Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.3 putreti tanmayatayā taravo 'bhinedus taṃ sarvabhūtahṛdayaṃ munim ānato 'smi //
BhāgPur, 1, 2, 16.2 syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt //
BhāgPur, 1, 2, 17.2 hṛdyantaḥstho hy abhadrāṇi vidhunoti suhṛtsatām //
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
BhāgPur, 1, 3, 3.1 nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ /
BhāgPur, 1, 3, 27.1 yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ /
BhāgPur, 1, 3, 33.2 yatreme sadasadrūpe pratiṣiddhe svasaṃvidā //
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 4, 22.1 atharvāṅgirasām āsīt sumanturdāruṇo muniḥ /
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 6, 7.1 sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī /
BhāgPur, 1, 6, 17.2 autkaṇṭhyāśrukalākṣasya hṛdyāsīn me śanairhariḥ //
BhāgPur, 1, 6, 24.2 hitvāvadyam imaṃ lokaṃ gantā majjanatām asi //
BhāgPur, 1, 7, 22.3 tvam eko dahyamānānām apavargo 'si saṃsṛteḥ //
BhāgPur, 1, 7, 57.2 eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ //
BhāgPur, 1, 8, 24.2 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ //
BhāgPur, 1, 8, 25.1 vipadaḥ santu tāḥ śaśvat tatra tatra jagadguro /
BhāgPur, 1, 8, 25.2 bhavato darśanaṃ yat syādapunarbhavadarśanam //
BhāgPur, 1, 8, 29.2 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām //
BhāgPur, 1, 8, 49.2 na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ //
BhāgPur, 1, 9, 5.2 rājarṣayaśca tatrāsan draṣṭuṃ bharatapuṅgavam //
BhāgPur, 1, 9, 33.2 vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me 'navadyā //
BhāgPur, 1, 9, 34.2 mama niśitaśarairvibhidyamāna tvaci vilasatkavace 'stu kṛṣṇa ātmā //
BhāgPur, 1, 9, 35.2 sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu //
BhāgPur, 1, 9, 36.2 kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu //
BhāgPur, 1, 9, 39.2 bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam //
BhāgPur, 1, 9, 42.2 pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ //
BhāgPur, 1, 10, 14.2 niryātyagārān no 'bhadram iti syādbāndhavastriyaḥ //
BhāgPur, 1, 10, 20.1 anyonyam āsīt saṃjalpa uttamaślokacetasām /
BhāgPur, 1, 10, 21.1 sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani /
BhāgPur, 1, 12, 2.2 nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā //
BhāgPur, 1, 14, 9.2 āsan sapatnavijayo lokāśca yadanugrahāt //
BhāgPur, 1, 14, 44.2 śūnyo 'smi rahito nityaṃ manyase te 'nyathā na ruk //
BhāgPur, 1, 15, 20.2 adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi //
BhāgPur, 1, 15, 28.3 sauhārdenātigāḍhena śāntāsīdvimalā matiḥ //
BhāgPur, 1, 16, 6.1 athavāsya padāmbhoja makarandalihāṃ satām /
BhāgPur, 1, 16, 19.2 nātidūre kilāścaryaṃ yadāsīt tan nibodha me //
BhāgPur, 1, 16, 21.2 kaccidbhadre 'nāmayam ātmanaste vicchāyāsi mlāyateṣan mukhena /
BhāgPur, 1, 16, 26.1 idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
BhāgPur, 1, 17, 5.2 naradevo 'si veṣeṇa naṭavat karmaṇādvijaḥ //
BhāgPur, 1, 17, 6.2 śocyo 'syaśocyān rahasi praharan vadham arhasi //
BhāgPur, 1, 17, 14.2 sādhūnāṃ bhadram eva syādasādhudamane kṛte //
BhāgPur, 1, 17, 18.1 na vayaṃ kleśabījāni yataḥ syuḥ puruṣarṣabha /
BhāgPur, 1, 17, 22.2 dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk /
BhāgPur, 1, 17, 26.1 iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī /
BhāgPur, 1, 17, 27.1 śocatyaśrukalā sādhvī durbhagevojjhitā satī /
BhāgPur, 1, 17, 31.2 na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit /
BhāgPur, 1, 18, 4.2 syāt sambhramo 'ntakāle 'pi smaratāṃ tatpadāmbujam //
BhāgPur, 1, 18, 18.2 aho vayaṃ janmabhṛto 'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ /
BhāgPur, 1, 18, 31.2 mṛṣāsamādhir āhosvit kiṃ nu syāt kṣatrabandhubhiḥ //
BhāgPur, 1, 19, 2.2 tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā //
BhāgPur, 1, 19, 16.2 mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ //
BhāgPur, 2, 1, 2.1 śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ /
BhāgPur, 2, 1, 10.2 yasya śraddadhatām āśu syān mukunde matiḥ satī //
BhāgPur, 2, 1, 10.2 yasya śraddadhatām āśu syān mukunde matiḥ satī //
BhāgPur, 2, 1, 24.2 yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavacca sat //
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
BhāgPur, 2, 2, 3.1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
BhāgPur, 2, 2, 4.1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
BhāgPur, 2, 2, 4.2 satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ //
BhāgPur, 2, 2, 4.2 satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ //
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 2, 3, 14.2 kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam //
BhāgPur, 2, 3, 16.2 urugāyaguṇodārāḥ satāṃ syurhi samāgame //
BhāgPur, 2, 3, 20.2 jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ //
BhāgPur, 2, 4, 14.1 namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām /
BhāgPur, 2, 5, 1.2 devadeva namaste 'stu bhūtabhāvana pūrvaja /
BhāgPur, 2, 5, 6.2 nāmarūpaguṇairbhāvyaṃ sadasat kiṃcidanyataḥ //
BhāgPur, 2, 5, 14.2 vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ //
BhāgPur, 2, 5, 28.1 tejasastu vikurvāṇādāsīdambho rasātmakam /
BhāgPur, 2, 5, 33.2 sadasattvam upādāya cobhayaṃ sasṛjurhyadaḥ //
BhāgPur, 2, 6, 19.1 pādāstrayo bahiścāsann aprajānāṃ ya āśramāḥ /
BhāgPur, 2, 6, 22.1 yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ /
BhāgPur, 2, 6, 32.2 nānyadbhagavataḥ kiṃcidbhāvyaṃ sadasadātmakam //
BhāgPur, 2, 6, 35.1 nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam /
BhāgPur, 2, 6, 41.1 ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca /
BhāgPur, 2, 7, 8.1 viddhaḥ sapatnyuditapatribhiranti rājño bālo 'pi sann upagatastapase vanāni /
BhāgPur, 2, 7, 10.1 nābherasāvṛṣabha āsa sudevisūnuryo vai cacāra samadṛg jaḍayogacaryām /
BhāgPur, 2, 7, 11.1 satre mamāsa bhagavān hayaśīraṣātho sākṣāt sa yajñapuruṣastapanīyavarṇaḥ /
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 2, 7, 47.1 śaśvat praśāntam abhayaṃ pratibodhamātraṃ śuddhaṃ samaṃ sadasataḥ paramātmatattvam /
BhāgPur, 2, 7, 49.1 sa śreyasām api vibhurbhagavān yato 'sya bhāvasvabhāvavihitasya sataḥ prasiddhiḥ /
BhāgPur, 2, 7, 50.2 samāsena harernānyadanyasmāt sadasacca yat //
BhāgPur, 2, 8, 8.1 āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam /
BhāgPur, 2, 8, 12.2 bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ //
BhāgPur, 2, 9, 31.2 tathaiva tattvavijñānam astu te madanugrahāt //
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 2, 9, 32.2 paścādahaṃ yadetacca yo 'vaśiṣyeta so 'smyaham //
BhāgPur, 2, 9, 35.2 anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā //
BhāgPur, 2, 9, 45.2 yathāsīt tadupākhyāste praśnān anyāṃśca kṛtsnaśaḥ //
BhāgPur, 2, 10, 7.1 ābhāsaśca nirodhaśca yato 'styadhyavasīyate /
BhāgPur, 2, 10, 12.2 yadanugrahataḥ santi na santi yadupekṣayā //
BhāgPur, 2, 10, 12.2 yadanugrahataḥ santi na santi yadupekṣayā //
BhāgPur, 2, 10, 26.2 upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam //
BhāgPur, 2, 10, 29.1 āditsorannapānānām āsan kukṣyantranāḍayaḥ /
BhāgPur, 3, 1, 3.2 kutra kṣattur bhagavatā maitreyeṇāsa saṃgamaḥ /
BhāgPur, 3, 2, 32.2 vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ //
BhāgPur, 3, 4, 2.2 nimrocati ravāv āsīd veṇūnām iva mardanam //
BhāgPur, 3, 4, 17.1 mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍasadātmabodhaḥ /
BhāgPur, 3, 5, 6.2 yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt //
BhāgPur, 3, 5, 23.1 bhagavān eka āsedam agra ātmātmanāṃ vibhuḥ /
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 6, 1.2 iti tāsāṃ svaśaktīnāṃ satīnām asametya saḥ /
BhāgPur, 3, 7, 24.2 prajā vicitrākṛtaya āsan yābhir idaṃ tatam //
BhāgPur, 3, 8, 1.2 satsevanīyo bata pūruvaṃśo yal lokapālo bhagavatpradhānaḥ /
BhāgPur, 3, 8, 10.1 udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat /
BhāgPur, 3, 8, 18.2 asti hy adhastād iha kiṃcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam //
BhāgPur, 3, 8, 18.2 asti hy adhastād iha kiṃcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam //
BhāgPur, 3, 9, 1.2 jñāto 'si me 'dya sucirān nanu dehabhājāṃ na jñāyate bhagavato gatir ity avadyam /
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 9, 2.1 rūpaṃ yad etad avabodharasodayena śaśvannivṛttatamasaḥ sadanugrahāya /
BhāgPur, 3, 9, 3.2 paśyāmi viśvasṛjam ekam aviśvam ātman bhūtendriyātmakamadas ta upāśrito 'smi //
BhāgPur, 3, 9, 11.2 yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya //
BhāgPur, 3, 9, 17.2 yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai //
BhāgPur, 3, 9, 21.1 yan nābhipadmabhavanād aham āsam īḍya lokatrayopakaraṇo yadanugraheṇa /
BhāgPur, 3, 9, 24.1 nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ /
BhāgPur, 3, 9, 24.1 nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ /
BhāgPur, 3, 9, 31.2 draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ //
BhāgPur, 3, 9, 39.1 prīto 'ham astu bhadraṃ te lokānāṃ vijayecchayā /
BhāgPur, 3, 9, 42.1 aham ātmātmanāṃ dhātaḥ preṣṭhaḥ san preyasām api /
BhāgPur, 3, 11, 1.2 caramaḥ sadviśeṣāṇām aneko 'saṃyutaḥ sadā /
BhāgPur, 3, 11, 2.1 sata eva padārthasya svarūpāvasthitasya yat /
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
BhāgPur, 3, 11, 5.1 aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ /
BhāgPur, 3, 11, 6.2 śatabhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ //
BhāgPur, 3, 11, 17.3 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ //
BhāgPur, 3, 11, 36.2 yaddharer nābhisarasa āsīl lokasaroruham //
BhāgPur, 3, 11, 37.2 vārāha iti vikhyāto yatrāsīc chūkaro hariḥ //
BhāgPur, 3, 12, 14.2 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ //
BhāgPur, 3, 12, 34.1 kadācid dhyāyataḥ sraṣṭur vedā āsaṃś caturmukhāt /
BhāgPur, 3, 12, 44.2 evaṃ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ //
BhāgPur, 3, 12, 45.1 tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ /
BhāgPur, 3, 12, 53.2 strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ //
BhāgPur, 3, 13, 9.2 prītas tubhyam ahaṃ tāta svasti stād vāṃ kṣitīśvara /
BhāgPur, 3, 13, 12.1 paraṃ śuśrūṣaṇaṃ mahyaṃ syāt prajārakṣayā nṛpa /
BhāgPur, 3, 13, 17.3 yasyāhaṃ hṛdayād āsaṃ sa īśo vidadhātu me //
BhāgPur, 3, 13, 26.1 teṣāṃ satāṃ vedavitānamūrtir brahmāvadhāryātmaguṇānuvādam /
BhāgPur, 3, 13, 31.2 yasyopamāno na babhūva so 'cyuto mamāstu māṅgalyavivṛddhaye hariḥ //
BhāgPur, 3, 13, 37.1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇarandhre /
BhāgPur, 3, 13, 43.1 saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
BhāgPur, 3, 14, 27.2 nirastasāmyātiśayo 'pi yat svayaṃ piśācacaryām acarad gatiḥ satām //
BhāgPur, 3, 14, 45.1 putrasyaiva ca putrāṇāṃ bhavitaikaḥ satāṃ mataḥ /
BhāgPur, 3, 14, 51.3 putrayoś ca vadhaṃ kṛṣṇād viditvāsīn mahāmanāḥ //
BhāgPur, 3, 15, 4.2 pareṣām apareṣāṃ tvaṃ bhūtānām asi bhāvavit //
BhāgPur, 3, 15, 37.1 evaṃ tadaiva bhagavān aravindanābhaḥ svānāṃ vibudhya sadatikramam āryahṛdyaḥ /
BhāgPur, 3, 15, 49.1 kāmaṃ bhavaḥ svavṛjinair nirayeṣu naḥ stāc ceto 'livad yadi nu te padayo rameta /
BhāgPur, 3, 16, 29.1 bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam /
BhāgPur, 3, 16, 34.2 hāhākāro mahān āsīd vimānāgryeṣu putrakāḥ //
BhāgPur, 3, 17, 31.2 yas tvadvidhānām asatāṃ praśāntaye rūpāṇi dhatte sadanugrahecchayā //
BhāgPur, 3, 19, 6.2 citrā vāco 'tadvidāṃ khecarāṇāṃ tatra smāsan svasti te 'muṃ jahīti //
BhāgPur, 3, 19, 8.2 abhiplutya svagadayā hato 'sīty āhanaddharim //
BhāgPur, 3, 19, 34.1 anyeṣāṃ puṇyaślokānām uddāmayaśasāṃ satām /
BhāgPur, 3, 20, 12.3 jātakṣobhād bhagavato mahān āsīd guṇatrayāt //
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 21, 13.3 yad darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍhayogāḥ //
BhāgPur, 3, 21, 14.2 upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ //
BhāgPur, 3, 21, 19.1 ekaḥ svayaṃ san jagataḥ sisṛkṣayādvitīyayātmann adhiyogamāyayā /
BhāgPur, 3, 21, 20.2 anugrahāyāstv api yarhi māyayā lasattulasyā bhagavān vilakṣitaḥ //
BhāgPur, 3, 21, 24.1 na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam /
BhāgPur, 3, 21, 50.1 nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te /
BhāgPur, 3, 22, 10.2 aśṛṇon nāradād eṣā tvayy āsīt kṛtaniścayā //
BhāgPur, 3, 22, 21.2 sa ugradhanvann iyad evābabhāṣe āsīc ca tūṣṇīm aravindanābham /
BhāgPur, 3, 22, 30.1 kuśāḥ kāśās ta evāsan śaśvaddharitavarcasaḥ /
BhāgPur, 3, 22, 35.1 ayātayāmās tasyāsan yāmāḥ svāntarayāpanāḥ /
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 3, 23, 9.1 evaṃ bruvāṇam abalākhilayogamāyāvidyāvicakṣaṇam avekṣya gatādhir āsīt /
BhāgPur, 3, 23, 52.2 kaścit syān me viśokāya tvayi pravrajite vanam //
BhāgPur, 3, 23, 54.2 ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me //
BhāgPur, 3, 24, 3.1 dhṛtavratāsi bhadraṃ te damena niyamena ca /
BhāgPur, 3, 24, 30.1 svīyaṃ vākyam ṛtaṃ kartum avatīrṇo 'si me gṛhe /
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 3, 25, 12.3 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣatsmitaśobhitānanaḥ //
BhāgPur, 3, 25, 19.2 sadṛśo 'sti śivaḥ panthā yogināṃ brahmasiddhaye //
BhāgPur, 3, 25, 25.1 satāṃ prasaṅgān mama vīryasaṃvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ /
BhāgPur, 3, 25, 36.1 paśyanti te me rucirāṇy amba santaḥ prasannavaktrāruṇalocanāni /
BhāgPur, 3, 26, 26.2 śāntaghoravimūḍhatvam iti vā syād ahaṃkṛteḥ //
BhāgPur, 3, 26, 29.1 taijasāt tu vikurvāṇād buddhitattvam abhūt sati /
BhāgPur, 3, 26, 46.1 bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sadviśeṣaṇam /
BhāgPur, 3, 26, 56.2 tata oṣadhayaś cāsan śiśnaṃ nirbibhide tataḥ //
BhāgPur, 3, 26, 57.1 retas tasmād āpa āsan nirabhidyata vai gudam /
BhāgPur, 3, 26, 60.1 kṣutpipāse tataḥ syātāṃ samudras tv etayor abhūt /
BhāgPur, 3, 27, 2.2 ahaṃkriyāvimūḍhātmā kartāsmīty abhimanyate //
BhāgPur, 3, 27, 11.1 muktaliṅgaṃ sadābhāsam asati pratipadyate /
BhāgPur, 3, 27, 11.2 sato bandhum asaccakṣuḥ sarvānusyūtam advayam //
BhāgPur, 3, 27, 13.2 svābhāsair lakṣito 'nena sadābhāsena satyadṛk //
BhāgPur, 3, 27, 19.2 guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham //
BhāgPur, 3, 27, 30.2 ananyahetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyuhāsaḥ //
BhāgPur, 3, 28, 10.1 mano 'cirāt syād virajaṃ jitaśvāsasya yoginaḥ /
BhāgPur, 3, 28, 17.2 santaṃ vayasi kaiśore bhṛtyānugrahakātaram //
BhāgPur, 3, 29, 22.1 yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram /
BhāgPur, 3, 30, 5.2 nārakyāṃ nirvṛtau satyāṃ devamāyāvimohitaḥ //
BhāgPur, 3, 32, 15.2 niṣevya punar āyānti guṇavyatikare sati //
BhāgPur, 3, 33, 2.3 guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ //
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 3, 33, 31.1 tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam /
BhāgPur, 4, 1, 8.1 tuṣitā nāma te devā āsan svāyambhuvāntare /
BhāgPur, 4, 1, 27.3 te brahmaviṣṇugiriśāḥ praṇato 'smy ahaṃ vastebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ //
BhāgPur, 4, 1, 35.1 tatputrāv aparāv āstāṃ khyātau svārociṣe 'ntare /
BhāgPur, 4, 1, 54.1 nṛtyanti sma striyo devya āsīt paramamaṅgalam /
BhāgPur, 4, 2, 23.2 strīkāmaḥ so 'stv atitarāṃ dakṣo bastamukho 'cirāt //
BhāgPur, 4, 3, 4.2 āsan kṛtasvastyayanās tatpatnyaś ca sabhartṛkāḥ //
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
BhāgPur, 4, 4, 1.3 suhṛddidṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā //
BhāgPur, 4, 4, 8.2 dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī //
BhāgPur, 4, 4, 11.2 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo dehabhṛtāṃ priyātmanaḥ /
BhāgPur, 4, 5, 8.1 vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ /
BhāgPur, 4, 5, 11.2 karāladaṃṣṭrābhir udastabhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ //
BhāgPur, 4, 6, 52.2 bhavatānugṛhītānām āśu manyo 'stv anāturam //
BhāgPur, 4, 6, 53.1 eṣa te rudra bhāgo 'stu yaducchiṣṭo 'dhvarasya vai /
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 7, 41.3 taṃ yajñiyaṃ pañcavidhaṃ ca pañcabhiḥ sviṣṭaṃ yajurbhiḥ praṇato 'smi yajñam //
BhāgPur, 4, 8, 2.1 mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatruhan /
BhāgPur, 4, 8, 12.1 bālo 'si bata nātmānam anyastrīgarbhasaṃbhṛtam /
BhāgPur, 4, 8, 82.3 yato hi vaḥ prāṇanirodha āsīd auttānapādir mayi saṃgatātmā //
BhāgPur, 4, 9, 10.1 yā nirvṛtis tanubhṛtāṃ tava pādapadmadhyānād bhavajjanakathāśravaṇena vā syāt /
BhāgPur, 4, 9, 13.1 tiryaṅnagadvijasarīsṛpadevadaityamartyādibhiḥ paricitaṃ sadasadviśeṣam /
BhāgPur, 4, 9, 14.2 yannābhisindhuruhakāñcanalokapadmagarbhe dyumān bhagavate praṇato 'smi tasmai //
BhāgPur, 4, 10, 14.1 hāhākārastadaivāsīt siddhānāṃ divi paśyatām /
BhāgPur, 4, 12, 2.2 bho bhoḥ kṣatriyadāyāda parituṣṭo 'smi te 'nagha /
BhāgPur, 4, 12, 46.2 bhavedbhaktirbhagavati yayā syātkleśasaṅkṣayaḥ //
BhāgPur, 4, 13, 13.2 prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ //
BhāgPur, 4, 13, 31.3 astyekaṃ prāktanamaghaṃ yadihedṛk tvamaprajaḥ //
BhāgPur, 4, 13, 42.2 yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ //
BhāgPur, 4, 14, 9.2 tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām //
BhāgPur, 4, 14, 9.2 tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām //
BhāgPur, 4, 14, 43.2 mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ //
BhāgPur, 4, 15, 22.2 bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt /
BhāgPur, 4, 15, 23.2 satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ //
BhāgPur, 4, 17, 14.2 gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā //
BhāgPur, 4, 19, 7.1 yatra dharmadughā bhūmiḥ sarvakāmadughā satī /
BhāgPur, 4, 19, 37.2 venāpacārādavaluptamadya taddehato viṣṇukalāsi vainya //
BhāgPur, 4, 20, 8.1 ya evaṃ santamātmānamātmasthaṃ veda pūruṣaḥ /
BhāgPur, 4, 20, 23.3 ye nārakāṇāmapi santi dehināṃ tānīśa kaivalyapate vṛṇe na ca //
BhāgPur, 4, 20, 27.2 apyāvayorekapatispṛdhoḥ kalirna syātkṛtatvaccaraṇaikatānayoḥ //
BhāgPur, 4, 20, 28.1 jagajjananyāṃ jagadīśa vaiśasaṃ syādeva yatkarmaṇi naḥ samīhitam /
BhāgPur, 4, 20, 32.2 ityādirājena nutaḥ sa viśvadṛk tamāha rājanmayi bhaktirastu te /
BhāgPur, 4, 21, 13.1 ekadāsīnmahāsatradīkṣā tatra divaukasām /
BhāgPur, 4, 21, 23.2 lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk //
BhāgPur, 4, 21, 27.1 asti yajñapatirnāma keṣāṃcidarhasattamāḥ /
BhāgPur, 4, 21, 29.2 prahlādasya baleścāpi kṛtyamasti gadābhṛtā //
BhāgPur, 4, 21, 31.2 sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit //
BhāgPur, 4, 21, 40.2 yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām //
BhāgPur, 4, 22, 7.3 yasya vo darśanaṃ hyāsīddurdarśānāṃ ca yogibhiḥ //
BhāgPur, 4, 22, 14.2 kuśalākuśalā yatra na santi mativṛttayaḥ //
BhāgPur, 4, 22, 20.1 astyeva rājanbhavato madhudviṣaḥ pādāravindasya guṇānuvādane /
BhāgPur, 4, 22, 25.2 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ //
BhāgPur, 4, 22, 25.2 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ //
BhāgPur, 4, 22, 29.1 nimitte sati sarvatra jalādāvapi pūruṣaḥ /
BhāgPur, 4, 22, 37.2 yaḥ kṣetravittapatayā hṛdi viśvag āviḥ pratyak cakāsti bhagavāṃstamavehi so 'smi //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 4, 23, 32.2 vaiśyaḥ paṭhanviṭpatiḥ syācchūdraḥ sattamatāmiyāt //
BhāgPur, 4, 24, 1.2 vijitāśvo 'dhirājāsītpṛthuputraḥ pṛthuśravāḥ /
BhāgPur, 4, 24, 10.2 prācīnāgraiḥ kuśairāsīdāstṛtaṃ vasudhātalam //
BhāgPur, 4, 24, 16.2 pracetasāṃ giritreṇa yathāsītpathi saṅgamaḥ /
BhāgPur, 4, 24, 30.1 atha bhāgavatā yūyaṃ priyāḥ stha bhagavānyathā /
BhāgPur, 4, 24, 30.2 na madbhāgavatānāṃ ca preyānanyo 'sti karhicit //
BhāgPur, 4, 24, 33.2 jitaṃ ta ātmavidvarya svastaye svastirastu me /
BhāgPur, 4, 24, 58.2 bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo 'nugraha eṣa nastava //
BhāgPur, 4, 24, 61.2 yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṃ bhagavanpratīmahi //
BhāgPur, 4, 24, 64.2 atho vidustaṃ puruṣaṃ santamantarbhuṅkte hṛṣīkairmadhu sāraghaṃ yaḥ //
BhāgPur, 4, 24, 68.1 atha tvamasi no brahmanparamātmanvipaścitām /
BhāgPur, 4, 25, 10.1 āsītpurañjano nāma rājā rājanbṛhacchravāḥ /
BhāgPur, 4, 25, 10.2 tasyāvijñātanāmāsīt sakhāvijñātaceṣṭitaḥ //
BhāgPur, 4, 25, 26.1 kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati /
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 4, 25, 34.1 ihādya santamātmānaṃ vidāma na tataḥ param /
BhāgPur, 4, 25, 36.1 diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase /
BhāgPur, 4, 26, 15.2 yadi na syādgṛhe mātā patnī vā patidevatā /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 18.3 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ //
BhāgPur, 8, 6, 20.1 arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave /
BhāgPur, 8, 6, 25.2 lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu //
BhāgPur, 8, 7, 7.2 āsan svapauruṣe naṣṭe daivenātibalīyasā //
BhāgPur, 8, 7, 24.1 tvaṃ brahma paramaṃ guhyaṃ sadasadbhāvabhāvanam /
BhāgPur, 8, 7, 34.1 tat tasya te sadasatoḥ parataḥ parasya nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ /
BhāgPur, 8, 7, 40.3 tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me //
BhāgPur, 8, 8, 22.2 vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ //
BhāgPur, 8, 8, 23.1 kvacic cirāyurna hi śīlamaṅgalaṃ kvacit tadapy asti na vedyamāyuṣaḥ /
BhāgPur, 8, 8, 31.1 athāsīdvāruṇī devī kanyā kamalalocanā /
BhāgPur, 10, 1, 48.2 yadyasau na nivarteta nāparādho 'sti dehinaḥ //
BhāgPur, 10, 1, 50.1 viparyayo vā kiṃ na syādgatirdhāturduratyayā /
BhāgPur, 10, 1, 51.1 agneryathā dāruviyogayogayoradṛṣṭato 'nyanna nimittamasti /
BhāgPur, 10, 1, 60.1 pratiyātu kumāro 'yaṃ na hyasmādasti me bhayam /
BhāgPur, 10, 2, 28.1 tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca /
BhāgPur, 10, 3, 5.1 manāṃsyāsanprasannāni sādhūnāmasuradruhām /
BhāgPur, 10, 3, 13.2 vidito 'si bhavānsākṣātpuruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 10, 3, 17.1 evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ /
BhāgPur, 10, 3, 18.1 ya ātmano dṛśyaguṇeṣu sanniti vyavasyate svavyatirekato 'budhaḥ /
BhāgPur, 10, 3, 21.1 tvamasya lokasya vibho rirakṣiṣurgṛhe 'vatīrṇo 'si mamākhileśvara /
BhāgPur, 10, 3, 28.1 sa tvaṃ ghorādugrasenātmajānnastrāhi trastān bhṛtyavitrāsahāsi /
BhāgPur, 10, 3, 32.2 tvameva pūrvasarge 'bhūḥ pṛśniḥ svāyambhuve sati /
BhāgPur, 10, 3, 42.1 tayorvāṃ punarevāhamadityāmāsa kaśyapāt /
BhāgPur, 10, 3, 46.2 ityuktvāsīddharistūṣṇīṃ bhagavānātmamāyayā /
BhāgPur, 10, 4, 22.1 yāvaddhato 'smi hantāsmītyātmānaṃ manyate 'svadṛk /
BhāgPur, 10, 4, 34.2 muktakacchaśikhāḥ kecidbhītāḥ sma iti vādinaḥ //
BhāgPur, 11, 1, 22.2 uhyamānāni velāyāṃ lagnāny āsan kilairakāḥ //
BhāgPur, 11, 2, 16.2 avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam //
BhāgPur, 11, 2, 37.1 bhayaṃ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo 'smṛtiḥ /
BhāgPur, 11, 2, 38.2 tat karmasaṃkalpavikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt //
BhāgPur, 11, 2, 42.2 prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣudapāyo 'nughāsam //
BhāgPur, 11, 3, 35.3 yat svapnajāgarasuṣuptiṣu sad bahiś ca /
BhāgPur, 11, 3, 37.4 brahmaiva bhāti sad asac ca tayoḥ paraṃ yat //
BhāgPur, 11, 3, 38.2 sarvatra śaśvad anapāyy upalabdhimātraṃ prāṇo yathendriyabalena vikalpitaṃ sat //
BhāgPur, 11, 4, 16.2 ūcur nārāyaṇabalaṃ śakras tatrāsa vismitaḥ //
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 5, 14.1 ye tv anevaṃvido 'santaḥ stabdhāḥ sadabhimāninaḥ /
BhāgPur, 11, 5, 50.1 bhūbhārāsurarājanyahantave guptaye satām /
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
BhāgPur, 11, 6, 10.1 syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ /
BhāgPur, 11, 6, 15.1 asyāsi hetur udayasthitisaṃyamānām avyaktajīvamahatām api kālam āhuḥ /
BhāgPur, 11, 6, 30.2 gantāsmy anena loko 'yam udvelena vinaṅkṣyati //
BhāgPur, 11, 6, 34.3 śāpaś ca naḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ //
BhāgPur, 11, 7, 22.2 bahvyaḥ santi puraḥ sṛṣṭās tāsāṃ me pauruṣī priyā //
BhāgPur, 11, 7, 32.2 santi me guravo rājan bahavo buddhyupaśritāḥ /
BhāgPur, 11, 8, 21.1 tāvaj jitendriyo na syād vijitānyendriyaḥ pumān /
BhāgPur, 11, 8, 22.1 piṅgalā nāma veśyāsīd videhanagare purā /
BhāgPur, 11, 8, 31.1 santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityam imaṃ vihāya /
BhāgPur, 11, 8, 38.1 maivaṃ syur mandabhāgyāyāḥ kleśā nirvedahetavaḥ /
BhāgPur, 11, 9, 3.1 na me mānāpamānau sto na cintā gehaputriṇām /
BhāgPur, 11, 9, 14.1 ekacāry aniketaḥ syād apramatto guhāśayaḥ /
BhāgPur, 11, 9, 29.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
BhāgPur, 11, 9, 31.1 na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam /
BhāgPur, 11, 10, 12.1 ācāryo 'raṇir ādyaḥ syād antevāsy uttarāraṇiḥ /
BhāgPur, 11, 10, 16.2 kālāvayavataḥ santi bhāvā janmādayo 'sakṛt //
BhāgPur, 11, 10, 32.1 yāvat syād guṇavaiṣamyaṃ tāvan nānātvam ātmanaḥ /
BhāgPur, 11, 10, 34.2 iti māṃ bahudhā prāhur guṇavyatikare sati //
BhāgPur, 11, 11, 10.2 vartamāno 'budhas tatra kartāsmīti nibadhyate //
BhāgPur, 11, 11, 13.1 yasya syur vītasaṃkalpāḥ prāṇendriyarnanodhiyām /
BhāgPur, 11, 11, 19.2 līlāvatārepsitajanma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ //
BhāgPur, 11, 11, 24.2 sa vai me darśitaṃ sadbhir añjasā vindate padam //
BhāgPur, 11, 11, 25.3 bhaktis tvayy upayujyeta kīdṛśī sadbhir ādṛtā //
BhāgPur, 11, 11, 27.2 avatīrṇo 'si bhagavan svecchopāttapṛthagvapuḥ //
BhāgPur, 11, 11, 32.1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
BhāgPur, 11, 11, 46.2 labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā //
BhāgPur, 11, 11, 47.2 nopāyo vidyate samyak prāyaṇaṃ hi satām aham //
BhāgPur, 11, 12, 15.2 yāhi sarvātmabhāvena mayā syā hy akutobhayaḥ //
BhāgPur, 11, 13, 10.2 tataḥ kāmo guṇadhyānād duḥsahaḥ syāddhi durmateḥ //
BhāgPur, 11, 14, 12.2 mayātmanā sukhaṃ yat tat kutaḥ syād viṣayātmanām //
BhāgPur, 11, 14, 21.1 bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām /
BhāgPur, 11, 15, 9.2 yayā dhāraṇayā yā syād yathā vā syān nibodha me //
BhāgPur, 11, 15, 9.2 yayā dhāraṇayā yā syād yathā vā syān nibodha me //
BhāgPur, 11, 16, 12.2 akṣarāṇām akāro 'smi padāni chandasām aham //
BhāgPur, 11, 16, 13.1 indro 'haṃ sarvadevānāṃ vasūnām asmi havyavāṭ /
BhāgPur, 11, 16, 14.2 devarṣīṇāṃ nārado 'haṃ havirdhāny asmi dhenuṣu //
BhāgPur, 11, 16, 18.1 uccaiḥśravās turaṃgāṇāṃ dhātūnām asmi kāñcanam /
BhāgPur, 11, 16, 18.2 yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ //
BhāgPur, 11, 16, 21.1 dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ /
BhāgPur, 11, 16, 24.1 yogānām ātmasaṃrodho mantro 'smi vijigīṣatām /
BhāgPur, 11, 16, 26.1 dharmāṇām asmi saṃnyāsaḥ kṣemāṇām abahirmatiḥ /
BhāgPur, 11, 16, 27.1 saṃvatsaro 'smy animiṣām ṛtūnāṃ madhumādhavau /
BhāgPur, 11, 16, 28.2 dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān //
BhāgPur, 11, 16, 30.1 ratnānāṃ padmarāgo 'smi padmakośaḥ supeśasām /
BhāgPur, 11, 16, 30.2 kuśo 'smi darbhajātīnāṃ gavyam ājyaṃ haviḥṣv aham //
BhāgPur, 11, 16, 31.2 titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatām aham //
BhāgPur, 11, 17, 12.2 vidyā prādurabhūt tasyā aham āsaṃ trivṛn makhaḥ //
BhāgPur, 11, 17, 15.2 āsan prakṛtayo nṝṇāṃ nīcair nīcottamottamāḥ //
BhāgPur, 11, 18, 17.2 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ //
BhāgPur, 11, 18, 30.1 vedavādarato na syān na pāṣaṇḍī na haitukaḥ /
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 16.2 punas tatpratisaṃkrāme yac chiṣyeta tad eva sat //
BhāgPur, 11, 20, 6.3 jñānaṃ karma ca bhaktiś ca nopāyo 'nyo 'sti kutracit //
BhāgPur, 11, 21, 2.2 viparyayas tu doṣaḥ syād ubhayor eṣa niścayaḥ //
BhāgPur, 11, 21, 16.1 kvacid guṇo 'pi doṣaḥ syād doṣo 'pi vidhinā guṇaḥ /
BhāgPur, 11, 21, 29.2 hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā //