Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 9, 9.1 vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam /
ṚV, 1, 10, 4.1 ehi stomāṁ abhi svarābhi gṛṇīhy ā ruva /
ṚV, 1, 14, 2.1 ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ /
ṚV, 1, 15, 3.1 abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā /
ṚV, 1, 35, 10.2 apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṃ gṛṇānaḥ //
ṚV, 1, 42, 10.1 na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi /
ṚV, 1, 44, 6.1 suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ /
ṚV, 1, 48, 11.2 tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ //
ṚV, 1, 48, 14.2 sā na stomāṁ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā //
ṚV, 1, 53, 2.2 śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi //
ṚV, 1, 58, 8.2 agne gṛṇantam aṃhasa uruṣyorjo napāt pūrbhir āyasībhiḥ //
ṚV, 1, 58, 9.1 bhavā varūthaṃ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma /
ṚV, 1, 58, 9.2 uruṣyāgne aṃhaso gṛṇantam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 62, 5.1 gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ /
ṚV, 1, 64, 12.1 ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi /
ṚV, 1, 79, 12.2 hotā gṛṇīta ukthyaḥ //
ṚV, 1, 94, 9.2 athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 100, 17.1 etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ /
ṚV, 1, 113, 17.2 adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat //
ṚV, 1, 117, 11.1 sūnor mānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā /
ṚV, 1, 143, 6.2 codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tam ayā dhiyā gṛṇe //
ṚV, 1, 146, 1.1 trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe /
ṚV, 1, 147, 2.2 pīyati tvo anu tvo gṛṇāti vandārus te tanvaṃ vande agne //
ṚV, 1, 152, 5.2 acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ //
ṚV, 1, 155, 4.1 tat tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīᄆhuṣaḥ /
ṚV, 1, 160, 5.1 te no gṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat /
ṚV, 1, 177, 5.2 vidyāma vastor avasā gṛṇanto vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 181, 9.2 huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 186, 3.1 preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ /
ṚV, 1, 189, 6.1 vi gha tvāvāṁ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham /
ṚV, 2, 4, 9.2 suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ //
ṚV, 2, 9, 4.1 agne yajasva haviṣā yajīyāñchruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ /
ṚV, 2, 15, 8.1 bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat /
ṚV, 2, 20, 4.1 tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca /
ṚV, 2, 33, 8.2 namasyā kalmalīkinaṃ namobhir gṛṇīmasi tveṣaṃ rudrasya nāma //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 2, 43, 1.1 pradakṣiṇid abhi gṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ /
ṚV, 3, 6, 10.1 sa hotā yasya rodasī cid urvī yajñaṃ yajñam abhi vṛdhe gṛṇītaḥ /
ṚV, 3, 17, 4.1 agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
ṚV, 3, 20, 4.2 sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā gṛṇantam //
ṚV, 3, 30, 15.1 indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ /
ṚV, 3, 34, 7.2 vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti //
ṚV, 3, 50, 3.1 gobhir mimikṣuṃ dadhire supāram indraṃ jyaiṣṭhyāya dhāyase gṛṇānāḥ /
ṚV, 3, 53, 3.1 śaṃsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam /
ṚV, 3, 59, 5.1 mahāṁ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ /
ṚV, 3, 61, 1.1 uṣo vājena vājini pracetā stomaṃ juṣasva gṛṇato maghoni /
ṚV, 3, 62, 18.1 gṛṇānā jamadagninā yonāv ṛtasya sīdatam /
ṚV, 4, 10, 4.1 ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema /
ṚV, 4, 11, 2.1 vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ /
ṚV, 4, 16, 1.2 tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ //
ṚV, 4, 16, 3.2 diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ //
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 4, 16, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 17, 5.2 satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ //
ṚV, 4, 17, 18.1 sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ /
ṚV, 4, 17, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 19, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 20, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 21, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 22, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 23, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 24, 1.2 dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṃ no janāsaḥ //
ṚV, 4, 24, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 25, 7.1 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte /
ṚV, 4, 29, 1.2 tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ //
ṚV, 4, 29, 4.1 acchā yo gantā nādhamānam ūtī itthā vipraṃ havamānaṃ gṛṇantam /
ṚV, 4, 29, 5.1 tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ /
ṚV, 4, 32, 11.1 tā te gṛṇanti vedhaso yāni cakartha pauṃsyā /
ṚV, 4, 34, 5.1 ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ /
ṚV, 4, 34, 10.2 te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti //
ṚV, 5, 4, 9.2 agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām //
ṚV, 5, 6, 2.1 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
ṚV, 5, 8, 4.1 tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima /
ṚV, 5, 16, 5.1 nū na ehi vāryam agne gṛṇāna ā bhara /
ṚV, 5, 27, 3.2 yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti //
ṚV, 5, 33, 7.1 evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn /
ṚV, 5, 34, 9.1 sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ /
ṚV, 5, 41, 10.2 gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā //
ṚV, 5, 41, 19.1 abhi na iᄆā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu /
ṚV, 5, 41, 19.2 urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ //
ṚV, 5, 53, 16.2 yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ //
ṚV, 5, 55, 10.1 yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ /
ṚV, 5, 59, 8.2 ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ //
ṚV, 5, 75, 8.2 avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam //
ṚV, 5, 79, 4.1 abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ /
ṚV, 5, 86, 6.2 tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam //
ṚV, 5, 86, 6.2 tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam //
ṚV, 6, 4, 8.2 tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ //
ṚV, 6, 6, 7.2 candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva //
ṚV, 6, 8, 5.1 yuge yuge vidathyaṃ gṛṇadbhyo 'gne rayiṃ yaśasaṃ dhehi navyasīm /
ṚV, 6, 11, 3.1 dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai /
ṚV, 6, 15, 6.1 agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi /
ṚV, 6, 15, 7.1 samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam /
ṚV, 6, 16, 10.1 agna ā yāhi vītaye gṛṇāno havyadātaye /
ṚV, 6, 17, 1.1 pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra /
ṚV, 6, 18, 14.2 karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ //
ṚV, 6, 23, 4.2 kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃ gṛṇata stomavāhāḥ //
ṚV, 6, 24, 2.1 taturir vīro naryo vicetāḥ śrotā havaṃ gṛṇata urvyūtiḥ /
ṚV, 6, 25, 9.2 vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam //
ṚV, 6, 26, 4.2 tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ //
ṚV, 6, 31, 4.2 aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni //
ṚV, 6, 32, 2.1 sa mātarā sūryeṇā kavīnām avāsayad rujad adriṃ gṛṇānaḥ /
ṚV, 6, 33, 5.2 itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ //
ṚV, 6, 34, 3.2 yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tad asmai //
ṚV, 6, 35, 5.1 tam ā nūnaṃ vṛjanam anyathā cicchūro yacchakra vi duro gṛṇīṣe /
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 39, 1.2 apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ //
ṚV, 6, 39, 5.1 nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ /
ṚV, 6, 39, 5.1 nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ /
ṚV, 6, 40, 1.2 uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ //
ṚV, 6, 44, 4.1 tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim /
ṚV, 6, 44, 13.2 yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām //
ṚV, 6, 45, 17.1 yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā /
ṚV, 6, 45, 33.1 tat su no viśve arya ā sadā gṛṇanti kāravaḥ /
ṚV, 6, 49, 7.2 gnābhir acchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat //
ṚV, 6, 49, 11.1 ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām /
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 62, 5.2 yā śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī //
ṚV, 6, 62, 11.2 dṛᄆhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī //
ṚV, 6, 63, 2.1 aram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ /
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 6, 65, 6.2 suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ //
ṚV, 6, 66, 9.1 pra citram arkaṃ gṛṇate turāya mārutāya svatavase bharadhvam /
ṚV, 6, 68, 3.1 tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā /
ṚV, 6, 68, 8.1 nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā /
ṚV, 6, 68, 8.2 itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema //
ṚV, 7, 3, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 4, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 6, 4.2 tam īśānaṃ vasvo agniṃ gṛṇīṣe 'nānataṃ damayantam pṛtanyūn //
ṚV, 7, 8, 5.2 stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta //
ṚV, 7, 12, 2.2 sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ //
ṚV, 7, 18, 24.2 sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke //
ṚV, 7, 26, 5.1 evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti /
ṚV, 7, 34, 16.1 abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan //
ṚV, 7, 36, 9.2 uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 38, 3.1 api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti /
ṚV, 7, 38, 4.1 abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā /
ṚV, 7, 38, 4.2 abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ //
ṚV, 7, 53, 1.2 te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre //
ṚV, 7, 56, 18.1 ā vo hotā johavīti sattaḥ satrācīṃ rātim maruto gṛṇānaḥ /
ṚV, 7, 57, 2.1 nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma /
ṚV, 7, 60, 1.2 vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ //
ṚV, 7, 66, 7.1 prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam /
ṚV, 7, 75, 5.2 ṛṣiṣṭutā jarayantī maghony uṣā ucchati vahnibhir gṛṇānā //
ṚV, 7, 77, 4.2 yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni //
ṚV, 7, 78, 2.1 prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ /
ṚV, 7, 79, 4.1 tāvad uṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā /
ṚV, 7, 96, 3.2 gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat //
ṚV, 7, 97, 3.1 tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇaspatiṃ gṛṇīṣe /
ṚV, 7, 100, 5.2 taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke //
ṚV, 8, 3, 4.2 satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye //
ṚV, 8, 3, 7.2 samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam //
ṚV, 8, 3, 13.1 kan navyo atasīnāṃ turo gṛṇīta martyaḥ /
ṚV, 8, 3, 13.2 nahī nv asya mahimānam indriyaṃ svar gṛṇanta ānaśuḥ //
ṚV, 8, 5, 27.2 gṛṇantaḥ sumnam īmahe //
ṚV, 8, 12, 19.1 devaṃ devaṃ vo 'vasa indramindraṃ gṛṇīṣaṇi /
ṚV, 8, 13, 12.1 indra śaviṣṭha satpate rayiṃ gṛṇatsu dhāraya /
ṚV, 8, 15, 4.1 taṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim /
ṚV, 8, 15, 9.1 tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ /
ṚV, 8, 23, 7.2 tam ayā vācā gṛṇe tam u va stuṣe //
ṚV, 8, 27, 8.2 indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe //
ṚV, 8, 27, 13.2 devaṃ devaṃ huvema vājasātaye gṛṇanto devyā dhiyā //
ṚV, 8, 33, 5.1 yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe /
ṚV, 8, 46, 3.2 gīrbhir gṛṇanti kāravaḥ //
ṚV, 8, 54, 1.1 etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ /
ṚV, 8, 62, 8.1 gṛṇe tad indra te śava upamaṃ devatātaye /
ṚV, 8, 65, 5.1 indra gṛṇīṣa u stuṣe mahāṁ ugra īśānakṛt /
ṚV, 8, 70, 1.2 viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe //
ṚV, 8, 71, 15.1 agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave /
ṚV, 8, 75, 10.1 namas te agna ojase gṛṇanti deva kṛṣṭayaḥ /
ṚV, 8, 93, 10.1 durge cin naḥ sugaṃ kṛdhi gṛṇāna indra girvaṇaḥ /
ṚV, 8, 94, 3.1 tat su no viśve arya ā sadā gṛṇanti kāravaḥ /
ṚV, 8, 101, 8.2 prācīṃ hotrām pratirantāv itaṃ narā gṛṇānā jamadagninā //
ṚV, 8, 102, 12.1 tam arvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam /
ṚV, 9, 13, 3.2 gṛṇānā devavītaye //
ṚV, 9, 29, 2.1 saptim mṛjanti vedhaso gṛṇantaḥ kāravo girā /
ṚV, 9, 43, 6.1 pavasva vājasātaye viprasya gṛṇato vṛdhe /
ṚV, 9, 62, 22.1 ete somā asṛkṣata gṛṇānāḥ śravase mahe /
ṚV, 9, 62, 24.2 gṛṇāno jamadagninā //
ṚV, 9, 65, 25.1 pavate haryato harir gṛṇāno jamadagninā /
ṚV, 9, 69, 10.2 bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 9, 84, 1.2 kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam //
ṚV, 9, 89, 6.2 asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya //
ṚV, 9, 97, 49.1 abhi vāyuṃ vīty arṣā gṛṇāno 'bhi mitrāvaruṇā pūyamānaḥ /
ṚV, 10, 6, 5.2 ā yaṃ viprāso matibhir gṛṇanti jātavedasaṃ juhvaṃ sahānām //
ṚV, 10, 7, 2.1 imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ /
ṚV, 10, 15, 6.1 ācyā jānu dakṣiṇato niṣadyemaṃ yajñam abhi gṛṇīta viśve /
ṚV, 10, 22, 15.2 uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ //
ṚV, 10, 23, 5.2 tat tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ //
ṚV, 10, 30, 12.2 rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt //
ṚV, 10, 47, 8.2 abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 49, 1.1 ahaṃ dāṃ gṛṇate pūrvyaṃ vasv aham brahma kṛṇavam mahyaṃ vardhanam /
ṚV, 10, 49, 11.2 viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti //
ṚV, 10, 61, 26.1 sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ /
ṚV, 10, 84, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
ṚV, 10, 87, 11.2 tam arciṣā sphūrjayañjātavedaḥ samakṣam enaṃ gṛṇate ni vṛṅdhi //
ṚV, 10, 89, 16.1 purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām /
ṚV, 10, 89, 17.2 vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam //
ṚV, 10, 92, 14.1 viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi /
ṚV, 10, 104, 3.2 indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ //
ṚV, 10, 104, 4.2 prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ //
ṚV, 10, 111, 4.1 indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ /
ṚV, 10, 115, 5.2 agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ //
ṚV, 10, 115, 9.2 tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan //
ṚV, 10, 122, 1.1 vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevam atithim adviṣeṇyam /
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
ṚV, 10, 138, 4.2 māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūṃr aśṛṇād virukmatā //
ṚV, 10, 139, 5.1 viśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ /
ṚV, 10, 147, 5.1 tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ /
ṚV, 10, 148, 4.2 tebhir bhava sakratur yeṣu cākann uta trāyasva gṛṇata uta stīn //
ṚV, 10, 150, 3.1 tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā /