Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 2.1 indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /
RMañj, 1, 7.2 ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande //
RMañj, 1, 14.1 śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ /
RMañj, 1, 15.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //
RMañj, 1, 17.2 malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ //
RMañj, 1, 18.1 jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām /
RMañj, 1, 19.1 athātaḥ sampravakṣyāmi pāradasya ca śodhanam /
RMañj, 1, 22.1 iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /
RMañj, 1, 27.2 uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //
RMañj, 1, 31.1 kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /
RMañj, 1, 32.1 śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /
RMañj, 1, 33.1 dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet /
RMañj, 1, 37.2 dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //
RMañj, 1, 37.2 dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //
RMañj, 2, 1.2 athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //
RMañj, 2, 3.2 saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //
RMañj, 2, 9.1 nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /
RMañj, 2, 10.1 svarṇābhrasarvalohāni yatheṣṭāni ca jārayet /
RMañj, 2, 11.1 dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /
RMañj, 2, 14.2 puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //
RMañj, 2, 28.1 gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam /
RMañj, 2, 29.3 adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet //
RMañj, 2, 31.1 saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /
RMañj, 2, 32.2 nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //
RMañj, 2, 33.1 pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram /
RMañj, 2, 34.1 dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /
RMañj, 2, 35.2 rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //
RMañj, 2, 40.2 haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān //
RMañj, 2, 42.3 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RMañj, 2, 43.2 etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RMañj, 2, 43.2 etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RMañj, 2, 49.1 gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet /
RMañj, 2, 49.2 ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //
RMañj, 2, 51.1 akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ /
RMañj, 2, 53.1 ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /
RMañj, 2, 53.1 ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /
RMañj, 2, 54.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RMañj, 2, 57.1 kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam /
RMañj, 2, 57.2 kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām //
RMañj, 2, 58.2 hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //
RMañj, 2, 59.1 śākaṃ punarnavāyāstu meghanādaṃ ca cillikām /
RMañj, 2, 60.1 abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā /
RMañj, 2, 61.1 buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /
RMañj, 3, 1.2 kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam //
RMañj, 3, 3.1 ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /
RMañj, 3, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
RMañj, 3, 9.2 tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //
RMañj, 3, 12.3 agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //
RMañj, 3, 15.2 agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //
RMañj, 3, 16.2 puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //
RMañj, 3, 21.1 strī tu striye pradātavyā klībe klībaṃ tathaiva ca /
RMañj, 3, 22.2 rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //
RMañj, 3, 25.2 trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //
RMañj, 3, 31.1 aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
RMañj, 3, 31.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RMañj, 3, 32.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
RMañj, 3, 32.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
RMañj, 3, 32.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RMañj, 3, 32.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RMañj, 3, 35.1 vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /
RMañj, 3, 35.2 māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ //
RMañj, 3, 37.2 caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //
RMañj, 3, 37.2 caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //
RMañj, 3, 41.1 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /
RMañj, 3, 44.0 dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //
RMañj, 3, 46.2 veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //
RMañj, 3, 58.1 bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /
RMañj, 3, 58.2 rambhāsūraṇajair nīrair mūlakotthaiśca melayet //
RMañj, 3, 62.2 ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam //
RMañj, 3, 64.1 pāṣāṇamṛttikādīni sarvalohagatāni ca /
RMañj, 3, 67.1 malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /
RMañj, 3, 71.2 saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam //
RMañj, 3, 73.2 galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //
RMañj, 3, 73.2 galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //
RMañj, 3, 76.1 nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /
RMañj, 3, 80.1 sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /
RMañj, 3, 83.1 śarāvasampuṭe kṛtvā puṭed gajapuṭena ca /
RMañj, 3, 87.2 amlavargayute cādau dinam ardhaṃ vibhāvayet //
RMañj, 3, 89.2 sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //
RMañj, 3, 90.1 pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ /
RMañj, 3, 93.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
RMañj, 3, 96.1 śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /
RMañj, 3, 99.1 puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /
RMañj, 3, 99.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //
RMañj, 3, 100.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
RMañj, 4, 2.1 vālukaṃ vatsanābhaṃ ca śaṅkhanābhaṃ sumaṅgalam /
RMañj, 4, 3.2 ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //
RMañj, 4, 6.2 ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam //
RMañj, 4, 7.2 kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam //
RMañj, 4, 12.1 viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /
RMañj, 4, 15.1 śaradgrīṣmavasanteṣu varṣāsu ca pradāpayet /
RMañj, 4, 16.2 tṛtīye ca caturthe ca pañcame divase tathā //
RMañj, 4, 16.2 tṛtīye ca caturthe ca pañcame divase tathā //
RMañj, 4, 17.1 ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
RMañj, 4, 17.1 ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
RMañj, 4, 19.1 vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /
RMañj, 4, 25.2 jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //
RMañj, 4, 26.1 viṣavegāṃśca vijñāya mantratantrair vināśayet /
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 31.3 dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca //
RMañj, 4, 32.1 goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /
RMañj, 4, 32.2 sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca //
RMañj, 5, 3.2 śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //
RMañj, 5, 3.2 śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //
RMañj, 5, 5.1 śuddhasūtasamaṃ hema khalve kuryācca golakam /
RMañj, 5, 5.2 adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca //
RMañj, 5, 10.2 uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //
RMañj, 5, 14.2 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //
RMañj, 5, 15.1 hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /
RMañj, 5, 20.2 arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //
RMañj, 5, 25.1 bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ /
RMañj, 5, 27.1 agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /
RMañj, 5, 30.1 samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca /
RMañj, 5, 36.1 kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam /
RMañj, 5, 38.1 nāgavaṅgau ca galitau ravidugdhena secayet /
RMañj, 5, 40.1 bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet /
RMañj, 5, 41.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //
RMañj, 5, 46.1 yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /
RMañj, 5, 49.2 mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //
RMañj, 5, 67.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /
RMañj, 5, 67.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RMañj, 6, 2.1 yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam /
RMañj, 6, 3.1 muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam /
RMañj, 6, 5.2 tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //
RMañj, 6, 5.2 tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //
RMañj, 6, 6.1 rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /
RMañj, 6, 7.1 śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /
RMañj, 6, 8.1 ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /
RMañj, 6, 8.2 mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //
RMañj, 6, 11.2 yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //
RMañj, 6, 13.2 gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam //
RMañj, 6, 14.2 bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam //
RMañj, 6, 15.2 guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak //
RMañj, 6, 17.2 vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ //
RMañj, 6, 18.2 vṛntākatailabilvāni kāravellaṃ ca varjayet //
RMañj, 6, 19.1 striyaṃ parihared dūrāt kopaṃ cāpi parityajet /
RMañj, 6, 21.2 bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //
RMañj, 6, 24.1 malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam /
RMañj, 6, 27.1 puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /
RMañj, 6, 29.1 varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca /
RMañj, 6, 29.1 varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca /
RMañj, 6, 31.2 guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam //
RMañj, 6, 32.2 aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 38.1 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /
RMañj, 6, 43.1 kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā /
RMañj, 6, 51.1 rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /
RMañj, 6, 51.1 rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /
RMañj, 6, 53.1 śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ /
RMañj, 6, 53.2 śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /
RMañj, 6, 55.1 saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /
RMañj, 6, 58.1 bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /
RMañj, 6, 61.1 guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet /
RMañj, 6, 65.1 aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam /
RMañj, 6, 65.1 aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam /
RMañj, 6, 65.2 viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //
RMañj, 6, 66.1 vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā /
RMañj, 6, 66.1 vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā /
RMañj, 6, 70.1 gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /
RMañj, 6, 70.2 ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //
RMañj, 6, 71.2 maricaṃ pippalī caiva pratyekaṃ ca samānataḥ //
RMañj, 6, 71.2 maricaṃ pippalī caiva pratyekaṃ ca samānataḥ //
RMañj, 6, 75.2 prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //
RMañj, 6, 76.1 śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /
RMañj, 6, 80.1 pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 6, 82.2 dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca //
RMañj, 6, 87.2 agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //
RMañj, 6, 87.2 agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //
RMañj, 6, 89.1 dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /
RMañj, 6, 89.1 dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /
RMañj, 6, 89.1 dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /
RMañj, 6, 89.2 jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //
RMañj, 6, 92.1 guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ /
RMañj, 6, 93.2 niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //
RMañj, 6, 93.2 niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //
RMañj, 6, 94.2 pañcaguñjāmito bhakṣedārdrakasya rasena ca //
RMañj, 6, 95.2 valkalairmardayitvā ca rasaṃ vastreṇa gālayet //
RMañj, 6, 96.2 ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam //
RMañj, 6, 97.2 mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet //
RMañj, 6, 99.2 cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //
RMañj, 6, 101.1 kaṭutrayakaṣāyeṇa kanakasya rasena ca /
RMañj, 6, 101.2 phalatrayakaṣāyeṇa munipuṣparasena ca //
RMañj, 6, 102.2 citrakasya kaṣāyeṇa jvālāmukhyā rasena ca //
RMañj, 6, 103.1 pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /
RMañj, 6, 108.2 evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //
RMañj, 6, 116.1 sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /
RMañj, 6, 116.2 tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //
RMañj, 6, 117.1 trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram /
RMañj, 6, 117.2 reṇukāmalakaṃ caiva pippalīmūlameva ca //
RMañj, 6, 117.2 reṇukāmalakaṃ caiva pippalīmūlameva ca //
RMañj, 6, 118.1 eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ /
RMañj, 6, 119.2 śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //
RMañj, 6, 120.1 hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam /
RMañj, 6, 120.2 haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /
RMañj, 6, 120.2 haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /
RMañj, 6, 120.3 pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām //
RMañj, 6, 120.3 pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām //
RMañj, 6, 121.1 na cānnapāne parihāramasti na śītavātādhvani maithune ca /
RMañj, 6, 121.1 na cānnapāne parihāramasti na śītavātādhvani maithune ca /
RMañj, 6, 122.1 ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam /
RMañj, 6, 123.2 mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //
RMañj, 6, 124.1 rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /
RMañj, 6, 124.1 rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /
RMañj, 6, 124.2 mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet //
RMañj, 6, 125.2 kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /
RMañj, 6, 126.2 rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam //
RMañj, 6, 127.1 samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /
RMañj, 6, 128.2 kapholvaṇe'tivāte ca apasmāre halīmake //
RMañj, 6, 132.2 takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //
RMañj, 6, 134.1 kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /
RMañj, 6, 135.2 agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //
RMañj, 6, 136.2 pathyaṃ madhurapākitvānna ca pittaprakopanam //
RMañj, 6, 137.0 sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //
RMañj, 6, 137.0 sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //
RMañj, 6, 138.1 daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /
RMañj, 6, 138.1 daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /
RMañj, 6, 138.2 catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //
RMañj, 6, 139.1 jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ /
RMañj, 6, 140.1 tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ /
RMañj, 6, 140.2 aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam //
RMañj, 6, 140.2 aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam //
RMañj, 6, 141.1 śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ /
RMañj, 6, 141.2 pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam //
RMañj, 6, 143.2 tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //
RMañj, 6, 145.1 śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /
RMañj, 6, 148.1 tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ /
RMañj, 6, 152.1 hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /
RMañj, 6, 152.2 kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 154.1 golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /
RMañj, 6, 154.2 susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //
RMañj, 6, 155.1 lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /
RMañj, 6, 157.1 kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /
RMañj, 6, 157.2 mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //
RMañj, 6, 157.2 mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //
RMañj, 6, 160.2 lohapātre ca lavaṇaṃ athopari nidhāpayet //
RMañj, 6, 161.1 adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /
RMañj, 6, 163.1 etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /
RMañj, 6, 164.1 vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /
RMañj, 6, 164.2 pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //
RMañj, 6, 165.3 phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca //
RMañj, 6, 168.0 daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //
RMañj, 6, 170.1 madhunā lehayeccānu kuṭajasya phalatvacam /
RMañj, 6, 171.1 dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /
RMañj, 6, 171.2 pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //
RMañj, 6, 172.1 taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /
RMañj, 6, 175.2 saptaguñjāmitaṃ khādedvardhayecca dine dine //
RMañj, 6, 176.1 guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ /
RMañj, 6, 178.1 sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /
RMañj, 6, 179.1 pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /
RMañj, 6, 182.2 pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam //
RMañj, 6, 185.1 sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /
RMañj, 6, 186.1 kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /
RMañj, 6, 191.1 ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /
RMañj, 6, 193.2 tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //
RMañj, 6, 198.1 palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /
RMañj, 6, 201.1 viḍaṃ dadardhaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri /
RMañj, 6, 206.1 pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca /
RMañj, 6, 206.2 samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam //
RMañj, 6, 206.2 samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam //
RMañj, 6, 207.1 bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /
RMañj, 6, 208.2 aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //
RMañj, 6, 219.2 mahānimbasya bījāni piṣṭvā karṣamitāni ca //
RMañj, 6, 220.1 palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /
RMañj, 6, 224.1 sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca /
RMañj, 6, 225.2 avalgujāni bījāni gaurīmādhvīphalāni ca //
RMañj, 6, 226.1 hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam /
RMañj, 6, 226.2 tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat //
RMañj, 6, 226.2 tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat //
RMañj, 6, 227.1 tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak /
RMañj, 6, 228.1 khalve nidhāya dātavyā punareṣāṃ ca bhāvanā /
RMañj, 6, 228.2 brahmadaṇḍī śikhāpuṅkhā devadālī ca nīlikā //
RMañj, 6, 229.2 karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam //
RMañj, 6, 230.2 dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape //
RMañj, 6, 231.1 bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /
RMañj, 6, 233.1 rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /
RMañj, 6, 235.1 mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /
RMañj, 6, 236.1 mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /
RMañj, 6, 239.1 vākucī caiva dārū ca karṣamātraṃ vicūrṇitam /
RMañj, 6, 239.1 vākucī caiva dārū ca karṣamātraṃ vicūrṇitam /
RMañj, 6, 240.2 kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ //
RMañj, 6, 246.2 nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //
RMañj, 6, 249.1 pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /
RMañj, 6, 249.2 tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā //
RMañj, 6, 256.1 gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /
RMañj, 6, 259.1 palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /
RMañj, 6, 264.1 vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca /
RMañj, 6, 268.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /
RMañj, 6, 270.1 mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /
RMañj, 6, 270.2 tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /
RMañj, 6, 271.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /
RMañj, 6, 271.2 bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam //
RMañj, 6, 276.1 daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /
RMañj, 6, 280.2 melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ //
RMañj, 6, 283.1 māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /
RMañj, 6, 283.1 māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /
RMañj, 6, 286.2 na vikārāya bhavati sādhakānāṃ ca vatsarāt //
RMañj, 6, 288.1 tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /
RMañj, 6, 288.1 tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /
RMañj, 6, 288.2 lohaṃ ca kramavṛddhāni kuryādetāni mātrayā //
RMañj, 6, 291.1 svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ /
RMañj, 6, 291.2 aśvagandhā ca kaṅkolī vānarī muśalīkṣuraḥ //
RMañj, 6, 294.1 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet /
RMañj, 6, 297.2 veṣṭayennāgavallyā ca niḥkṣipet kācabhājane //
RMañj, 6, 302.2 yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam //
RMañj, 6, 304.1 dinaikaṃ mardayettattu punargandhaṃ ca mardayet /
RMañj, 6, 304.2 pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //
RMañj, 6, 317.2 ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //
RMañj, 6, 319.1 galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā /
RMañj, 6, 323.2 māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //
RMañj, 6, 325.1 śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /
RMañj, 6, 327.2 pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //
RMañj, 6, 328.2 dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RMañj, 6, 330.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
RMañj, 6, 331.1 pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /
RMañj, 6, 331.2 vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //
RMañj, 6, 332.1 raso vidyādharo nāma godugdhaṃ ca pibedanu /
RMañj, 6, 333.1 gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /
RMañj, 6, 333.1 gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /
RMañj, 6, 335.2 gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //
RMañj, 6, 336.1 pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam /
RMañj, 6, 337.2 ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /
RMañj, 6, 337.3 jalodaraharaṃ caiva tīvreṇa recanena tu //
RMañj, 6, 340.1 recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam /
RMañj, 6, 340.2 dinānte ca pradātavyamannaṃ vā mudgayūṣakam //
RMañj, 6, 342.1 sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca /
RMañj, 6, 344.2 pibecca cullikān yāvat tāvadvārānvirecayet //
RMañj, 7, 1.2 digambaraṃ trinetraṃ ca jarāmṛtyuvināśanam //
RMañj, 7, 2.1 amṛtaṃ ca viṣaṃ caiva śivenoktaṃ rasāyanam /
RMañj, 7, 2.1 amṛtaṃ ca viṣaṃ caiva śivenoktaṃ rasāyanam /
RMañj, 7, 5.3 kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane //
RMañj, 7, 8.2 palaikaṃ bhakṣayeccānu tacca mṛtyurujāpaham //
RMañj, 7, 8.2 palaikaṃ bhakṣayeccānu tacca mṛtyurujāpaham //
RMañj, 7, 17.1 ṭaṅkaṇaṃ śvetakācaṃ ca dattvā yāme dṛḍhaṃ dṛḍham /
RMañj, 7, 18.1 mūṣāyāṃ biḍayogena samaṃ hema ca jārayet /
RMañj, 7, 20.2 śastrastambhaṃ ca kurute brahmāyurbhavate naraḥ //
RMañj, 8, 1.2 hemante śiśire caiva madhyāhne'ñjanamiṣyate //
RMañj, 8, 2.1 pūrvāhne cāparāhṇe ca grīṣme śaradi ceṣyate /
RMañj, 8, 2.1 pūrvāhne cāparāhṇe ca grīṣme śaradi ceṣyate /
RMañj, 8, 2.1 pūrvāhne cāparāhṇe ca grīṣme śaradi ceṣyate /
RMañj, 8, 3.2 ajīrṇe vegaghāte ca añjanaṃ na praśasyate //
RMañj, 8, 4.2 pramāṇaṃ madhyamaṃ sārdhaṃ dviguṇaṃ ca mṛdau bhavet //
RMañj, 8, 9.2 cipiṭaṃ madhunā hanti strīkṣīreṇa ca puṣpakam //
RMañj, 8, 10.1 apāmārgaśikhāṃ ghṛṣṭvā madhunā saindhavena ca /
RMañj, 8, 12.2 gairikodakaphenaṃ ca maricaṃ ceti cūrṇayet //
RMañj, 8, 12.2 gairikodakaphenaṃ ca maricaṃ ceti cūrṇayet //
RMañj, 8, 13.2 vartmarogaṃ ca timiraṃ kācaśukraharaṃ param //
RMañj, 8, 14.2 pippalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakam //
RMañj, 8, 16.1 timiraṃ māṃsavṛddhiṃ ca kācaṃ paṭalam arbudam /
RMañj, 8, 23.1 saptāhaṃ lepayedveṣṭya kadalyāśca dalaiḥ śiraḥ /
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
RMañj, 9, 1.2 mardayitvā lipelliṅgaṃ sthitvā yāmaṃ tathaiva ca //
RMañj, 9, 6.1 vanakroḍasya daṃṣṭrāgraṃ dakṣiṇaṃ ca samāharet /
RMañj, 9, 12.2 sthūlaṃ dṛḍhaṃ ca dīrghaṃ ca puṃso liṅgaṃ prajāyate //
RMañj, 9, 12.2 sthūlaṃ dṛḍhaṃ ca dīrghaṃ ca puṃso liṅgaṃ prajāyate //
RMañj, 9, 13.1 kṣaudreṇa ca samaṃ pṛṣṭaṃ puṇḍarīkasya keśaram /
RMañj, 9, 19.1 ārdrakaṃ gandhakaṃ caiva rājikaṃ cātha ṭaṅkaṇam /
RMañj, 9, 19.1 ārdrakaṃ gandhakaṃ caiva rājikaṃ cātha ṭaṅkaṇam /
RMañj, 9, 24.2 tadbahiḥ klīṃ catuṣkaṃ ca likhitvā śilayākhilam //
RMañj, 9, 26.2 kṛṣṇāṃ tintiḍikaṃ caiva samabhāgāni kārayet //
RMañj, 9, 27.1 dāpayeccaiva saptāhamātmapañcamalena tu /
RMañj, 9, 29.1 saptāhaṃ dāpayedyuktā hyātmapañcamalena ca /
RMañj, 9, 34.1 prakṣālane bhage nityaṃ kṛte cāmalavalkalaiḥ /
RMañj, 9, 46.1 pippalī śṛṅgaveraṃ ca maricaṃ keśaraṃ tathā /
RMañj, 9, 47.1 puṣyoddhṛtaṃ lakṣmaṇāyā mūlaṃ piṣṭaṃ ca kanyakā /
RMañj, 9, 48.2 uśīramadhuyaṣṭī ca lodhramindrayavānapi //
RMañj, 9, 49.1 ghṛtaṃ sarjarasaṃ caiva mākṣikaṃ trāyamāṇakam /
RMañj, 9, 52.1 tena sā labhate putraṃ satyaṃ caiva surārcitam /
RMañj, 9, 53.2 yavakṣāraṃ viḍaṅgaṃ ca guḍūcī ca hareṇukā //
RMañj, 9, 53.2 yavakṣāraṃ viḍaṅgaṃ ca guḍūcī ca hareṇukā //
RMañj, 9, 54.1 sarvāṇi samabhāgāni kṛtvā ca varacūrṇitān /
RMañj, 9, 55.1 hiṅguṃ ca śatavīryā ca dāḍimaṃ saindhavaṃ tathā /
RMañj, 9, 55.1 hiṅguṃ ca śatavīryā ca dāḍimaṃ saindhavaṃ tathā /
RMañj, 9, 55.2 trikaṭuḥ śatapuṣpā ca nāgapuṣpaṃ śatāvarī //
RMañj, 9, 56.1 madhukaṃ sumanā caiva kārṣakāṇi pradāpayet /
RMañj, 9, 56.2 kṣīreṇa saha dātavyā nāryāśca puruṣasya ca //
RMañj, 9, 56.2 kṣīreṇa saha dātavyā nāryāśca puruṣasya ca //
RMañj, 9, 58.1 arkamūlaṃ priyaṅguṃ ca kusumbhaṃ nāgakeśaram /
RMañj, 9, 58.2 balā cātibalā chāgīkṣīraṃ pītaṃ dinatrayam //
RMañj, 9, 59.1 viśodhayanti yoniṃ ca tato dadyānmahauṣadham /
RMañj, 9, 62.2 śvetārkakṣudraṇīśvetā śvetā ca girikarṇikā //
RMañj, 9, 65.1 lalanā śarkarā pāṭhā kandaśca madhunānvitaḥ /
RMañj, 9, 69.1 yāsāṃ puṣpāgamo nāsti ṛtukāle ca yoṣitām /
RMañj, 9, 70.1 pippalīṃ ca yavakṣāraṃ viḍaṅgaṃ manmathaphalam /
RMañj, 9, 71.1 muṇḍī ca kṣīrasaṃyuktā yonidvāre'ṅganā śubhā /
RMañj, 9, 75.2 sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam //
RMañj, 9, 77.2 aparāhne ca vāruṇyāṃ pañcarātraṃ baliṃ kṣipet //
RMañj, 9, 85.1 śiraḥpīḍākṣirogaśca cakṣurutpāṭaceṣṭitam /
RMañj, 9, 96.2 pakṣe ca divase māse varṣe gṛhṇāti bālakam //
RMañj, 9, 99.2 bālaṃ ca snapayetpaścācchāntitoyena mantravit //
RMañj, 9, 100.2 kṛtvā pūjā ca kartavyā bhūpapuṣpākṣatādibhiḥ //
RMañj, 9, 101.2 cāturvarṇyapatākāśca pradīptāḥ puṣpacandanam //
RMañj, 10, 7.2 yaścākasmānna śṛṇute taṃ gatāyuṣamādiśet //
RMañj, 10, 8.1 yo vā gandhaṃ na gṛhṇāti dīpe śānte ca mānavaḥ /
RMañj, 10, 8.2 divājyotīṃṣi yaścāpi jvalitāni ca paśyati //
RMañj, 10, 8.2 divājyotīṃṣi yaścāpi jvalitāni ca paśyati //
RMañj, 10, 10.1 vimānayānaprāsādairyaśca saṃkulamambaram /
RMañj, 10, 10.2 yaśca nīlaṃ mūrtimantam antarikṣaṃ ca paśyati //
RMañj, 10, 10.2 yaśca nīlaṃ mūrtimantam antarikṣaṃ ca paśyati //
RMañj, 10, 11.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
RMañj, 10, 12.1 viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ /
RMañj, 10, 13.1 pradīptamiva lokaṃ ca yo'valuptamivāmbhasā /
RMañj, 10, 14.1 jyotsnādarśe hi toyeṣu chāyāṃ yaśca na paśyati /
RMañj, 10, 14.2 paśyatyekāṅgahīnāṃ ca vaikṛtaṃ cāpi paśyati //
RMañj, 10, 14.2 paśyatyekāṅgahīnāṃ ca vaikṛtaṃ cāpi paśyati //
RMañj, 10, 16.2 akasmājjṛmbhate yaśca sa parāsurasaṃśayam //
RMañj, 10, 17.1 yasyādharoṣṭhaḥ patati sthitaścordhvaṃ tathottaram /
RMañj, 10, 18.1 kuṭilā sphuṭitā vāpi suptā yasya ca nāsikā /
RMañj, 10, 19.2 yadā hi paṭudṛṣṭiśca tadā mṛtyur adūrataḥ //
RMañj, 10, 21.1 rātrau dāho bhavedyasya divā śītaṃ ca jāyate /
RMañj, 10, 21.2 kaphapūritakaṇṭhasya mṛtyuścaiva na saṃśayaḥ //
RMañj, 10, 24.1 arundhatīṃ dhruvaṃ caiva viṣṇostrīṇi padāni ca /
RMañj, 10, 24.1 arundhatīṃ dhruvaṃ caiva viṣṇostrīṇi padāni ca /
RMañj, 10, 25.1 araśmibimbaṃ sūryasya vahneścaivāṃśuvarjitam /
RMañj, 10, 25.2 dṛṣṭvaikādaśamāsāstu naraścordhvaṃ na jīvati //
RMañj, 10, 27.2 virūpāṇi ca bhūtāni navamāsaṃ na jīvati //
RMañj, 10, 29.1 pīḍā bhavetpāṇitale ca jihvāmūlaṃ samūlaṃ rudhiraṃ ca kṛṣṇam /
RMañj, 10, 29.1 pīḍā bhavetpāṇitale ca jihvāmūlaṃ samūlaṃ rudhiraṃ ca kṛṣṇam /
RMañj, 10, 30.2 muhurmuhuḥ prasravaṇaṃ ca jāḍyaṃ ṣaṣṭhe ca māse pralayaṃ prayāti //
RMañj, 10, 30.2 muhurmuhuḥ prasravaṇaṃ ca jāḍyaṃ ṣaṣṭhe ca māse pralayaṃ prayāti //
RMañj, 10, 34.1 tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre /
RMañj, 10, 36.1 kaniṣṭhāṅguliparva syāt kṛṣṇaṃ ca madhyamaṃ yadā /
RMañj, 10, 38.1 śaityaṃ dadhyannapānāni yasya tāpakarāṇi ca /
RMañj, 10, 38.2 śītaraśmi bhaveccāruhāsaṃ cātha sunirmalam //
RMañj, 10, 39.1 na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ /
RMañj, 10, 40.2 hṛdayaṃ hastapādau ca daśarātraṃ sa jīvati //
RMañj, 10, 41.1 nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam /
RMañj, 10, 41.1 nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam /
RMañj, 10, 42.1 dhārā bindusamā yasya patate ca mahītale /
RMañj, 10, 46.1 tataścākāśamīkṣeta tataḥ paśyati śaṃkaram /
RMañj, 10, 49.2 tadrūpaṃ kṛṣṇavarṇaṃ ca paśyati vyomni nirmale //
RMañj, 10, 51.2 pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet //
RMañj, 10, 56.1 rasāyanaṃ ca pūrvoktaṃ guṭikā mṛtajīvanī /
RMañj, 10, 56.2 naraiḥ sevyā yathoktaṃ ca paraṃ kālasya bandhanam //
RMañj, 10, 58.2 śāstramālokya cākṛṣya racitā rasamañjarī //