Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 6, 1.1 yuñjanti bradhnam aruṣaṃ carantam pari tasthuṣaḥ /
ṚV, 1, 10, 3.2 athā na indra somapā girām upaśrutiṃ cara //
ṚV, 1, 23, 23.1 āpo adyānv acāriṣaṃ rasena sam agasmahi /
ṚV, 1, 24, 6.2 nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam //
ṚV, 1, 32, 10.2 vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ //
ṚV, 1, 33, 4.1 vadhīr hi dasyuṃ dhaninaṃ ghanena ekaś carann upaśākebhir indra /
ṚV, 1, 36, 3.2 mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ //
ṚV, 1, 52, 6.1 parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat /
ṚV, 1, 57, 4.1 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso /
ṚV, 1, 61, 12.2 gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai //
ṚV, 1, 62, 8.2 kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā //
ṚV, 1, 91, 19.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān //
ṚV, 1, 92, 9.2 viśvaṃ jīvaṃ carase bodhayantī viśvasya vācam avidan manāyoḥ //
ṚV, 1, 94, 5.1 viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ /
ṚV, 1, 95, 1.1 dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete /
ṚV, 1, 95, 4.2 bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān //
ṚV, 1, 95, 10.2 viśvā sanāni jaṭhareṣu dhatte 'ntar navāsu carati prasūṣu //
ṚV, 1, 102, 2.2 asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam //
ṚV, 1, 103, 3.1 sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ /
ṚV, 1, 113, 2.2 samānabandhū amṛte anūcī dyāvā varṇaṃ carata āmināne //
ṚV, 1, 113, 3.1 samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe /
ṚV, 1, 113, 5.1 jihmaśye caritave maghony ābhogaya iṣṭaye rāya u tvam /
ṚV, 1, 113, 13.2 atho vy ucchād uttarāṁ anu dyūn ajarāmṛtā carati svadhābhiḥ //
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 123, 7.1 apānyad ety abhy anyad eti viṣurūpe ahanī saṃ carete /
ṚV, 1, 127, 9.3 adha smā te pari caranty ajara śruṣṭīvāno nājara //
ṚV, 1, 144, 4.2 divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā //
ṚV, 1, 145, 4.1 upasthāyaṃ carati yat samārata sadyo jātas tatsāra yujyebhiḥ /
ṚV, 1, 146, 1.2 niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṃsam //
ṚV, 1, 146, 3.1 samānaṃ vatsam abhi saṃcarantī viṣvag dhenū vi carataḥ sumeke /
ṚV, 1, 158, 2.2 jigṛtam asme revatīḥ purandhīḥ kāmapreṇeva manasā carantā //
ṚV, 1, 163, 11.2 tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti //
ṚV, 1, 164, 30.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
ṚV, 1, 164, 31.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 1, 164, 37.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
ṚV, 1, 167, 3.2 guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk //
ṚV, 1, 173, 3.2 krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk //
ṚV, 1, 181, 6.1 pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan /
ṚV, 1, 185, 2.1 bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte /
ṚV, 1, 185, 2.1 bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte /
ṚV, 1, 187, 3.1 upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ /
ṚV, 2, 24, 5.2 ayatantā carato anyad anyad id yā cakāra vayunā brahmaṇaspatiḥ //
ṚV, 2, 38, 6.1 samāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt /
ṚV, 3, 1, 9.2 guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva //
ṚV, 3, 4, 5.2 nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ //
ṚV, 3, 7, 1.2 parikṣitā pitarā saṃ carete pra sarsrāte dīrgham āyuḥ prayakṣe //
ṚV, 3, 7, 2.2 ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ //
ṚV, 3, 30, 4.1 tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ /
ṚV, 3, 30, 14.1 mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ /
ṚV, 3, 32, 6.2 śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam //
ṚV, 3, 33, 4.1 enā vayam payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ /
ṚV, 3, 38, 4.1 ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ /
ṚV, 3, 44, 3.2 adhārayaddharitor bhūri bhojanaṃ yayor antar hariś carat //
ṚV, 3, 48, 3.2 prayāvayann acarad gṛtso anyān mahāni cakre purudhapratīkaḥ //
ṚV, 3, 54, 2.1 mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan /
ṚV, 3, 54, 8.2 ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam //
ṚV, 3, 55, 6.1 śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ /
ṚV, 3, 55, 7.1 dvimātā hotā vidatheṣu samrāᄆ anv agraṃ carati kṣeti budhnaḥ /
ṚV, 3, 55, 8.2 antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam //
ṚV, 3, 55, 9.1 ni veveti palito dūta āsv antar mahāṃś carati rocanena /
ṚV, 3, 55, 14.2 ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam //
ṚV, 3, 56, 2.1 ṣaḍ bhārāṁ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ /
ṚV, 3, 57, 1.1 pra me vivikvāṁ avidan manīṣāṃ dhenuṃ carantīm prayutām agopām /
ṚV, 3, 57, 3.2 acchā putraṃ dhenavo vāvaśānā mahaś caranti bibhrataṃ vapūṃṣi //
ṚV, 3, 58, 1.1 dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraś carati dakṣiṇāyāḥ /
ṚV, 3, 61, 1.2 purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre //
ṚV, 4, 3, 10.2 aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 6, 10.1 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti /
ṚV, 4, 8, 7.1 asme rāyo dive dive saṃ carantu puruspṛhaḥ /
ṚV, 4, 18, 12.1 kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam /
ṚV, 4, 24, 9.1 bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan /
ṚV, 4, 38, 4.1 yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan /
ṚV, 4, 51, 6.2 śubhaṃ yacchubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ //
ṚV, 4, 51, 8.1 tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ /
ṚV, 4, 51, 9.1 tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti /
ṚV, 4, 57, 3.2 kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema //
ṚV, 5, 1, 4.1 agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti /
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
ṚV, 5, 9, 2.2 saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ //
ṚV, 5, 29, 13.1 katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha /
ṚV, 5, 31, 12.2 vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti //
ṚV, 5, 44, 8.1 jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te /
ṚV, 5, 47, 4.1 catvāra īm bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante /
ṚV, 5, 47, 4.2 tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān //
ṚV, 5, 47, 5.1 idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ /
ṚV, 5, 51, 15.1 svasti panthām anu carema sūryācandramasāv iva /
ṚV, 5, 63, 2.2 vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ //
ṚV, 5, 63, 4.1 māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham /
ṚV, 5, 63, 5.2 rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam //
ṚV, 6, 6, 3.1 vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti /
ṚV, 6, 9, 3.2 ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan //
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 21, 4.1 yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu /
ṚV, 6, 27, 7.1 yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā /
ṚV, 6, 28, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
ṚV, 6, 47, 31.2 sam aśvaparṇāś caranti no naro 'smākam indra rathino jayantu //
ṚV, 6, 58, 3.1 yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti /
ṚV, 6, 59, 6.2 hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt //
ṚV, 6, 61, 8.2 amaś carati roruvat //
ṚV, 7, 1, 15.2 sujātāsaḥ pari caranti vīrāḥ //
ṚV, 7, 3, 3.1 ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ /
ṚV, 7, 25, 1.2 patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt //
ṚV, 7, 31, 10.2 viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ //
ṚV, 7, 33, 9.1 ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśam abhi saṃ caranti /
ṚV, 7, 36, 7.2 mā naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṃ te rayiṃ naḥ //
ṚV, 7, 46, 2.2 avann avantīr upa no duraś carānamīvo rudra jāsu no bhava //
ṚV, 7, 46, 3.1 yā te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ /
ṚV, 7, 55, 6.1 ya āste yaś ca carati yaś ca paśyati no janaḥ /
ṚV, 7, 88, 3.2 adhi yad apāṃ snubhiś carāva pra preṅkha īṅkhayāvahai śubhe kam //
ṚV, 7, 89, 5.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidroham manuṣyāś carāmasi /
ṚV, 7, 104, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 20, 18.1 ye cārhanti marutaḥ sudānavaḥ sman mīᄆhuṣaś caranti ye /
ṚV, 8, 25, 6.2 nabhasvatīr ā vāṃ carantu vṛṣṭayaḥ //
ṚV, 8, 25, 16.2 tasya vratāny anu vaś carāmasi //
ṚV, 8, 25, 21.2 bhojeṣv asmāṁ abhy uc carā sadā //
ṚV, 8, 29, 8.1 vibhir dvā carata ekayā saha pra pravāseva vasataḥ //
ṚV, 8, 32, 19.1 vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ /
ṚV, 8, 33, 8.2 nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā //
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 45, 38.2 śvaghnīva nivatā caran //
ṚV, 8, 48, 6.2 athā hi te mada ā soma manye revāṁ iva pra carā puṣṭim accha //
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 72, 5.1 caran vatso ruśann iha nidātāraṃ na vindate /
ṚV, 8, 92, 33.1 tvām iddhi tvāyavo 'nunonuvataś carān /
ṚV, 8, 96, 14.1 drapsam apaśyaṃ viṣuṇe carantam upahvare nadyo aṃśumatyāḥ /
ṚV, 9, 1, 5.1 tvām acchā carāmasi tad id arthaṃ dive dive /
ṚV, 9, 41, 3.2 caranti vidyuto divi //
ṚV, 9, 82, 4.2 antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi //
ṚV, 9, 107, 19.2 purūṇi babhro ni caranti mām ava paridhīṃr ati tāṁ ihi //
ṚV, 10, 1, 4.1 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ /
ṚV, 10, 4, 2.2 dūto devānām asi martyānām antar mahāṃś carasi rocanena //
ṚV, 10, 4, 4.2 śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san //
ṚV, 10, 5, 3.2 viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ //
ṚV, 10, 9, 9.1 āpo adyānv acāriṣaṃ rasena sam agasmahi /
ṚV, 10, 10, 8.1 na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti /
ṚV, 10, 12, 7.2 sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā //
ṚV, 10, 14, 12.1 urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṁ anu /
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 17, 6.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
ṚV, 10, 27, 8.1 gāvo yavam prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
ṚV, 10, 27, 17.2 dvā dhanum bṛhatīm apsv antaḥ pavitravantā carataḥ punantā //
ṚV, 10, 30, 10.1 āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṃ carantīḥ /
ṚV, 10, 34, 10.1 jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit /
ṚV, 10, 34, 14.1 mitraṃ kṛṇudhvaṃ khalu mṛḍatā no mā no ghoreṇa caratābhi dhṛṣṇu /
ṚV, 10, 35, 6.1 anamīvā uṣasa ā carantu na ud agnayo jihatāṃ jyotiṣā bṛhat /
ṚV, 10, 47, 7.1 vanīvāno mama dūtāsa indraṃ stomāś caranti sumatīr iyānāḥ /
ṚV, 10, 52, 4.1 māṃ devā dadhire havyavāham apamluktam bahu kṛcchrā carantam /
ṚV, 10, 54, 2.1 yad acaras tanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu /
ṚV, 10, 59, 9.1 ava dvake ava trikā divaś caranti bheṣajā /
ṚV, 10, 71, 5.2 adhenvā carati māyayaiṣa vācaṃ śuśruvāṁ aphalām apuṣpām //
ṚV, 10, 71, 8.2 atrāha tvaṃ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve //
ṚV, 10, 71, 9.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
ṚV, 10, 80, 1.2 agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim //
ṚV, 10, 82, 7.2 nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti //
ṚV, 10, 85, 18.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto adhvaram /
ṚV, 10, 87, 6.1 yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam /
ṚV, 10, 88, 6.2 māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan //
ṚV, 10, 88, 16.1 dve samīcī bibhṛtaś carantaṃ śīrṣato jātam manasā vimṛṣṭam /
ṚV, 10, 95, 16.1 yad virūpācaram martyeṣv avasaṃ rātrīḥ śaradaś catasraḥ /
ṚV, 10, 95, 16.2 ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi //
ṚV, 10, 101, 11.1 ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ /
ṚV, 10, 102, 8.1 śunam aṣṭrāvy acarat kapardī varatrāyāṃ dārv ānahyamānaḥ /
ṚV, 10, 108, 2.1 indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ /
ṚV, 10, 109, 5.1 brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam /
ṚV, 10, 114, 10.1 bhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ /
ṚV, 10, 115, 1.2 anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtyaṃ caran //
ṚV, 10, 116, 9.2 ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca //
ṚV, 10, 117, 3.1 sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya /
ṚV, 10, 123, 5.2 carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ //
ṚV, 10, 124, 9.1 bībhatsūnāṃ sayujaṃ haṃsam āhur apāṃ divyānāṃ sakhye carantam /
ṚV, 10, 125, 1.1 ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ /
ṚV, 10, 134, 7.1 nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṃ carāmasi /
ṚV, 10, 135, 2.1 purāṇāṁ anuvenantaṃ carantam pāpayāmuyā /
ṚV, 10, 136, 6.1 apsarasāṃ gandharvāṇām mṛgāṇāṃ caraṇe caran /
ṚV, 10, 142, 2.2 pra saptayaḥ pra saniṣanta no dhiyaḥ puraś caranti paśupā iva tmanā //
ṚV, 10, 164, 1.1 apehi manasas pate 'pa krāma paraś cara /
ṚV, 10, 164, 4.1 yad indra brahmaṇas pate 'bhidrohaṃ carāmasi /
ṚV, 10, 168, 4.1 ātmā devānām bhuvanasya garbho yathāvaśaṃ carati deva eṣaḥ /
ṚV, 10, 177, 3.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 10, 179, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam //
ṚV, 10, 189, 2.1 antaś carati rocanāsya prāṇād apānatī /