthāna, 11, 24.2 pakvodumbarasaṃkāśaḥ pittād dāhoṣmapākavān //
AHS, Nidānasthāna, 11, 53.1 rukstambhadāhātīsāratṛḍjvarādīn upadravān /
AHS, Nidānasthāna, 12, 26.1 pāṇḍutvamūrchāchardībhir dāhamohaiśca saṃyutam /
AHS, Nidānasthāna, 12, 30.1 apāno jaṭharaṃ tena syur dāhajvaratṛṭkṣavāḥ /
AHS, Nidānasthāna, 13, 17.1 dāhāvipākatṛṣṇāvān bhekābho durbalendriyaḥ /
AHS, Nidānasthāna, 13, 34.1 satṛḍdāhajvarasvedadavakledamadabhramaḥ /
AHS, Nidānasthāna, 13, 42.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
AHS, Nidānasthāna, 13, 66.2 sphoṭaiḥ śophajvararujādāhāḍhyaṃ śyāvalohitam //
AHS, Nidānasthāna, 14, 15.2 bahalaṃ bahalakledaraktaṃ dāharujādhikam //
AHS, Nidānasthāna, 14, 19.1 satodadāharukkledaṃ karkaśaiḥ piṭikaiścitam /
AHS, Nidānasthāna, 14, 25.1 sthūlamūlaṃ sadāhārti raktaśyāvaṃ bahuvraṇam /
AHS, Nidānasthāna, 14, 26.1 raktāntam antarā pāṇḍu kaṇḍūdāharujānvitam /
AHS, Nidānasthāna, 14, 29.2 raktaṃ dalaccarmadalaṃ kākaṇaṃ tīvradāharuk //
AHS, Nidānasthāna, 16, 10.1 sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk /
AHS, Nidānasthāna, 16, 33.2 raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam //
AHS, Cikitsitasthāna, 1, 14.2 udriktapitte davathudāhamohātisāriṇi //
AHS, Cikitsitasthāna, 1, 35.2 grīṣme tayor vādhikayos tṛṭchardirdāhapīḍite //
AHS, Cikitsitasthāna, 1, 59.2 niṣpīḍito ghṛtayutas tadraso jvaradāhajit //
AHS, Cikitsitasthāna, 1, 106.2 kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛḍvataḥ //
AHS, Cikitsitasthāna, 1, 110.1 śṛtaśītaṃ madhuyutaṃ tṛḍdāhajvaranāśanam /
AHS, Cikitsitasthāna, 1, 126.2 snaihikaṃ śūnyaśiraso dāhārte pittanāśanam //
AHS, Cikitsitasthāna, 1, 132.2 tailaṃ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham //
AHS, Cikitsitasthāna, 1, 135.2 lipte 'ṅge dāharuṅmohāśchardis tṛṣṇā ca śāmyati //
AHS, Cikitsitasthāna, 3, 101.1 kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut /
AHS, Cikitsitasthāna, 4, 19.1 kṣīṇakṣatātisārāsṛkpittadāhānubandhajān /
AHS, Cikitsitasthāna, 6, 67.1 dāhajvaroktā lepādyā nirīhatvaṃ manoratiḥ /
AHS, Cikitsitasthāna, 9, 94.1 dāhatṛṣṇāpramohebhyo raktasrāvācca mucyate /
AHS, Cikitsitasthāna, 10, 83.1 tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṃbhavāḥ /
AHS, Cikitsitasthāna, 13, 12.2 vidradhigulmavīsarpadāhamohamadajvarān //
AHS, Cikitsitasthāna, 13, 19.2 tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca //
AHS, Cikitsitasthāna, 14, 50.1 jalena kvathitaṃ pītaṃ koṣṭhadāharujāpaham /
AHS, Cikitsitasthāna, 15, 3.2 dāhānāhātitṛṇmūrchāparītas tu viśeṣataḥ //
AHS, Cikitsitasthāna, 17, 31.1 kṣīraṃ tṛḍdāhamoheṣu lepābhyaṅgāśca śītalāḥ /
AHS, Cikitsitasthāna, 17, 33.1 sasaṃnipātavīsarpaśophadāhaviṣajvarān /
AHS, Cikitsitasthāna, 18, 35.1 praklinne dāhapākābhyāṃ bāhyāntar vraṇavat kriyā /
AHS, Cikitsitasthāna, 19, 5.1 pittakuṣṭhaparīsarpapiṭikādāhatṛḍbhramān /
AHS, Cikitsitasthāna, 21, 22.2 snāvasaṃdhisirāprāpte snehadāhopanāhanam //
AHS, Cikitsitasthāna, 21, 43.2 saśophe vamanaṃ dāharāgayukte sirāvyadhaḥ //
AHS, Cikitsitasthāna, 22, 21.2 prabhūte khajitaṃ toye jvaradāhārtinut param //
AHS, Cikitsitasthāna, 22, 29.2 lepo rugdāhavīsarparāgaśophanibarhaṇaḥ //
AHS, Cikitsitasthāna, 22, 44.2 catuṣprayogaṃ vātāsṛkpittadāhajvarārtinut //
AHS, Kalpasiddhisthāna, 2, 11.2 saṃnipātajvarastambhapipāsādāhapīḍitaḥ //
AHS, Kalpasiddhisthāna, 2, 34.2 drākṣārasena taṃ dadyād dāhodāvartapīḍite //
AHS, Kalpasiddhisthāna, 4, 16.1 dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṃ ca /
AHS, Kalpasiddhisthāna, 5, 12.1 nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan /
AHS, Kalpasiddhisthāna, 5, 26.1 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet /
AHS, Kalpasiddhisthāna, 5, 26.2 taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet //
AHS, Kalpasiddhisthāna, 5, 33.2 tṛḍdāharāgasaṃmohavaivarṇyatamakajvaraiḥ //
AHS, Utt., 1, 33.2 saśophadāhasaṃrambhamanyāstambhāpatānakāḥ //
AHS, Utt., 2, 3.2 pittād uṣṇāmlakaṭukaṃ pītarājyapsu dāhakṛt //
AHS, Utt., 3, 19.1 sphoṭāḥ sadāharukpākāḥ saṃdhiṣu syuḥ punaḥ punaḥ /
AHS, Utt., 3, 37.2 tṛḍdāhamohān pūyasya chardanaṃ ca pravartayet //
AHS, Utt., 8, 7.2 sadāhakledanistodaṃ raktābhaṃ sparśanākṣamam //
AHS, Utt., 8, 13.1 arśo 'dhimāṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sadāharuk /
AHS, Utt., 10, 5.1 vartmasaṃdhyāśrayā śukle piṭikā dāhaśūlinī /
AHS, Utt., 10, 11.1 malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk /
AHS, Utt., 10, 19.1 adhimāṃsārma tad dāhagharṣavatyaḥ sirāvṛtāḥ /
AHS, Utt., 10, 27.2 satodadāhatāmrābhiḥ sirābhiravatanyate //
AHS, Utt., 10, 29.2 atitīvrarujārāgadāhaśvayathupīḍitam //
AHS, Utt., 12, 27.2 dāhoṣe malinaṃ śuklam ahanyāviladarśanam //
AHS, Utt., 13, 10.1 viśeṣācchukratimiranaktāndhyoṣṇāmladāhahṛt /
AHS, Utt., 15, 18.1 saraktaistatra śopho 'tirugdāhaṣṭhīvanādimān /
AHS, Utt., 15, 22.2 saśophadāhapākāśru bhṛśaṃ cāviladarśanam //
AHS, Utt., 16, 2.1 dāhopadeharāgāśruśophaśāntyai biḍālakam /
AHS, Utt., 16, 15.2 chāgadugdhe 'thavā dāharugrāgāśrunivartanī //
AHS, Utt., 16, 37.1 sājyaiḥ śamīchadair dāhaśūlarāgāśruharṣajit /
AHS, Utt., 17, 4.1 śūlaṃ pittāt sadāhoṣāśītecchāśvayathujvaram /
AHS, Utt., 17, 21.2 gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān //
AHS, Utt., 17, 23.2 durviddhe vardhite karṇe sakaṇḍūdāhapākaruk //
AHS, Utt., 19, 18.2 pacen nāsāpuṭe pittaṃ tvaṅmāṃsaṃ dāhaśūlavat //
AHS, Utt., 19, 24.2 tat pūyaraktam ākhyātaṃ śirodāharujākaram //
AHS, Utt., 21, 11.1 gaṇḍālajī sthiraḥ śopho gaṇḍe dāhajvarānvitaḥ /
AHS, Utt., 21, 32.1 jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā /
AHS, Utt., 21, 46.2 vṛndo vṛttonnato dāhajvarakṛd galapārśvagaḥ //
AHS, Utt., 21, 61.1 mukhasya pittaje pāke dāhoṣe tiktavaktratā /
AHS, Utt., 23, 14.1 raukṣyaśophavyadhacchedadāhasphuraṇapūtitāḥ /
AHS, Utt., 23, 16.2 tīvradāharujārāgapralāpajvaratṛḍbhramāḥ //
AHS, Utt., 24, 23.2 rūṃṣikālepanaṃ kaṇḍūkledadāhārtināśanam //
AHS, Utt., 25, 4.2 saṃrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ //
AHS, Utt., 25, 31.2 bhṛṣṭā nirvāpitāḥ kṣīre tatpiṣṭā dāharuggharāḥ //
AHS, Utt., 26, 54.1 rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ /
AHS, Utt., 27, 17.1 gāḍhenāti rujādāhapākaśvayathusaṃbhavaḥ /
AHS, Utt., 28, 9.2 śyāvā tāmrā sadāhoṣā ghorarug vātapittajā //
AHS, Utt., 28, 11.1 śūlārocakatṛḍdāhajvaracchardirupadrutā /
AHS, Utt., 28, 16.1 arśomūle tataḥ śophaḥ kaṇḍūdāhādimān bhavet /
AHS, Utt., 28, 21.1 teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ /
AHS, Utt., 29, 20.2 rūkṣaṃ ca vātāt pittāt tu pītaṃ dāhajvarānvitam //
AHS, Utt., 29, 29.2 sravatyabhyadhikaṃ rātrau pittāt tṛḍjvaradāhakṛt //
AHS, Utt., 31, 7.2 mahādāhajvarakarī vivṛtā vivṛtānanā //
AHS, Utt., 31, 8.1 gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ /
AHS, Utt., 31, 20.2 rugdāhakaṇḍūkledāḍhyair valmīko 'sau samastajaḥ //
AHS, Utt., 33, 42.2 karoti dāhapākoṣāpūtigandhijvarānvitām //
AHS, Utt., 33, 45.2 sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā //
AHS, Utt., 36, 64.2 lepācchvayathuvīsarpavisphoṭajvaradāhahā //
AHS, Utt., 37, 2.2 āgneyairalpasaṃsrāvo dāharāgavisarpavān //
AHS, Utt., 37, 27.1 muktālepo varaḥ śophatodadāhajvarapraṇut /
AHS, Utt., 37, 48.2 taddaṃśaḥ paittiko dāhatṛṭsphoṭajvaramohavān //
AHS, Utt., 37, 77.2 nivṛtte dāhaśophādau karṇikāṃ pātayed vraṇāt //
AHS, Utt., 40, 72.1 candanādyapi dāhādau rūḍham āgamapūrvakam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 42.1 paraṃ ca kaṇṭhyaṃ cakṣuṣyaṃ hṛdyaṃ dāhajvarāpaham /
Bodhicaryāvatāra
BoCA, 6, 13.1 durgāputrakakarṇāṭā dāhacchedādivedanām /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 72.1 teṣāṃ saṃpratyayārthaṃ ca haran dāharujaṃ kila /
BKŚS, 18, 510.1 śīrṇadurvaṇaparṇo vā vidyuddāhahato 'pi vā /
BKŚS, 18, 656.2 vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaś ca yaḥ //
BKŚS, 20, 77.2 svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ //
BKŚS, 20, 375.2 dāvadāhabhayād bālān paritrāyasva putrakān //
Daśakumāracarita
DKCar, 2, 2, 227.1 mamaikarātrajāgarapratīkārastavaiṣa carmaratnāhaṅkāradāhajvaraḥ iti //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
Divyāvadāna
Divyāv, 2, 200.0 atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūtaḥ //
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.2 hutāśanapratinidhir dāhātmā nanu yujyate //
Kūrmapurāṇa
KūPur, 1, 42, 3.2 vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ //
KūPur, 2, 23, 61.1 dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām /
KūPur, 2, 33, 45.1 brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
Matsyapurāṇa
MPur, 18, 7.2 sarvadāhopaśāntyartham adhvaśramavināśanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
Suśrutasaṃhitā
Su, Sū., 11, 26.3 atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṃ vā //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 32.1 tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati /
Su, Sū., 12, 35.1 dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ /
Su, Sū., 14, 29.1 tadduṣṭaṃ śoṇitam anirhriyamāṇaṃ kaṇḍūśopharāgadāhapākavedanā janayet //
Su, Sū., 16, 10.7 baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhim upayānti //
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 16, 18.3 ato 'nyathā saṃrambhadāhapākarāgavedanāvān punaśchidyate vā //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 7.2 yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham //
Su, Sū., 18, 8.2 dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam //
Su, Sū., 18, 32.1 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti //
Su, Sū., 19, 22.2 tataḥ śopharujāsrāvadāhapākānavāpnuyāt //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 38, 40.2 pittajvarapraśamano viśeṣād dāhanāśanaḥ //
Su, Sū., 38, 49.2 raktapittaharo dāhamedoghno yonidoṣahṛt //
Su, Sū., 38, 51.2 hṛllāsārocakavamīpipāsādāhanāśanaḥ //
Su, Sū., 38, 53.1 utpalādirayaṃ dāhapittaraktavināśanaḥ /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 44, 16.2 lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye //
Su, Sū., 44, 48.1 sarpiś ca pakvaṃ vīsarpakakṣādāhālajīrjayet /
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 27.1 rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham /
Su, Sū., 45, 44.2 dāhātīsārapittāsṛṅmūrchāmadyaviṣārtiṣu //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 168.1 yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ /
Su, Sū., 45, 214.1 dhānyāmlaṃ dhānyayonitvājjīvanaṃ dāhanāśanam /
Su, Sū., 46, 176.2 tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham //
Su, Sū., 46, 184.1 raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā /
Su, Sū., 46, 231.2 sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī //
Su, Sū., 46, 390.1 mārdvīkaṃ tu śramaharaṃ mūrcchādāhatṛṣāpaham /
Su, Sū., 46, 414.1 tṛṭchardidāhagharmārtinudas tatsaktavo matāḥ /
Su, Sū., 46, 414.2 raktapittaharāścaiva dāhajvaravināśanāḥ //
Su, Sū., 46, 515.1 hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit /
Su, Sū., 46, 518.1 dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā /
Su, Nid., 1, 32.2 dāhasaṃtāpamūrcchāḥ syurvāyau pittasamanvite //
Su, Nid., 1, 35.2 udāne pittasaṃyukte mūrcchādāhabhramaklamāḥ //
Su, Nid., 1, 36.2 samāne pittasaṃyukte svedadāhauṣṇyamūrchanam //
Su, Nid., 1, 37.2 apāne pittasaṃyukte dāhauṣṇye syādasṛgdaraḥ //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 12.1 yānayānānmalotsargāt kaṇḍūrugdāhaśophavān /
Su, Nid., 5, 13.2 kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva //
Su, Nid., 7, 9.2 yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ sirā bhānti ca yatra pītāḥ //
Su, Nid., 9, 13.2 kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ //
Su, Nid., 9, 26.2 dāhajvarakaro ghoro jāyate raktavidradhiḥ //
Su, Nid., 10, 5.1 pittātmako drutagatir jvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ /
Su, Nid., 10, 7.2 śyāvaṃ salohitam atijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam //
Su, Nid., 10, 13.1 dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṃ bhavantyabhihitāni ca lakṣaṇāni /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 15.1 visarpavat sarpati yo dāhajvarakarastanuḥ /
Su, Nid., 13, 20.2 antardāhajvarakarā dīptapāvakasannibhāḥ //
Su, Nid., 13, 22.2 karoti dāhapākau ca taṃ vyādhiṃ cippamādiśet //
Su, Nid., 13, 33.1 klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau /
Su, Nid., 13, 39.1 dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ /
Su, Nid., 16, 6.2 sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ //
Su, Nid., 16, 39.2 prasekakaṇḍūparidāhayuktā prakathyate 'sāvupajihviketi //
Su, Nid., 16, 42.1 śophaḥ sthūlastodadāhaprapākī prāguktābhyāṃ tuṇḍikerī matā tu /
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 49.1 dāhapākajvaravatāṃ vraṇānāṃ pittakopataḥ /
Su, Cik., 1, 56.2 pittapraduṣṭān gambhīrān dāhapākaprapīḍitān //
Su, Cik., 1, 127.1 doṣapracyāvanārthāya rujādāhakṣayāya ca /
Su, Cik., 2, 27.2 tatroṣmaṇo nigrahārthaṃ tathā dāhaprapākayoḥ //
Su, Cik., 2, 48.2 citrāsamanvitaṃ caiva rujādāhavināśanam //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 18.2 dāhakaṇḍūmalaghnaṃ ca dṛṣṭikledarujāpaham //
Su, Cik., 24, 57.1 nidrādāhaśramaharaṃ svedakaṇḍūtṛṣāpaham /
Su, Cik., 24, 82.2 śoṣadāhaśramasvedamūrcchāghno vyajanānilaḥ //
Su, Cik., 24, 84.1 pravātaṃ raukṣyavaivarṇyastambhakṛddāhapaktinut /
Su, Cik., 24, 86.2 dāhavaivarṇyakārī ca chāyā caitānapohati //
Su, Cik., 25, 6.2 śophaḥ pālyāṃ bhavecchyāvo dāhapākaruganvitaḥ //
Su, Cik., 25, 9.1 vardhamāne yadā karṇe kaṇḍūdāharuganvitaḥ /
Su, Cik., 25, 10.2 srāviṇīḥ piḍakāḥ pālyāṃ kaṇḍūdāharuganvitāḥ //
Su, Cik., 31, 33.2 syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ //
Su, Cik., 32, 24.2 mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṃ tatra śītaṃ vidhānam //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 36, 40.2 sadāhaśūlaṃ kṛcchreṇa kaphāsṛgupaveśyate //
Su, Cik., 37, 29.1 dāhāsṛgdaravīsarpavātaśoṇitavidradhīn /
Su, Cik., 37, 50.1 uṣṇe pittādhike vāpi divā dāhādayo gadāḥ /
Su, Cik., 37, 66.2 dāhaklamapravāhārtikaraścātyanuvāsanaḥ //
Su, Cik., 38, 54.2 dāhāsṛgdarapittāsṛkpittagulmajvarāñjayet //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 68.1 sakṣaudro dagdhavaktrasya gaṇḍūṣo dāhanāśanaḥ /
Su, Ka., 1, 40.1 mūrcchāṃ chardimatīsāramādhmānaṃ dāhavepathū /
Su, Ka., 1, 74.2 svāni sthānāni hanyuśca dāhapākāvadāraṇaiḥ //
Su, Ka., 2, 15.2 śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ //
Su, Ka., 3, 8.1 majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān /
Su, Ka., 5, 38.1 tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam /
Su, Ka., 5, 40.1 koṣṭhadāharujādhmānamūtrasaṅgaruganvitam /
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Ka., 8, 29.1 galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 37.1 nakhāvakṛṣṭe 'tyarthaṃ piḍakādāhapākā bhavanti /
Su, Ka., 8, 39.2 syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ //
Su, Ka., 8, 61.1 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca /
Su, Ka., 8, 103.2 dāhamūrcchājvaravatī visarpakledarukkarī //
Su, Ka., 8, 111.2 kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ //
Su, Ka., 8, 113.1 āpāṇḍupiḍako daṃśo dāhakledasamanvitaḥ /
Su, Ka., 8, 116.2 jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ //
Su, Ka., 8, 118.2 coṣakaṇḍūromaharṣā dāhavisphoṭasaṃyutaḥ //
Su, Ka., 8, 127.2 bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ //
Su, Ka., 8, 128.2 doṣocchrāyaviśeṣeṇa dāhacchedavivarjitam //
Su, Utt., 2, 8.1 tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā /
Su, Utt., 3, 15.1 dāhatodavatī tāmrā piḍakā vartmasaṃbhavā /
Su, Utt., 3, 20.2 dāhakaṇḍūparikledi śyāvavartmeti tanmatam //
Su, Utt., 3, 26.2 dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṃbhavāḥ //
Su, Utt., 6, 7.1 dāhaprapākau śiśirābhinandā dhūmāyanaṃ bāṣpasamucchrayaśca /
Su, Utt., 6, 15.2 mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam //
Su, Utt., 6, 21.2 dāhasaṃharṣatāmratvaśophanistodagauravaiḥ //
Su, Utt., 17, 93.2 sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam //
Su, Utt., 18, 39.1 atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau /
Su, Utt., 18, 41.1 yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau /
Su, Utt., 20, 14.2 saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān //
Su, Utt., 22, 14.2 ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ //
Su, Utt., 27, 10.2 sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā //
Su, Utt., 38, 14.1 atyarthaṃ pittalā yonirdāhapākajvarānvitā /
Su, Utt., 39, 61.1 dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau /
Su, Utt., 39, 61.2 dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ //
Su, Utt., 39, 76.2 śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ //
Su, Utt., 39, 135.2 tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam //
Su, Utt., 39, 140.1 dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayārditam /
Su, Utt., 39, 282.1 dāhābhibhūte tu vidhiṃ kuryāddāhavināśanam /
Su, Utt., 39, 282.1 dāhābhibhūte tu vidhiṃ kuryāddāhavināśanam /
Su, Utt., 39, 283.1 dāhajvarārtaṃ matimān vāmayet kṣipram eva ca /
Su, Utt., 39, 286.1 lipte 'ṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ /
Su, Utt., 39, 287.2 etat prahlādanaṃ tailaṃ jvaradāhavināśanam //
Su, Utt., 39, 289.2 teṣāṃ śītakaṣāye vā dāhārtamavagāhayet //
Su, Utt., 39, 290.1 dāhavege tvatikrānte tasmād uddhṛtya mānavam /
Su, Utt., 39, 303.2 ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ //
Su, Utt., 39, 312.2 jvaradāhāpahaṃ teṣu siddhaṃ caivānuvāsanam //
Su, Utt., 40, 11.1 pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ /
Su, Utt., 42, 52.2 saśūle sonnate 'spande dāhapākaruganvite //
Su, Utt., 43, 7.1 tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ /
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 47, 18.2 svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca //
Su, Utt., 47, 55.1 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām /
Su, Utt., 47, 58.1 dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ /
Su, Utt., 47, 66.1 tṛḍdāharaktapitteṣu kāryo 'yaṃ bheṣajakramaḥ /
Su, Utt., 49, 10.2 sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā //
Su, Utt., 52, 12.1 sa gātraśūlajvaradāhamohān prāṇakṣayaṃ copalabheta kāsī /
Su, Utt., 55, 40.1 śvāsakāsapratiśyāyadāhamohavamijvarān /
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 58, 17.2 sadāhavedanaṃ kṛcchraṃ kuryātāṃ mūtrasaṃkṣayam //
Su, Utt., 59, 7.1 dāhaśītarujāviṣṭo nānāvarṇaṃ muhurmuhuḥ /
Su, Utt., 62, 9.1 tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī /
Su, Utt., 64, 57.1 tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 9.0 dāhaduḥkhaṃ ca pradīptāyāmayomayyāṃ bhūmāvasahamānāḥ kathaṃ tatra parānyātayeyuḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 67.2 nāśadāhāpaharaṇaṃ kutas tatraiva tiṣṭhati //
ViPur, 2, 7, 14.2 vairājā yatra te devāḥ sthitā dāhavivarjitāḥ //
Śatakatraya
ŚTr, 3, 19.1 ajānan dāhātmyaṃ patatu śalabhas tīvradahane sa mīno 'py ajñānād baḍiśayutam aśnātu piśitam /
Śikṣāsamuccaya
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 22.1 paṭutaradavadāhocchuṣkasasyaprarohāḥ paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 2.0 rūkṣādiguṇotkaṭaṃ dāhādikaraṃ ca dravyam āgneyam //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 23.2 yaṣṭī paruṣakaṃ hanti dāhapittāsratṛḍjvarān //
AṣṭNigh, 1, 66.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 15.1 jvaraghno mukhavairasyatṛṣṇādāhavināśanaḥ /
DhanvNigh, 1, 20.1 durālambhā svāduśītā tiktā dāhavināśinī /
DhanvNigh, 1, 38.2 kaṭukā pittajittiktā kaṭuḥ śītāsradāhajit /
DhanvNigh, 1, 45.2 raktadāhāruciglānimadabhramavināśanaḥ //
DhanvNigh, 1, 91.2 kāsaśvāsapraśamanī jvaratṛḍdāhanāśinī //
DhanvNigh, 1, 115.2 tridoṣaśramadāhārttijvaratṛṣṇāviṣāñjayet //
DhanvNigh, 1, 120.2 dāhajvarakṣayān hanti kaphaśukravivardhanaḥ //
DhanvNigh, 1, 122.2 kṣayadāhajvarān hanti śleṣmaśukravivardhanaḥ //
DhanvNigh, 1, 124.1 medā svādurasā śītā kṣayadāhajvarāpahā /
DhanvNigh, 1, 125.2 hanti dāhāsrapittāni kṣayavātajvaraiḥ saha //
DhanvNigh, 1, 129.2 dāhaghnī kṣayahantrī ca śleṣmaśukravivardhinī //
DhanvNigh, 1, 133.2 kaphaśukrakarī svādurhanti dāhajvarānilān //
DhanvNigh, 1, 135.2 pittadāhajvarān hanti kṛmighnī kaphaśukrakṛt //
DhanvNigh, 1, 179.1 ḍaṅgarī śītalā rucyā dāhapittāsradoṣajit /
DhanvNigh, 1, 193.2 madhuraḥ śītasaṃgrāhī dāhatṛṣṇāpramehajit //
DhanvNigh, Candanādivarga, 3.1 pittāsraviṣatṛḍdāhakṛmighnaṃ guru rūkṣaṇam /
DhanvNigh, Candanādivarga, 9.3 pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam //
DhanvNigh, Candanādivarga, 14.1 uśīraṃ śītalaṃ tiktaṃ dāhakāntiharaṃ ca tat /
DhanvNigh, Candanādivarga, 16.1 priyaṅguḥ śītalā tiktā mohadāhavināśinī /
DhanvNigh, Candanādivarga, 50.2 viṣaghnī dāhadaurbalyamunmūlayati yojitā //
DhanvNigh, Candanādivarga, 73.1 śaileyakaṃ himaṃ proktaṃ dāhajidviṣanāśanam /
DhanvNigh, Candanādivarga, 74.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
DhanvNigh, Candanādivarga, 84.2 pittaṃ hanti kaphāsraghnī dṛṣṭidāhavināśinī //
DhanvNigh, Candanādivarga, 89.1 mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt /
DhanvNigh, Candanādivarga, 92.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
DhanvNigh, 6, 55.2 unmūlayati pittaṃ ca hārāliṅgena dāhahṛt //
Garuḍapurāṇa
GarPur, 1, 72, 13.1 agnimātrāparijñāne dāhadoṣaiśca dūṣitaḥ /
GarPur, 1, 147, 9.2 śiro'rtimūrchāvamidehadāhakaṇṭhāsyaśoṣāruciparvabhedāḥ /
GarPur, 1, 147, 11.1 śītastambhasvedadāhāvyavasthāstṛṣṇā kāsaḥ śleṣmapittapravṛttiḥ /
GarPur, 1, 147, 22.1 tadvadvātakaphe śītaṃ dāhādirdustarastayoḥ /
GarPur, 1, 147, 23.2 dāhādau punaranteṣu tandrālasye vamiḥ kramāt //
GarPur, 1, 147, 24.2 caturdhā tu kṛtaḥ svedo dāhādyairabhighātajaḥ //
GarPur, 1, 147, 28.1 viṣānmūrchātisāraśca śyāvatā dāhakṛdbhramaḥ /
GarPur, 1, 147, 32.1 sadāhamūrchāgrastasya pratyahaṃ vardhate jvaraḥ /
GarPur, 1, 147, 72.1 dāharāgabhramamadapralāpo raktasaṃśrite /
GarPur, 1, 150, 12.2 sasvedamūrchaḥ sānāho bastidāhavibodhavān //
GarPur, 1, 153, 7.2 sāsṛgamlaṃ kaṭutiktaṃ tṛṇmūrchādāhapākavat //
GarPur, 1, 154, 9.2 sarvadehabhrāmotkampatāpahṛddāhamohakṛt //
GarPur, 1, 155, 13.2 pittāddāhajvaraḥ svedo moho nityaṃ ca vibhramaḥ //
GarPur, 1, 155, 26.2 vibudhyeta ca sasvedo dāhatṛṣṇopapīḍitaḥ //
GarPur, 1, 156, 36.2 dāhaśokajvarasvedatṛṇmūrchārucimohadāḥ //
GarPur, 1, 157, 24.2 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ //
GarPur, 1, 158, 5.1 mūtrāṇy āvātaje kṛcchrapītte pītaṃ sadāharuk /
GarPur, 1, 158, 36.1 pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt /
GarPur, 1, 160, 10.2 kṛṣṇasphoṭāvṛtaśyāmastīvradāharujājvaraḥ //
GarPur, 1, 160, 24.2 vātapūrṇaḥ kharasparśo rūkṣo vātācca dāhakṛt //
GarPur, 1, 160, 25.1 pakvodumbarasaṅkāśaḥ pittāddāhoṣmapākavān /
GarPur, 1, 160, 44.2 pittāddāhāmlakau mūrchā viḍbhedaḥ svedatṛḍjvarāḥ //
GarPur, 1, 161, 26.2 pāṇḍutvamūrchācharditvagdāhamohaiśca saṃyutaḥ //
GarPur, 1, 162, 34.1 satṛḍdāhajvarasvedo bhramaklodamadabhramāḥ /
GarPur, 1, 162, 40.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
GarPur, 1, 163, 23.1 sphoṭaiḥ śothajvararujādāhāḍhyaṃ śyāvaśoṇitam /
GarPur, 1, 164, 15.2 vartulaṃ bahulaketyuktaṃ dāharujādhikam //
GarPur, 1, 164, 24.2 sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam //
GarPur, 1, 164, 25.2 raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam //
GarPur, 1, 164, 28.2 raktadalaṃ carmadalaṃ kākaṇaṃ tīvradāharuk //
GarPur, 1, 167, 20.2 pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate //
GarPur, 1, 167, 33.1 raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam /
GarPur, 1, 168, 10.1 dāhoṣmapādasaṃkledakoparāgapariśramāḥ /
Kathāsaritsāgara
KSS, 1, 5, 122.1 tadvaśādyoganando 'tha dāhajvaramavāpya saḥ /
KSS, 3, 1, 103.2 devīdāhapravādena kāryaṃ dhairyeṇa kurmahe //
KSS, 3, 2, 50.2 āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā //
KSS, 3, 4, 19.2 dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire //
KSS, 3, 5, 77.1 yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
Kālikāpurāṇa
KālPur, 53, 14.1 dhyānaṃ samārabhed devyā dāhaplavanapūrvakam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 47.3 pittātisāradāhaghnaṃ phalaṃ hikkāsrapittajit //
MPālNigh, Abhayādivarga, 61.1 raktātisāratṛḍdāhadoṣatrayavamijvarān /
MPālNigh, Abhayādivarga, 72.1 jayet samīradāhāsrapittaśoṣatṛṣājvarān /
MPālNigh, Abhayādivarga, 75.2 harataḥ pittadāhāsrakārśyavātakṣayāmayān //
MPālNigh, Abhayādivarga, 76.2 bṛṃhaṇaḥ pittadāhāsraśoṣaghnaḥ stanyagarbhakṛt //
MPālNigh, Abhayādivarga, 84.2 raktapittatṛṣāśoṣajvaradāhakṣatāpahaḥ //
MPālNigh, Abhayādivarga, 112.2 mūrcchādāhamadabhrāntikaṇṭhotkarṣaṇakāriṇī //
MPālNigh, Abhayādivarga, 123.3 himā hanti kṛmiśvāsadāhapittakaphajvarān //
MPālNigh, Abhayādivarga, 126.1 balyaṃ virecanaṃ vātapittadāhakṣayāsrajit /
MPālNigh, Abhayādivarga, 137.1 sannipātajvaraśvāsakaphapittāsradāhanut /
MPālNigh, Abhayādivarga, 221.3 dāhakaṇḍūviṣaśvāsakṛmigulmodaravraṇān //
MPālNigh, Abhayādivarga, 241.2 saṃgrāhī śītalastikto dāhanudvātalo laghuḥ //
MPālNigh, Abhayādivarga, 245.2 hanti dāhodarānāhaśophakuṣṭhakṛmijvarān //
MPālNigh, Abhayādivarga, 258.2 visarpadāhātīsāralūtābhūtāṃśca ropaṇī //
MPālNigh, Abhayādivarga, 288.3 saṅgrāhiṇī himā rūkṣā raktadāhavraṇāpahā //
MPālNigh, Abhayādivarga, 299.2 pravāhikāmavātāsrakaphadāhanibarhaṇaḥ //
MPālNigh, 4, 29.1 gairikaṃ dāhapittāsrakaphahikkāviṣāpaham /
MPālNigh, 4, 60.2 māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ //
MPālNigh, 4, 64.3 khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ //
MPālNigh, 4, 65.2 paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 3.0 yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt tasyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 ca dvividhavīryasyeti parasparāsaṃsṛṣṭam nānāvastvavalambinī utkarṣaśabdo ekāṅgajā ityasyārtho jāḍyadāhakampādayaḥ garbhasyetyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti vahnisambhūta todadāhakaṇḍvādīni strīti śukrārtavayor apyuṣmasambhavāt bhūtadvayenārambha grahaṇamakṛtvā brahmaṇo'vatāratvāt //
Rasamañjarī
RMañj, 3, 22.1 pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim /
RMañj, 6, 74.1 śītajvare dāhapūrve gulme śūle tridoṣaje /
RMañj, 6, 87.1 śītapūrve dāhapūrve viṣame satatajvare /
Rasaprakāśasudhākara
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
RPSudh, 8, 13.1 śītapūrvamatha dāhapūrvakaṃ dvyāhikaṃ ca sakalān jvarānapi /
Rasaratnasamuccaya
RRS, 4, 17.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RRS, 4, 26.2 dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu //
RRS, 5, 48.1 utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /
RRS, 5, 81.2 sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //
RRS, 5, 205.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
RRS, 12, 96.2 sasvedadāhābhinyāsaṃ saṃnipātagajāṃkuśaḥ //
RRS, 13, 4.2 jvaradāhavināśaṃ ca raktapittavināśanam //
RRS, 13, 12.1 antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ /
RRS, 13, 21.2 bhakṣayan raktapittārtas tṛṣṇādāhajvaraṃ jayet //
Rasaratnākara
RRĀ, R.kh., 8, 48.1 vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt /
RRĀ, Ras.kh., 1, 13.2 ajīrṇe kampadāhārtī hikkā mūrchā jvaro 'ratiḥ //
Rasendracintāmaṇi
RCint, 6, 81.0 vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ //
RCint, 7, 62.2 vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat //
Rasendracūḍāmaṇi
RCūM, 12, 10.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RCūM, 12, 19.2 dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam //
RCūM, 14, 44.1 utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /
RCūM, 14, 174.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
Rasendrasārasaṃgraha
RSS, 1, 126.1 pārśvapīḍāṃ pāṃḍurogaṃ hṛllāsaṃ dāhasaṃtatim /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
Rasārṇava
RArṇ, 6, 74.2 āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 24.2 kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ //
RājNigh, Guḍ, 27.2 raktadāhajvaraghnī ca kaphaśukravivardhanī //
RājNigh, Guḍ, 33.1 māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā /
RājNigh, Guḍ, 36.2 pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt //
RājNigh, Guḍ, 39.2 kṣayadāhajvarān hanti kaphavīryavivardhanī //
RājNigh, Guḍ, 44.2 śiśirā vātapittāsṛgdāhajid balavardhanī //
RājNigh, Guḍ, 86.2 dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā //
RājNigh, Guḍ, 91.1 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
RājNigh, Guḍ, 93.2 pittadāhajvarān hanti vṛṣyo balavivardhanaḥ //
RājNigh, Guḍ, 99.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
RājNigh, Guḍ, 103.1 vatsādanī tu madhurā pittadāhāsradoṣanut /
RājNigh, Guḍ, 105.2 mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī //
RājNigh, Guḍ, 128.2 dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā //
RājNigh, Parp., 10.2 raktadāhāruciglānimadavibhramanāśanaḥ //
RājNigh, Parp., 13.2 kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ //
RājNigh, Parp., 16.2 śukraśleṣmakaro dāhakṣayajvaraharaś ca saḥ //
RājNigh, Parp., 24.1 medā tu madhurā śītā pittadāhārtikāsanut /
RājNigh, Parp., 27.2 hanti dāhāsrapittāni kṣayavātajvaraṃ ca sā //
RājNigh, Parp., 40.2 tṛḍdāhamūtrakṛcchraghnaḥ śītalaś cāśmarīharaḥ //
RājNigh, Parp., 56.2 mūtrakṛcchrāśmarīśophadāhajvaraharā parā //
RājNigh, Parp., 75.2 rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ //
RājNigh, Parp., 93.2 śiśirā mūtrarogārtiśamanī dāhanāśanī //
RājNigh, Parp., 95.1 gorakṣī madhurā tiktā śiśirā dāhapittanut /
RājNigh, Parp., 106.2 śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut //
RājNigh, Pipp., 107.2 dāhaśoṣakaraṃ grāhi pittakopakaraṃ param //
RājNigh, Pipp., 113.2 tṛṣṇādāhaviṣaghnī ca mukhavaimalyakāriṇī //
RājNigh, Pipp., 121.2 bhagnasandhānakṛt pittadāhātīsāraśūlahṛt //
RājNigh, Pipp., 143.2 pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt //
RājNigh, Pipp., 151.2 śophavraṇakrimighnī ca dāhajvaranivāriṇī //
RājNigh, Pipp., 181.1 tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut /
RājNigh, Śat., 22.2 kaphavātapraśamano dāhakṛd dīpanaḥ paraḥ //
RājNigh, Śat., 39.2 vātarogajvaronmādavraṇadāhavināśanī //
RājNigh, Śat., 46.1 yāso madhuratikto 'sau śītaḥ pittārtidāhajit /
RājNigh, Śat., 52.2 medhāruciprado dāhajvarahārī rasāyanaḥ //
RājNigh, Śat., 96.3 yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī //
RājNigh, Śat., 101.2 dāhatṛṣṇāviṣachardikledopaśamanī parā //
RājNigh, Śat., 159.2 pittadāhaśramaharā garbhasambhūtidāyikā //
RājNigh, Śat., 182.2 kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Śat., 188.2 tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī //
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Mūl., 25.2 ādhmānakrimiśūlaghnaṃ dāhapittatṛṣāpaham //
RājNigh, Mūl., 36.2 mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau //
RājNigh, Mūl., 40.2 pittāsradāhakṛcchraghnaṃ rucikṛt parva nirguṇam //
RājNigh, Mūl., 68.2 rucikṛd vātakṛc caiva dāhaśoṣatṛṣāpahaḥ //
RājNigh, Mūl., 70.2 dāhaśoṣapramehaghno vṛṣyaḥ saṃtarpaṇo guruḥ //
RājNigh, Mūl., 72.2 pittadāhāpaho vṛṣyo balapuṣṭikaro guruḥ //
RājNigh, Mūl., 77.2 nīlālur madhuraḥ śītaḥ pittadāhaśramāpahaḥ //
RājNigh, Mūl., 90.2 dāhaśophaharo rucyaḥ saṃtarpaṇakaraḥ paraḥ //
RājNigh, Mūl., 107.2 śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ //
RājNigh, Mūl., 116.2 picchilā kaphadā pittadāhaśramaharā parā //
RājNigh, Mūl., 118.2 gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ //
RājNigh, Mūl., 145.2 grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi //
RājNigh, Mūl., 155.2 pathyaṃ dāharucibhrāntiraktaśramaharaṃ param //
RājNigh, Mūl., 170.1 kaliṅgo madhuraḥ śītaḥ pittadāhaśramāpahaḥ /
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Mūl., 199.2 vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru //
RājNigh, Mūl., 201.2 vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri //
RājNigh, Mūl., 204.2 vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt //
RājNigh, Mūl., 214.2 madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī //
RājNigh, Śālm., 38.2 āmaraktātisāraghnaḥ pittadāhārtināśanaḥ //
RājNigh, Śālm., 40.2 pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ //
RājNigh, Śālm., 51.1 snuhī coṣṇā pittadāhakuṣṭhavātapramehanut /
RājNigh, Śālm., 89.1 kāśaś ca śiśiro gaulyo rucikṛt pittadāhanut /
RājNigh, Śālm., 90.2 miśir madhuraśītaḥ syāt pittadāhakṣayāpahaḥ //
RājNigh, Śālm., 96.1 balvajā madhurā śītā pittadāhatṛṣāpahā /
RājNigh, Śālm., 111.2 āmātisārakāsaghnī rucyā dāhatṛṣāpahā //
RājNigh, Śālm., 116.2 sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca //
RājNigh, Śālm., 131.1 jaraḍī madhurā śītā sāraṇī dāhahāriṇī /
RājNigh, Śālm., 143.2 dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ //
RājNigh, Śālm., 145.2 raktapittapraśamanaḥ śīto dāhaśramāpahaḥ //
RājNigh, Śālm., 148.1 guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā /
RājNigh, Śālm., 150.2 pittadāhaharā rucyā dugdhavṛddhipradāyikā //
RājNigh, Śālm., 152.2 vraṇadāhāmaśūlaghnaṃ raktadoṣaharaṃ param //
RājNigh, Prabh, 12.2 asradāhabalāsaghno viṣamajvaranāśanaḥ //
RājNigh, Prabh, 21.2 ugradāhaharo rucyo mukharogaśamapradaḥ //
RājNigh, Prabh, 38.2 tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit //
RājNigh, Prabh, 57.2 dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī //
RājNigh, Prabh, 85.1 tālaś ca madhuraḥ śītapittadāhaśramāpahaḥ /
RājNigh, Prabh, 85.2 saraś ca kaphapittaghno madakṛd dāhaśoṣanut //
RājNigh, Prabh, 90.1 hintālo madhurāmlaś ca kaphakṛt pittadāhanut /
RājNigh, Prabh, 92.1 māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt /
RājNigh, Prabh, 94.2 dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam //
RājNigh, Prabh, 96.2 kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ //
RājNigh, Prabh, 111.2 dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ //
RājNigh, Prabh, 115.2 grāhako dāhajanano vātāmayaharaḥ paraḥ //
RājNigh, Prabh, 125.1 śākas tu sārakaḥ proktaḥ pittadāhaśramāpahaḥ /
RājNigh, Prabh, 128.2 śvetādiśiṃśapā tiktā śiśirā pittadāhanut //
RājNigh, Prabh, 131.2 pittadāhapraśamanaṃ balyaṃ rucikaraṃ param //
RājNigh, Prabh, 139.2 cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ //
RājNigh, Kar., 56.1 aśokaḥ śiśiro hṛdyaḥ pittadāhaśramāpahaḥ /
RājNigh, Kar., 60.1 campakaḥ kaṭukas tiktaḥ śiśiro dāhanāśanaḥ /
RājNigh, Kar., 79.2 mukhasphoṭaharā rucyā surabhiḥ pittadāhanut //
RājNigh, Kar., 93.2 pittadāhajvaronmādahikkāchardinivāraṇaḥ //
RājNigh, Kar., 97.2 pittadāhatṛṣāhāri nānātvagdoṣanāśanam //
RājNigh, Kar., 101.2 puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit //
RājNigh, Kar., 107.2 pittakāsavraṇān hanti dāhaśoṣavināśinī //
RājNigh, Kar., 109.1 gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā /
RājNigh, Kar., 114.2 pittadāhakaphaśvāsaśramahārī ca dīpanaḥ //
RājNigh, Kar., 116.1 kevikā madhurā śītā dāhapittaśramāpahā /
RājNigh, Kar., 126.1 taruṇī śiśirā snigdhā pittadāhajvarāpahā /
RājNigh, Kar., 172.2 dāhaśoṣapraśamanī visphoṭavraṇaropaṇī //
RājNigh, Kar., 177.2 dāhāsraśramadoṣaghnaṃ pipāsādoṣanāśanam //
RājNigh, Kar., 183.1 utpalādir ayaṃ dāharaktapittaprasādanaḥ /
RājNigh, Kar., 183.2 pipāsādāhahṛd rogachardimūrchāharo gaṇaḥ //
RājNigh, Kar., 187.2 dāhāsradoṣaśamanaṃ pācanaṃ rucikārakam //
RājNigh, Kar., 189.1 mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit /
RājNigh, Kar., 191.2 kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 193.2 pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Kar., 195.2 dāhaśramavamibhrāntikrimijvaraharaṃ param //
RājNigh, Kar., 197.2 raktadoṣaharaṃ dāhaśramapittapraśāntikṛt //
RājNigh, Kar., 203.1 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
RājNigh, Āmr, 20.1 rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ /
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, Āmr, 29.2 dāhaśramātisāraghnī vīryapuṣṭibalapradā //
RājNigh, Āmr, 33.2 śramadāhaviśoṣanāśanaṃ rucikṛd grāhi ca durjaraṃ param //
RājNigh, Āmr, 43.2 tṛṭpittadāhaśoṣapraśamanakartrī ca durjarā ca guruḥ //
RājNigh, Āmr, 46.2 tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca //
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 51.2 dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam //
RājNigh, Āmr, 53.1 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri /
RājNigh, Āmr, 62.2 pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 65.2 tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam //
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Āmr, 92.1 madhukaṃ madhuraṃ śītaṃ pittadāhaśramāpaham /
RājNigh, Āmr, 101.1 drākṣātimadhurāmlā ca śītā pittārtidāhajit /
RājNigh, Āmr, 104.2 dāhamūrchājvaraśvāsatṛṣāhṛllāsanāśinī //
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 114.2 raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ //
RājNigh, Āmr, 115.2 kurvanti pittāsraviṣārtidāhavicchardiśoṣārucidoṣanāśam //
RājNigh, Āmr, 118.2 jvaradāhatṛṣāmohavraṇaśophāpahārakaḥ //
RājNigh, Āmr, 120.2 dāhatṛṣṇāśramaśvāsavicchardiśamanī parā //
RājNigh, Āmr, 122.2 viṣadāhapraśamanī gurviṇyā hitakāriṇī //
RājNigh, Āmr, 128.2 kṛmikṛt pittaraktaghnaṃ mūrchādāhatṛṣāpaham //
RājNigh, Āmr, 139.1 badarasya patralepo jvaradāhavināśanaḥ /
RājNigh, Āmr, 141.1 rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ /
RājNigh, Āmr, 145.2 snigdhaṃ tu jantukārakam īṣat pittārtidāhaśoṣaghnam //
RājNigh, Āmr, 155.1 madhukarkaṭī madhurā śiśirā dāhanāśanī /
RājNigh, Āmr, 158.2 dāhapittavamīmehaśophaghnaṃ ca rasāyanam //
RājNigh, Āmr, 163.2 vātaghnī pittadāhāsrakaphadoṣaprakopaṇī //
RājNigh, Āmr, 168.1 amlasāras tv atīvāmlo vātaghnaḥ kaphadāhakṛt /
RājNigh, Āmr, 168.2 sāmyena śarkarāmiśro dāhapittakaphārttinut //
RājNigh, Āmr, 246.2 kaphakāsaharā rucyā dāhakṛd dīpanī parā //
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, 12, 12.1 beṭṭacandanam atīva śītalaṃ dāhapittaśamanaṃ jvarāpaham /
RājNigh, 12, 13.1 sukvaḍicandanaṃ tiktaṃ kṛcchrapittāsradāhanut /
RājNigh, 12, 45.1 priyaṅguḥ śītalā tiktā dāhapittāsradoṣajit /
RājNigh, 12, 62.1 karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ /
RājNigh, 12, 62.2 cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ //
RājNigh, 12, 73.1 vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit /
RājNigh, 12, 94.2 kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt //
RājNigh, 12, 112.1 kundurur madhuras tiktaḥ kaphapittārtidāhanut /
RājNigh, 12, 130.2 śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā //
RājNigh, 12, 133.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
RājNigh, 12, 138.2 mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt //
RājNigh, 12, 140.2 pittaraktavraṇān hanti jvaradāhatṛṣāpaham //
RājNigh, 12, 142.2 tṛḍdāhaśramamūrchārtiraktapittajvarāpaham //
RājNigh, 12, 152.1 uśīraṃ śītalaṃ tiktaṃ dāhaśramaharaṃ param /
RājNigh, 13, 17.1 dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /
RājNigh, 13, 22.2 krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //
RājNigh, 13, 36.2 kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //
RājNigh, 13, 61.2 visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham //
RājNigh, 13, 131.1 khaṭinī madhurā tiktā śītalā pittadāhanut /
RājNigh, 13, 201.1 sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /
RājNigh, 13, 202.1 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
RājNigh, Pānīyādivarga, 8.2 vaivarṇyadoṣajananaṃ viśeṣād dāhārtipittakaraṇaṃ ca //
RājNigh, Pānīyādivarga, 19.1 pittadāhavamanaśramāpahaṃ svādu vātajananaṃ ca pācanam /
RājNigh, Pānīyādivarga, 22.0 cāndrabhāgasalilaṃ suśītalaṃ dāhapittaśamanaṃ ca vātadam //
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 84.2 dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ //
RājNigh, Pānīyādivarga, 86.2 dāhaśramaharo rucyo rase saṃtarpaṇaḥ paraḥ //
RājNigh, Pānīyādivarga, 88.2 pittadāhaharo vṛṣyastejobalavivardhanaḥ //
RājNigh, Pānīyādivarga, 92.2 pittadāhaharo vṛṣyastejobalavivardhanaḥ //
RājNigh, Pānīyādivarga, 104.1 śarkarā madhurā śītā pittadāhaśramāpahā /
RājNigh, Pānīyādivarga, 107.2 vātaghnī sārikā rucyā dāhapittāsradāyinī //
RājNigh, Pānīyādivarga, 128.2 pauttikaṃ madhu rūkṣoṣṇam asrapittādidāhakṛt //
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Kṣīrādivarga, 11.2 balapuṣṭipradaṃ vṛṣyaṃ pittadāhāsranāśanam //
RājNigh, Kṣīrādivarga, 90.2 dāhamūrchāśramaghnaṃ ca śūlādhmānavibandhanut //
RājNigh, Kṣīrādivarga, 96.2 saṃgrāhi viṣaviccharditṛḍdāhavraṇanāśakṛt /
RājNigh, Kṣīrādivarga, 97.2 dīpano madhurāmlas tu dāhajillaghutarpaṇaḥ //
RājNigh, Śālyādivarga, 14.2 varṇakāntikaro balyo dāhajid vīryavṛddhikṛt //
RājNigh, Śālyādivarga, 16.2 sarvāmayaharo rucyaḥ pittadāhānilāsrajit //
RājNigh, Śālyādivarga, 22.1 sūkṣmaśāliḥ sumadhuro laghuḥ pittāsradāhanut /
RājNigh, Śālyādivarga, 24.1 sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ /
RājNigh, Śālyādivarga, 25.1 nirapo madhuraḥ snigdhaḥ śītalo dāhapittajit /
RājNigh, Śālyādivarga, 67.1 godhūmaḥ snigdhamadhuro vātaghnaḥ pittadāhakṛt /
RājNigh, Śālyādivarga, 86.1 āmaścaṇaḥ śītalarucyakārī saṃtarpaṇo dāhatṛṣāpahārī /
RājNigh, Śālyādivarga, 93.2 jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt //
RājNigh, Śālyādivarga, 97.1 kalāyaḥ kurute vātaṃ pittadāhakaphāpahaḥ /
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
RājNigh, Śālyādivarga, 120.2 dāhapittapradā hanti kaphagulmakṛmivraṇān //
RājNigh, Śālyādivarga, 122.2 pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ //
RājNigh, Śālyādivarga, 133.2 vātakṛt pittadāhaghno rūkṣo bhagnāsthibandhakṛt //
RājNigh, Māṃsādivarga, 13.2 śvāsānilakāsaharaṃ tanmāṃsaṃ pittadāhakaram //
RājNigh, Māṃsādivarga, 17.2 māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi //
RājNigh, Māṃsādivarga, 28.2 pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt //
RājNigh, Māṃsādivarga, 51.2 pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam //
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 83.0 tathā cehaiva vakṣyati āgneyaṃ dāhabhāvarṇaprakāśapacanātmakam //
SarvSund zu AHS, Sū., 9, 8.1, 1.0 āgneyaṃ dravyaṃ rūkṣādiguṇotkaṭaṃ dāhādikaram //
Skandapurāṇa
SkPur, 15, 21.1 namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ /
Tantrāloka
TĀ, 5, 85.2 yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ //
TĀ, 17, 72.2 pūrṇāṃ samayapāśākhyabījadāhapadānvitām //
TĀ, 20, 4.1 vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam /
Ānandakanda
ĀK, 1, 15, 487.2 tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ //
ĀK, 1, 19, 110.1 tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk /
ĀK, 2, 1, 341.2 dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
ĀK, 2, 4, 6.2 utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste /
ĀK, 2, 6, 15.2 himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram //
ĀK, 2, 7, 14.1 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate /
ĀK, 2, 7, 23.2 kaphajitpittaśamanaṃ madhuraṃ dāhamehanut //
ĀK, 2, 8, 21.1 dāhatṛḍbhramamūrcchāsṛkpittajvaraviṣāpaham /
ĀK, 2, 8, 21.2 cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam /
ĀK, 2, 8, 56.2 kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam //
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
ĀK, 2, 8, 174.1 candrakāntas tu śiśiraḥ snigdhaḥ pittāsradāhanut /
ĀK, 2, 9, 21.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
ĀK, 2, 10, 15.2 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
ĀK, 2, 10, 41.1 śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut /
Āryāsaptaśatī
Āsapt, 2, 71.2 śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati //
Āsapt, 2, 453.2 kāñcanamayī vibhūṣā dāhāñcitaśuddhabhāveva //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 3.0 mukhadāhaparihārārthaṃ sarpiṣāntar mukham abhyajyeti //
ĀVDīp zu Ca, Cik., 2, 22.2, 1.0 agnisamānīti dāhasphoṭakartṛtayā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 5.0 dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 55.1 dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau /
Abhinavacintāmaṇi
ACint, 1, 9.2 āsuraḥ śastradāhāḍhyaḥ siddhavaidyas tu māntrikaḥ //
ACint, 1, 109.1 nāgakeśaram atīva śītalaṃ pittadāhaśamanaṃ ca tiktakam /
Bhāvaprakāśa
BhPr, 6, 2, 89.2 tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut /
BhPr, 6, 2, 122.3 vātapittāsratṛḍdāhajvaramehakṣayapraṇut //
BhPr, 6, 2, 126.0 madhurau pittadāhāsrakārśyavātakṣayāpahau //
BhPr, 6, 2, 137.2 bṛṃhaṇaṃ vātadāhāsrapittaśoṣajvarāpaham //
BhPr, 6, 2, 154.2 pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut //
BhPr, 6, 2, 157.2 saṃnipātajvaraśvāsakaphapittāsradāhanut /
BhPr, 6, Karpūrādivarga, 13.2 śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut //
BhPr, 6, Karpūrādivarga, 19.2 haricandanavad vedyaṃ viśeṣāddāhanāśanam //
BhPr, 6, Karpūrādivarga, 27.2 kaphānilasvedadāhakāsamūrchāvraṇāpahaḥ //
BhPr, 6, Karpūrādivarga, 31.1 vīsarpadāhavisphoṭakuṣṭhaśleṣmāsrapittanut /
BhPr, 6, Karpūrādivarga, 53.2 vṛṣyaḥ kaṇṭhyaḥ svedakuṣṭhajvaradāhagrahāpahaḥ //
BhPr, 6, Karpūrādivarga, 85.2 tṛṣṇāsraviṣavīsarpakṛcchradāhavraṇāpaham //
BhPr, 6, Karpūrādivarga, 88.2 tṛṣṇāsraviṣavīsarpadāhakṛcchravraṇāpaham //
BhPr, 6, Karpūrādivarga, 89.3 svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut //
BhPr, 6, Karpūrādivarga, 91.2 kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt //
BhPr, 6, Karpūrādivarga, 103.1 raktātiyogadaurgandhyasvedadāhajvarāpahā /
BhPr, 6, Karpūrādivarga, 106.3 balāsavātakṛccaiva tṛṭkaṇḍūviṣadāhanut //
BhPr, 6, Karpūrādivarga, 111.2 hanti kuṣṭhāsratṛḍdāhadaurgandhyatilakālakān //
BhPr, 6, Karpūrādivarga, 119.2 tvagāmayasvedakṛcchradāhapittāsraroganut //
BhPr, 6, Karpūrādivarga, 126.2 kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt //
BhPr, 6, Guḍūcyādivarga, 9.2 doṣatrayāmatṛḍdāhamehakāsāṃśca pāṇḍutām //
BhPr, 6, Guḍūcyādivarga, 16.2 doṣatṛṣṇāmaśūlārśoviṣadāhajvarāpahā //
BhPr, 6, Guḍūcyādivarga, 18.2 hanyāddāhatṛṣāvātaraktapittakṣatakṣayān //
BhPr, 6, Guḍūcyādivarga, 35.2 hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ //
BhPr, 6, Guḍūcyādivarga, 54.1 cakṣuṣyā kṣataśothaghnī grāhiṇī jvaradāhanut /
BhPr, 6, 8, 19.2 dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //
BhPr, 6, 8, 40.1 gurutā dṛḍhatotkledaḥ jammalaṃ dāhakāritā /
BhPr, 6, 8, 146.2 cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham //
BhPr, 6, 8, 147.2 khaṭī dāhāsrajicchītā madhurā viṣaśothajit //
BhPr, 6, 8, 155.2 kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut //
BhPr, 6, 8, 156.3 kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //
BhPr, 6, 8, 159.3 madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /
BhPr, 6, 8, 194.2 mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //
BhPr, 7, 3, 44.2 dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.1 vaṅgo dāhakaraḥ śītaḥ kaphapīḍāmayān jayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 7.0 keciddāhaharaḥ śīta iti paṭhanti tatra madanavinodapathyāpathyanighaṇṭvādau vaṅgasyoṣṇaguṇasya likhitatvāt //
Haribhaktivilāsa
HBhVil, 4, 254.3 sa yāti viṣṇulokaṃ vai dāhapralayavarjitam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 51.2 cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ //
KaiNigh, 2, 80.2 kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate //
KaiNigh, 2, 81.2 śophadāhakṣataharo hitaḥ śodhanaropaṇe //
KaiNigh, 2, 89.2 nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //
KaiNigh, 2, 148.1 khaṭikā madhurā śophaviṣadāhāsrajit /
Mugdhāvabodhinī
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 51.2 bahudāhakare rakte plāvayantī viśeṣataḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 12.0 maṇikāpṛṣṭhe prakṣiptatṛṇadāhaparyantaṃ pacet //
RRSṬīkā zu RRS, 9, 35.3, 13.0 tṛṇadāhetyupalakṣaṇam //
Yogaratnākara
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 332.1 aśuddhaṃ dāhamūrchāyabhramapittāsraśoṣatāḥ /
YRā, Dh., 390.2 madatṛḍdāhakṛcchukrastambhanāyāsamohakṛt //