Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 951
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
evam āviṣkṛtāśeṣaguṇakarmodayo munim / (1.2) Par.?
savrīḍa iva taṃ samrāḍ upāratam uvāca ha // (1.3) Par.?
manur uvāca / (2.1) Par.?
brahmāsṛjat svamukhato yuṣmān ātmaparīpsayā / (2.2) Par.?
chandomayas tapovidyāyogayuktān alampaṭān // (2.3) Par.?
tattrāṇāyāsṛjac cāsmān doḥsahasrāt sahasrapāt / (3.1) Par.?
hṛdayaṃ tasya hi brahma kṣatram aṅgaṃ pracakṣate // (3.2) Par.?
ato hy anyonyam ātmānaṃ brahma kṣatraṃ ca rakṣataḥ / (4.1) Par.?
rakṣati smāvyayo devaḥ sa yaḥ sadasadātmakaḥ // (4.2) Par.?
tava saṃdarśanād eva chinnā me sarvasaṃśayāḥ / (5.1) Par.?
yat svayaṃ bhagavān prītyā dharmam āha rirakṣiṣoḥ // (5.2) Par.?
diṣṭyā me bhagavān dṛṣṭo durdarśo yo 'kṛtātmanām / (6.1) Par.?
diṣṭyā pādarajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam // (6.2) Par.?
diṣṭyā tvayānuśiṣṭo 'haṃ kṛtaś cānugraho mahān / (7.1) Par.?
apāvṛtaiḥ karṇarandhrair juṣṭā diṣṭyośatīr giraḥ // (7.2) Par.?
sa bhavān duhitṛsnehaparikliṣṭātmano mama / (8.1) Par.?
śrotum arhasi dīnasya śrāvitaṃ kṛpayā mune // (8.2) Par.?
priyavratottānapadoḥ svaseyaṃ duhitā mama / (9.1) Par.?
anvicchati patiṃ yuktaṃ vayaḥśīlaguṇādibhiḥ // (9.2) Par.?
yadā tu bhavataḥ śīlaśrutarūpavayoguṇān / (10.1) Par.?
aśṛṇon nāradād eṣā tvayy āsīt kṛtaniścayā // (10.2) Par.?
tat pratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā / (11.1) Par.?
sarvātmanānurūpāṃ te gṛhamedhiṣu karmasu // (11.2) Par.?
udyatasya hi kāmasya prativādo na śasyate / (12.1) Par.?
api nirmuktasaṅgasya kāmaraktasya kiṃ punaḥ // (12.2) Par.?
ya udyatam anādṛtya kīnāśam abhiyācate / (13.1) Par.?
kṣīyate tadyaśaḥ sphītaṃ mānaś cāvajñayā hataḥ // (13.2) Par.?
ahaṃ tvāśṛṇavaṃ vidvan vivāhārthaṃ samudyatam / (14.1) Par.?
atas tvam upakurvāṇaḥ prattāṃ pratigṛhāṇa me // (14.2) Par.?
ṛṣir uvāca / (15.1) Par.?
bāḍham udvoḍhukāmo 'ham aprattā ca tavātmajā / (15.2) Par.?
āvayor anurūpo 'sāv ādyo vaivāhiko vidhiḥ // (15.3) Par.?
kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāyavidhau pratītaḥ / (16.1) Par.?
ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam // (16.2) Par.?
yāṃ harmyapṛṣṭhe kvaṇadaṅghriśobhāṃ vikrīḍatīṃ kandukavihvalākṣīm / (17.1) Par.?
viśvāvasur nyapatat svād vimānād vilokya sammohavimūḍhacetāḥ // (17.2) Par.?
tāṃ prārthayantīṃ lalanālalāmam asevitaśrīcaraṇair adṛṣṭām / (18.1) Par.?
vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām // (18.2) Par.?
ato bhajiṣye samayena sādhvīṃ yāvat tejo bibhṛyād ātmano me / (19.1) Par.?
ato dharmān pāramahaṃsyamukhyān śuklaproktān bahu manye 'vihiṃsrān // (19.2) Par.?
yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate / (20.1) Par.?
prajāpatīnāṃ patir eṣa mahyaṃ paraṃ pramāṇaṃ bhagavān anantaḥ // (20.2) Par.?
maitreya uvāca / (21.1) Par.?
sa ugradhanvann iyad evābabhāṣe āsīc ca tūṣṇīm aravindanābham / (21.2) Par.?
dhiyopagṛhṇan smitaśobhitena mukhena ceto lulubhe devahūtyāḥ // (21.3) Par.?
so 'nu jñātvā vyavasitaṃ mahiṣyā duhituḥ sphuṭam / (22.1) Par.?
tasmai guṇagaṇāḍhyāya dadau tulyāṃ praharṣitaḥ // (22.2) Par.?
śatarūpā mahārājñī pāribarhān mahādhanān / (23.1) Par.?
dampatyoḥ paryadāt prītyā bhūṣāvāsaḥ paricchadān // (23.2) Par.?
prattāṃ duhitaraṃ samrāṭ sadṛkṣāya gatavyathaḥ / (24.1) Par.?
upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ // (24.2) Par.?
aśaknuvaṃs tadvirahaṃ muñcan bāṣpakalāṃ muhuḥ / (25.1) Par.?
āsiñcad amba vatseti netrodair duhituḥ śikhāḥ // (25.2) Par.?
āmantrya taṃ munivaram anujñātaḥ sahānugaḥ / (26.1) Par.?
pratasthe ratham āruhya sabhāryaḥ svapuraṃ nṛpaḥ // (26.2) Par.?
ubhayor ṛṣikulyāyāḥ sarasvatyāḥ surodhasoḥ / (27.1) Par.?
ṛṣīṇām upaśāntānāṃ paśyann āśramasampadaḥ // (27.2) Par.?
tam āyāntam abhipretya brahmāvartāt prajāḥ patim / (28.1) Par.?
gītasaṃstutivāditraiḥ pratyudīyuḥ praharṣitāḥ // (28.2) Par.?
barhiṣmatī nāma purī sarvasampatsamanvitā / (29.1) Par.?
nyapatan yatra romāṇi yajñasyāṅgaṃ vidhunvataḥ // (29.2) Par.?
kuśāḥ kāśās ta evāsan śaśvaddharitavarcasaḥ / (30.1) Par.?
ṛṣayo yaiḥ parābhāvya yajñaghnān yajñam ījire // (30.2) Par.?
kuśakāśamayaṃ barhir āstīrya bhagavān manuḥ / (31.1) Par.?
ayajad yajñapuruṣaṃ labdhā sthānaṃ yato bhuvam // (31.2) Par.?
barhiṣmatīṃ nāma vibhur yāṃ nirviśya samāvasat / (32.1) Par.?
tasyāṃ praviṣṭo bhavanaṃ tāpatrayavināśanam // (32.2) Par.?
sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ / (33.1) Par.?
saṃgīyamānasatkīrtiḥ śastrībhiḥ suragāyakaiḥ / (33.2) Par.?
pratyūṣeṣv anubaddhena hṛdā śṛṇvan hareḥ kathāḥ // (33.3) Par.?
niṣṇātaṃ yogamāyāsu muniṃ svāyambhuvaṃ manum / (34.1) Par.?
yad ābhraṃśayituṃ bhogā na śekur bhagavatparam // (34.2) Par.?
ayātayāmās tasyāsan yāmāḥ svāntarayāpanāḥ / (35.1) Par.?
śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ // (35.2) Par.?
sa evaṃ svāntaraṃ ninye yugānām ekasaptatim / (36.1) Par.?
vāsudevaprasaṅgena paribhūtagatitrayaḥ // (36.2) Par.?
śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ / (37.1) Par.?
bhautikāś ca kathaṃ kleśā bādhante harisaṃśrayam // (37.2) Par.?
yaḥ pṛṣṭo munibhiḥ prāha dharmān nānāvidhān śubhān / (38.1) Par.?
nṛṇāṃ varṇāśramāṇāṃ ca sarvabhūtahitaḥ sadā // (38.2) Par.?
etat ta ādirājasya manoś caritam adbhutam / (39.1) Par.?
varṇitaṃ varṇanīyasya tadapatyodayaṃ śṛṇu // (39.2) Par.?
Duration=0.18124294281006 secs.