Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 19, 11.0 vedeti hovāca //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 19, 24.0 taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti //
JB, 1, 20, 3.0 sa hovāca vājasaneyaḥ //
JB, 1, 20, 5.0 mana iti hovāca //
JB, 1, 20, 7.0 manasaivāsyānapaproṣitaṃ bhavatīti ha tad uvāca //
JB, 1, 20, 10.0 sa hovāca vājasaneyaḥ //
JB, 1, 20, 12.0 prāṇa iti hovāca //
JB, 1, 22, 2.0 te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
JB, 1, 22, 4.0 te ha brahmacāriṇam ūcuḥ pra ṇo brūhīti //
JB, 1, 22, 8.0 tān hovāca brāhmaṇāḥ kathā bhagavanto no 'nusaṃvādayatheti //
JB, 1, 22, 9.0 ati no 'vādīr iti hocuḥ //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 2.0 taṃ hovāca gautama kiṃ yaśa iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 23, 7.0 taṃ hovāca yājñavalkyaḥ kiṃ satyam iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 1.0 sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti //
JB, 1, 24, 2.0 taṃ hovācāgniveśya kiṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
JB, 1, 24, 7.0 taṃ hovāca kāṇḍvīya kiṃ teja iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 2.0 taṃ hovāca vaiyāghrapadya ko 'rkaḥ ko 'śvo medho medhya iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 4.0 suhutam iti ha praśasyovāca yo ha kila mahyam agnihotra itiṃ ca gatiṃ ca brūyāt tasmā ahaṃ varaṃ dadyām iti //
JB, 1, 25, 5.0 te hocur na nvai vayam agnihotra itiṃ ca gatiṃ cānūcimahe tvam asmabhyam agnihotra itiṃ ca gatiṃ ca brūhi vayaṃ tubhyaṃ pṛthak pañca varān dadma iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 7.0 suhutam iti ha praśasyocur varān vṛṇīṣva yān adāmeti //
JB, 1, 25, 8.0 sa hovācaiṣa eva me varo 'ham eva yuṣmabhyaṃ pṛthak pañca sahasrāṇi śatāśvāni dadānīti //
JB, 1, 42, 9.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 10.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 13.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 14.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 17.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 18.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 21.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 22.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 27.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 28.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 32.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 33.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 43, 3.0 taṃ hovācāgās tātā3 iti //
JB, 1, 43, 9.0 om iti hovāca //
JB, 1, 43, 15.0 om iti hovāca //
JB, 1, 43, 21.0 om iti hovāca //
JB, 1, 43, 27.0 om iti hovāca //
JB, 1, 44, 5.0 om iti hovāca //
JB, 1, 44, 15.0 om iti hovāca //
JB, 1, 44, 19.0 sa hovāca na vai kilānyatrāgnihotrāl lokajityā avakāśo 'sti //
JB, 1, 54, 6.0 tasyoktaḥ pratyabhimarśaḥ //
JB, 1, 54, 13.0 tad ada evāsyonneṣyāmīty uktaṃ bhavati //
JB, 1, 59, 1.0 tad u hovāca vājasaneyo 'śraddadhānebhyo haibhyo gaur apakrāmati //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur vā agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 60, 11.0 sa vyutkrāmatety uktvānvāhāryapacanaṃ paricchādayitavai brūyāt //
JB, 1, 66, 6.0 tasmād eṣa jyotir ucyate //
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 116, 22.0 tāsu gāyatram uktabrāhmaṇam //
JB, 1, 126, 1.0 moccair iti hovāca karṇinī vai bhūmir iti //
JB, 1, 126, 3.0 neti hovāca brūhy eveti //
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
JB, 1, 126, 10.0 taṃ hānvīkṣya patantam uvāca yeṣām asau haritavarṇakaḥ patati te jeṣyantīti //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 126, 13.0 katheti hovāca kena mopamantrayasa iti //
JB, 1, 126, 18.0 sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 130, 8.0 rathantare prastute ho ity uktvādim ādadīta //
JB, 1, 130, 10.0 bṛhati prastuta ā ity uktvādim ādadīta //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 151, 3.0 tau ha yantau strī paryetyovāca putrasya vai tyasyā upatapati tyasyai me cikitsatam iti //
JB, 1, 151, 4.0 tau ha krudhyantāv ivocatuḥ kathaṃ nāv itthaṃ brūyād iti //
JB, 1, 151, 6.0 sā heyaṃ strī śraddhāya devarṣī mā mantrakṛtāv avocatām ity arvīṣa upovāpa //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 156, 16.0 tāsu gāyatram uktabrāhmaṇam //
JB, 1, 157, 13.0 tad u hovācāruṇir aśvo vāva sa saṃhita āsīt //
JB, 1, 161, 14.0 sa hovāca mā kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo vā asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 162, 3.0 tāṃ hetyovāca dīrghajihvi kāmayasva meti //
JB, 1, 162, 4.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 6.0 aṅge 'ṅge vā ahaṃ tava śepāṃsi karomīti hovāca //
JB, 1, 162, 8.0 tāṃ hovāca dīrghajihvi kāmayasva meti //
JB, 1, 162, 9.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 10.0 aṅge 'ṅge vāva mama śepāṃsīti hovāca //
JB, 1, 163, 3.0 sa vā ehīti hovāca //
JB, 1, 163, 6.0 kalyāṇaṃ vai te nāmeti hovāca //
JB, 1, 163, 9.0 sā hovāca nanv are tvaṃ sumitro 'vocathā iti //
JB, 1, 163, 9.0 sā hovāca nanv are tvaṃ sumitro 'vocathā iti //
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 190, 18.0 neti hetara uvāca //
JB, 1, 195, 24.0 tad u hovāca yāmano bhrātalāyano virājo vā eṣa sampade ṣoḍaśī //
JB, 1, 219, 1.0 tad u hovāca jānaśruteyo vīryaṃ vā etat sāmno yan nidhanam //
JB, 1, 233, 13.0 paruṣān iva hāsīnān asito daivala uvāca ka eta āsata iti //
JB, 1, 233, 14.0 ye virājam atyayajāmahīti hocuḥ //
JB, 1, 234, 2.0 pākāḥ santo 'vijānanto 'devāyata iti haināṃs tad uvāca ye virājam atyayajadhvam iti //
JB, 1, 234, 9.0 taddha pradhāvayann uvācodgātar etaṃ te putraṃ paridadānīti //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 234, 13.0 sa hovāca punar me putraṃ dīkṣayata //
JB, 1, 245, 9.0 sa hovāca śraddhā māvidad ṛtvijo me hvayantv iti //
JB, 1, 245, 12.0 sa hovāca saṃrāḍ vākyaṃ me 'stīti //
JB, 1, 248, 12.0 tad u hovāca prakur vārṣṇas trivṛtaṃ stomaṃ trayastriṃśaṃ bhavantam apaśyam //
JB, 1, 249, 14.0 tad u hovāca śāṭyāyaniḥ ko 'śvaś śvetaḥ kim ekam iti //
JB, 1, 257, 13.0 sa hovācordhva eva puruṣam anvāyatta iti //
JB, 1, 257, 14.0 evaṃ ha tad uvāca //
JB, 1, 258, 10.0 tad idaṃ pādāv avocat //
JB, 1, 258, 17.0 tad idaṃ śiro 'vocat //
JB, 1, 258, 33.0 te hocur asminn u eva no vijayo 'dhy astv iti //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
JB, 1, 271, 6.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 11.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 13.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 18.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 20.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 25.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 27.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 32.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 33.0 te hocur itthaṃ ced idam abhūt //
JB, 1, 272, 1.0 te hāruṇim ūcus tvaṃ vai na ācāryo 'si //
JB, 1, 272, 3.0 sa hovāca gāyatrīm evāhaṃ priyam upāsa iti //
JB, 1, 272, 8.0 atha hovāca jīvalaḥ kārīrādis triṣṭubham evāhaṃ śriyam upāsa iti //
JB, 1, 272, 12.0 atha hovācāṣāḍhaḥ sāvayaso jagatīm evāhaṃ bhūmānaṃ prajātim upāsa iti //
JB, 1, 272, 15.0 atha hovācendradyumno bhāllabeyo 'nuṣṭubham evāhaṃ yaśa upāsa iti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 273, 4.0 retasyāṃ ha vai sa tad uvāca //
JB, 1, 274, 8.0 rūpaṃ rūpaṃ vāva tatra kalyāṇam ājāyata ity etaddha tad vidvān uvāca //
JB, 1, 284, 13.0 sa hovāca vāg vā anuṣṭup //
JB, 1, 285, 3.0 taṃ hovācāṃ keśin kiṃ me vidvān rājanyam upāhṛthā iti //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 7.0 taṃ hovāca mā kṛpayathāḥ //
JB, 1, 285, 10.0 sa hovāca naitat keśin rājanyakāmyā //
JB, 1, 285, 15.0 sa yad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca //
JB, 1, 285, 22.0 etad anuṣṭubhaṃ sarvāṇi chandāṃsy uvāca //
JB, 1, 288, 9.0 saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti //
JB, 1, 288, 18.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 28.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
JB, 1, 289, 3.0 tad u hovācāruṇir gāyatrīṃ vā ahaṃ sarvāṇi savanāni vahantīṃ veda //
JB, 1, 290, 11.0 sa hovācājinam ajināta kaṃ pratata bravīmi māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 296, 7.0 taṃ hocur yat pratyavakṣyaḥ kathaṃ pratyavakṣya iti //
JB, 1, 296, 8.0 sa hovāca yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn prajanayataḥ //
JB, 1, 296, 10.0 nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti //
JB, 1, 305, 19.0 athārbhavasya pavamānasya gāyatry uktabrāhmaṇā //
JB, 1, 315, 16.0 tad u hovāca śāṭyāyanir yad vāva prathamāhan retaḥ sicyate sa garbhaḥ sambhavati //
JB, 1, 318, 8.0 tad u hovāca śāṭyāyanir yata etāṃ vigāyanti tata idaṃ garbhā muhyanti //
JB, 1, 320, 4.0 tad u hovāca śāṭyāyanir vikarṣanta ete dhuro ye vigāyanti //
JB, 1, 325, 13.0 tad u hovāca śāṭyāyanir apahatapāpmaitat sāmno yad ūrdhvaṃ prastāvāt //
JB, 1, 330, 14.0 tad u hovāca śāṭyāyanir amithunam etad aprajananaṃ yad ekarūpam //
JB, 1, 335, 6.0 tad u hovāca śāṭyāyanir uddhatevaiṣeḍā pracyuteva //
JB, 1, 335, 10.0 tad u hovāca śāṭyāyanir agnir vai rathantaram //
JB, 1, 337, 8.0 sa hovācātha kathaṃ gāyed iti //
JB, 1, 337, 9.0 tasmai haitad uvācāsṛg ity eva na nirdyotayet //
JB, 1, 337, 22.0 tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti //
JB, 1, 338, 3.0 sa hovāca pramayo vā ayam //
JB, 1, 338, 12.0 sa hovācetthaṃ ced idam abhūt //
JB, 1, 338, 14.0 sa hovāca gaḍūnāś śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 338, 18.0 tasmai haitad uvāco ho i yā ity eva gāyet //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 10.0 uta hainam uvāca naitad api prasnāntam iva hvayantv iti //
JB, 1, 349, 11.0 tad vai nānūktā iti hovāca //
JB, 1, 360, 3.0 etaddha tad vidvān uvāca //
JB, 1, 364, 7.0 sa hovāca caturgṛhītam ājyaṃ gṛhītvā vā hara juhomi veti //
JB, 1, 364, 8.0 sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
JB, 1, 364, 10.0 āharāṇīti hovāca mā hauṣīr iti //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
JB, 2, 155, 11.0 asty ayaṃ saṃsrāva iti hocuḥ //
JB, 2, 419, 1.0 ahīnasaṃ hāśvatthiṃ putrā upasametyocuḥ sattrāyāmo vai bhagavo 'nu naḥ śādhīti //
JB, 2, 419, 2.0 sa hovāca maivaṃ vocata //
JB, 2, 419, 2.0 sa hovāca maivaṃ vocata //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 2, 419, 8.0 sa hovācaivaṃ ced brūtha ṣaṭsu sma pratiṣṭhāsu pratitiṣṭhata //
JB, 2, 419, 25.0 te hocur anu na idam aśiṣaḥ parokṣeṇeva //
JB, 3, 120, 6.0 pitaram ahāsiṣur iti no vakṣyantīti //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 121, 6.0 tasmai hocur na nu tato 'nyat sthavira evāyaṃ niṣṭhāvaḥ śete //
JB, 3, 122, 1.0 sa hovāca cyavano vai sa bhārgavo 'bhūt //
JB, 3, 122, 7.0 sa hovāca sa vai me sukanyāṃ dehīti //
JB, 3, 122, 8.0 neti hovāca //
JB, 3, 122, 10.0 neti hovāca //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 122, 17.0 tāṃ hocuḥ kumāri sthaviro vā ayaṃ niṣṭhāvo nālam anusaraṇāya //
JB, 3, 122, 20.0 sa hovācāhe paridhāva sakhāyaṃ jīvahāyinam iti //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 5.0 neti hovāca //
JB, 3, 123, 9.0 sa hovāca kumāri ko nv eṣa ghoṣo 'bhūd iti //
JB, 3, 123, 11.0 tau tvā kim avocatām iti //
JB, 3, 123, 13.0 sā tvaṃ kim avoca iti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 124, 2.0 sa hovācāśvinau vai tau darvihomiṇau bhiṣajyantāv idaṃ carato 'napisomau //
JB, 3, 124, 3.0 tau tvaitad evāgatya śvo vaktārau //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 9.0 tau haināṃ śvobhūta etyaitad evocatuḥ //
JB, 3, 124, 10.0 sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 12.0 tau hocatuḥ kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 13.0 ayaṃ mama patir iti hovāca //
JB, 3, 203, 2.0 te hocur eta kiṃcid eva yakṣaṃ paśyāmeti //
JB, 3, 203, 3.0 te hocur akūpāro vā ayaṃ kaśyapaḥ samudre 'ntar mahad yakṣam //
JB, 3, 203, 7.0 te hocur etendram eva stavāma sa vāvāsyeśe //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 273, 14.0 athaitā dvipado bhavanty uktabrāhmaṇāḥ //
JB, 3, 273, 17.0 tāsu vidharmoktabrāhmaṇam //