Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 103.1 yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām /
MBh, 1, 36, 10.1 mṛgān vidhyan varāhāṃśca tarakṣūn mahiṣāṃstathā /
MBh, 1, 36, 11.1 sa kadācinmṛgaṃ viddhvā bāṇena nataparvaṇā /
MBh, 1, 36, 12.1 yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi /
MBh, 1, 36, 13.1 na hi tena mṛgo viddho jīvan gacchati vai vanam /
MBh, 1, 36, 13.3 parikṣitastasya rājño viddho yan naṣṭavān mṛgaḥ //
MBh, 1, 36, 17.2 mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi //
MBh, 1, 37, 5.3 sasāra mṛgam ekākī viddhvā bāṇena patriṇā //
MBh, 1, 45, 21.1 sa kadācid vanacaro mṛgaṃ vivyādha patriṇā /
MBh, 1, 45, 21.2 viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane //
MBh, 1, 57, 78.2 iṣīkayā mayā bālyād ekā viddhā śakuntikā //
MBh, 1, 74, 12.12 saṃrohati śanair viddhaṃ vanaṃ paraśunā hatam /
MBh, 1, 94, 21.1 sa kadācin mṛgaṃ viddhvā gaṅgām anusaran nadīm /
MBh, 1, 96, 22.3 ekaikastu tato bhīṣmaṃ rājan vivyādha pañcabhiḥ /
MBh, 1, 96, 32.3 vivyādha ca tadā bhīṣmaṃ vāmapārśve stanāntare /
MBh, 1, 116, 22.46 yathā viddhe hate mṛgyau lubdhair vanagate tathā /
MBh, 1, 122, 18.5 śareṇa viddhvā mudrāṃ tām ūrdhvam āvāhayat prabhuḥ /
MBh, 1, 123, 6.13 śiśukaṃ vidhyatemaṃ vai jalasthaṃ baddhacakṣuṣaḥ /
MBh, 1, 123, 55.2 naitacchakyaṃ tvayā veddhuṃ lakṣyam ityeva kutsayan //
MBh, 1, 124, 22.18 vivyadhur lāghavotsṛṣṭair gurūṇi ca laghūni ca //
MBh, 1, 124, 24.1 te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ /
MBh, 1, 125, 22.2 sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ śaraiḥ //
MBh, 1, 128, 4.92 vivyādha balavad rājaṃstad adbhutam ivābhavat /
MBh, 1, 128, 4.98 sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ /
MBh, 1, 128, 4.108 pañcabhistasya vivyādha hayān sūtaṃ ca sāyakaiḥ /
MBh, 1, 156, 1.2 etacchrutvā tu kaunteyāḥ śalyaviddhā ivābhavan /
MBh, 1, 161, 12.7 antargataṃ viśālākṣi vidhyati sma patatribhiḥ /
MBh, 1, 161, 12.11 tvaddarśanasamudbhūtaṃ vidhyantaṃ duḥsahaiḥ śaraiḥ /
MBh, 1, 165, 5.2 mṛgān vidhyan varāhāṃśca ramyeṣu marudhanvasu //
MBh, 1, 166, 3.2 mṛgān vidhyan varāhāṃśca cacāra ripumardanaḥ /
MBh, 1, 176, 11.3 atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti //
MBh, 1, 177, 22.2 vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam //
MBh, 1, 179, 5.3 sajyaṃ cet kṛtavān eṣa veddhuṃ lakṣyaṃ kathaṃ bhavet //
MBh, 1, 179, 16.2 vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham //
MBh, 1, 179, 22.1 viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā pārthaṃ ca śakrapratimaṃ nirīkṣya /
MBh, 1, 180, 16.11 rādhā yantraṃ racayatu punar viddham apyastvaviddham /
MBh, 1, 181, 20.9 śarair atīva viddhāṅgaḥ palāyanam athākarot /
MBh, 1, 181, 25.7 etasminnantare 'vidhyad bāṇena nataparvaṇā /
MBh, 1, 182, 15.8 viddhaṃ ca lakṣyaṃ na ca kasya hetor ācakṣva tan me dvipadāṃ variṣṭha /
MBh, 1, 185, 24.1 kṛtena sajyena hi kārmukeṇa viddhena lakṣyeṇa ca saṃnisṛṣṭā /
MBh, 1, 192, 2.1 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā /
MBh, 1, 213, 57.5 mṛgān vidhyan varāhāṃśca reme sārdhaṃ kirīṭinā //
MBh, 1, 218, 27.1 athāpare śarair viddhāścakravegeritāstadā /
MBh, 1, 219, 26.1 śatenaikaṃ ca vivyādha śataṃ caikena patriṇā /
MBh, 2, 61, 69.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 2, 61, 69.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ //
MBh, 3, 2, 65.2 viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat //
MBh, 3, 17, 16.1 tataḥ sa viddhaḥ sāmbena kṣemavṛddhiś camūpatiḥ /
MBh, 3, 18, 16.1 sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ /
MBh, 3, 18, 21.1 tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ /
MBh, 3, 18, 22.1 taṃ sa viddhvā mahārāja śālvo rukmiṇinandanam /
MBh, 3, 40, 16.1 sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva /
MBh, 3, 40, 19.1 kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ /
MBh, 3, 122, 13.2 akrudhyat sa tayā viddhe netre paramamanyumān /
MBh, 3, 122, 19.2 khadyotavad abhijñātaṃ tan mayā viddham antikāt //
MBh, 3, 157, 44.2 śarair vivyādha gātrāṇi rākṣasānāṃ mahābalaḥ //
MBh, 3, 167, 25.2 jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṃ sahasraśaḥ //
MBh, 3, 175, 11.2 vidhyan mṛgāñśaraiḥ śuddhaiś cacāra sumahābalaḥ //
MBh, 3, 188, 11.1 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ /
MBh, 3, 190, 50.2 bhagavanmṛgo mayā viddhaḥ palāyate /
MBh, 3, 190, 72.2 yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ //
MBh, 3, 205, 27.2 apaśyaṃ tam ṛṣiṃ viddhaṃ śareṇānataparvaṇā /
MBh, 3, 255, 13.2 ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ //
MBh, 3, 272, 21.2 vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham //
MBh, 3, 272, 25.1 tāṃśca tau cāpyadṛśyaḥ sa śarair vivyādha rākṣasaḥ /
MBh, 3, 273, 19.1 avidhyad indrajit tīkṣṇaiḥ saumitriṃ marmabhedibhiḥ /
MBh, 3, 273, 19.2 saumitriś cānalasparśair avidhyad rāvaṇiṃ śaraiḥ //
MBh, 3, 281, 5.1 śūlairiva śiro viddham idaṃ saṃlakṣayāmyaham /
MBh, 3, 282, 5.2 kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ //
MBh, 3, 295, 13.2 nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt //
MBh, 4, 5, 3.1 vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ /
MBh, 4, 5, 6.10 pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ /
MBh, 4, 31, 22.1 tato rājā suśarmāṇaṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 4, 31, 22.2 pañcabhiḥ pañcabhiścāsya vivyādha caturo hayān //
MBh, 4, 31, 23.2 pañcāśatā śitair bāṇair vivyādha paramāstravit //
MBh, 4, 32, 27.2 avidhyannavabhir bāṇaiścaturbhiścaturo hayān //
MBh, 4, 49, 12.1 sa tena rājñātirathena viddho vigāhamāno dhvajinīṃ kurūṇām /
MBh, 4, 49, 12.2 śatruṃtapaṃ pañcabhir āśu viddhvā tato 'sya sūtaṃ daśabhir jaghāna //
MBh, 4, 49, 13.1 tataḥ sa viddho bharatarṣabheṇa bāṇena gātrāvaraṇātigena /
MBh, 4, 49, 20.2 vivyādha gātreṣu hayāṃśca sarvān virāṭaputraṃ ca śarair nijaghne //
MBh, 4, 49, 21.2 ākarṇapūrṇaṃ ca dhanur vikṛṣya vivyādha bāṇair atha sūtaputram //
MBh, 4, 52, 8.3 caturbhiścaturastīkṣṇair avidhyat parameṣubhiḥ //
MBh, 4, 52, 9.1 te hayā niśitair viddhā jvaladbhir iva pannagaiḥ /
MBh, 4, 52, 10.2 nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam //
MBh, 4, 52, 11.2 vivyādha daśabhir bāṇaistvaritaḥ kaṅkapattribhiḥ //
MBh, 4, 53, 27.2 vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam //
MBh, 4, 55, 17.2 avidhyad aśvān bāhvośca hastāvāpaṃ pṛthak pṛthak //
MBh, 4, 55, 19.2 vivyādha pāṇḍavaṃ haste tasya muṣṭir aśīryata //
MBh, 4, 55, 23.2 vivyādha karṇaṃ kaunteyastīkṣṇenorasi vīryavān //
MBh, 4, 56, 20.1 duḥśāsanastu bhallena viddhvā vairāṭim uttaram /
MBh, 4, 56, 23.2 vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ //
MBh, 4, 56, 24.2 lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt //
MBh, 4, 56, 26.2 viddhvā yugapad avyagrastayor vāhān asūdayat //
MBh, 4, 60, 2.2 ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye //
MBh, 4, 60, 5.2 śarān upādāya viṣāgnikalpān vivyādha rājānam adīnasattvaḥ //
MBh, 4, 60, 8.2 ākarṇapūrṇena dṛḍhāyasena bāṇena vivyādha mahājavena //
MBh, 4, 60, 15.2 prākṣveḍayad yoddhumanāḥ kirīṭī bāṇena viddhaṃ rudhiraṃ vamantam //
MBh, 4, 61, 3.1 taṃ prekṣya karṇaḥ parivartamānaṃ nivartya saṃstabhya ca viddhagātraḥ /
MBh, 4, 61, 17.2 sa cāpi bhīṣmasya hayānnihatya vivyādha pārśve daśabhiḥ pṛṣatkaiḥ //
MBh, 4, 61, 18.1 tato 'rjuno bhīṣmam apāsya yuddhe viddhvāsya yantāram ariṣṭadhanvā /
MBh, 4, 66, 13.1 anena viddho mātaṅgo mahān ekeṣuṇā hataḥ /
MBh, 5, 34, 75.1 saṃrohati śarair viddhaṃ vanaṃ paraśunā hatam /
MBh, 5, 57, 18.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa māriṣa /
MBh, 5, 93, 49.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 5, 93, 49.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ /
MBh, 5, 94, 39.1 etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ /
MBh, 5, 125, 26.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa mādhava /
MBh, 5, 181, 14.2 urasyavidhyat saṃkruddho jāmadagnyo mahābalaḥ //
MBh, 5, 181, 16.1 tato mām apayātaṃ vai bhṛśaṃ viddham acetasam /
MBh, 5, 182, 16.1 yathā rāmo bāṇajālābhitaptas tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ /
MBh, 6, 43, 10.2 gāṅgeyastu raṇe pārthaṃ viddhvā nākampayad balī /
MBh, 6, 43, 15.2 bṛhadbalaṃ mahārāja vivyādha navabhiḥ śaraiḥ //
MBh, 6, 43, 20.2 avidhyanniśitair bāṇair bahubhir marmabhedibhiḥ //
MBh, 6, 43, 23.2 vivyādha śaravarṣeṇa yatamānaṃ mahāhave //
MBh, 6, 43, 37.2 vivyādha samare tūrṇaṃ matto mattam iva dvipam //
MBh, 6, 43, 44.1 nārācena sutīkṣṇena bhṛśaṃ viddhvā vyakampayat /
MBh, 6, 43, 56.1 vikarṇaḥ sutasomaṃ tu viddhvā nākampayaccharaiḥ /
MBh, 6, 43, 64.2 viddhvā nākampayata vai mainākam iva parvatam //
MBh, 6, 43, 72.1 kuntibhojasutaścāpi vindaṃ vivyādha sāyakaiḥ /
MBh, 6, 43, 74.2 uttaraṃ yodhayāmāsa vivyādha niśitaiḥ śaraiḥ /
MBh, 6, 43, 74.3 uttaraścāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 45, 10.2 viddhvā navabhir ānarchacchitāgraiḥ prapitāmaham //
MBh, 6, 45, 11.2 dhvajam ekena vivyādha jāmbūnadavibhūṣitam //
MBh, 6, 45, 17.2 vivyādha samare tūrṇam ārjuniṃ paravīrahā //
MBh, 6, 45, 19.2 viddhvā nākampayat kārṣṇiṃ mainākam iva parvatam //
MBh, 6, 45, 34.1 bhīmasenastribhir viddhvā bhīṣmaṃ śāṃtanavaṃ raṇe /
MBh, 6, 45, 34.2 kṛpam ekena vivyādha kṛtavarmāṇam aṣṭabhiḥ //
MBh, 6, 48, 25.2 vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam //
MBh, 6, 48, 26.1 sa tair viddho maheṣvāsaḥ samantānniśitaiḥ śaraiḥ /
MBh, 6, 48, 31.1 bhīṣmastu rathināṃ śreṣṭhastūrṇaṃ vivyādha pāṇḍavam /
MBh, 6, 48, 47.2 bhīṣmo 'pi samare pārthaṃ vivyādha triṃśatā śaraiḥ //
MBh, 6, 48, 48.1 anyonyasya hayān viddhvā dhvajau ca sumahābalau /
MBh, 6, 49, 7.2 vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 49, 22.2 droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ //
MBh, 6, 49, 36.1 sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ /
MBh, 6, 51, 6.2 aśvatthāmānam aṣṭābhir vivyādha puruṣarṣabha //
MBh, 6, 51, 7.1 ārjuniṃ tu tatastūrṇaṃ drauṇir vivyādha patriṇā /
MBh, 6, 51, 9.2 vivyādha samare rājaṃs tad adbhutam ivābhavat //
MBh, 6, 54, 15.2 hṛdyavidhyat pṛṣatkena prahasann iva pāṇḍavaḥ //
MBh, 6, 55, 59.2 vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa //
MBh, 6, 57, 8.1 sa drauṇim iṣuṇaikena viddhvā śalyaṃ ca pañcabhiḥ /
MBh, 6, 57, 21.2 avidhyat triṃśatā bāṇair daśabhiścāsya sārathim //
MBh, 6, 58, 14.2 ārtāyanim ameyātmā vivyādha viśikhaistribhiḥ //
MBh, 6, 58, 23.2 vivyādha niśitair bāṇaiścaturbhistvarito bhṛśam //
MBh, 6, 58, 26.2 abhimanyur avidhyat tau daśabhir daśabhiḥ śaraiḥ //
MBh, 6, 59, 26.1 avidhyad enaṃ niśitaiḥ śarāgrair alambuso rājavarārśyaśṛṅgiḥ /
MBh, 6, 60, 1.3 avidhyad bhṛśasaṃkruddhastottrair iva mahādvipam //
MBh, 6, 60, 6.3 vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 60, 11.2 vivyādha daśabhistīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 6, 60, 12.1 taṃ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṃ mahābalam /
MBh, 6, 60, 19.1 sa gāḍhaviddho vyathitaḥ syandanopastha āviśat /
MBh, 6, 60, 22.2 duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 6, 60, 22.2 duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 6, 60, 23.1 śalyaṃ ca pañcaviṃśatyā śarair vivyādha pāṇḍavaḥ /
MBh, 6, 60, 23.2 rukmapuṅkhair maheṣvāsaḥ sa viddho vyapayād raṇāt //
MBh, 6, 60, 26.2 bhīmasenam abhidrutya vivyadhuḥ sahitā bhṛśam //
MBh, 6, 65, 15.2 bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani //
MBh, 6, 65, 22.2 avidhyanniśitair bāṇair jatrudeśe hasann iva //
MBh, 6, 65, 23.1 bhīmasenastataḥ kruddho bhāradvājam avidhyata /
MBh, 6, 65, 25.2 vivyadhur niśitair bāṇaiḥ sarvāṃstān udyatāyudhān //
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 69, 3.2 avidhyad iṣubhiḥ ṣaḍbhir dṛḍhahastaḥ stanāntare //
MBh, 6, 69, 4.2 avidhyacca bhṛśaṃ tīkṣṇaiḥ patribhiḥ śatrukarśanaḥ //
MBh, 6, 69, 6.1 avidhyat phalgunaṃ rājannavatyā niśitaiḥ śaraiḥ /
MBh, 6, 69, 6.2 vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ //
MBh, 6, 69, 9.1 taistūrṇaṃ samare 'vidhyad drauṇiṃ balavatāṃ varam /
MBh, 6, 69, 18.2 avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi //
MBh, 6, 69, 21.2 bhīmaṃ vivyādha saṃkruddhastrāsayāno varūthinīm //
MBh, 6, 69, 23.2 avidhyad daśabhir bāṇaiḥ purumitraṃ ca saptabhiḥ //
MBh, 6, 69, 24.1 satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi /
MBh, 6, 69, 26.1 sa viddho vikṣaran raktaṃ śatrusaṃvāraṇaṃ mahat /
MBh, 6, 69, 27.2 sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ /
MBh, 6, 69, 31.2 vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 6, 69, 32.2 avidhyata mahārāja tad adbhutam ivābhavat //
MBh, 6, 71, 29.2 vivyādha samare rājanmarmāṇyuddiśya vīryavān //
MBh, 6, 73, 44.2 drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ //
MBh, 6, 73, 64.2 droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 6, 74, 4.2 citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān //
MBh, 6, 74, 24.2 vivyadhāte na cākampat kārṣṇir merur ivācalaḥ //
MBh, 6, 74, 28.1 taiścāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ /
MBh, 6, 75, 11.1 tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe /
MBh, 6, 75, 19.1 sa gāḍhaviddho vyathito bhīmasenena saṃyuge /
MBh, 6, 75, 24.2 ekaikaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 75, 32.2 avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ //
MBh, 6, 75, 33.1 durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhir āśugaiḥ /
MBh, 6, 75, 41.2 vivyādha daśabhistūrṇaṃ jayatsenaṃ śilīmukhaiḥ //
MBh, 6, 75, 42.2 śatānīko jayatsenaṃ vivyādha hṛdaye bhṛśam //
MBh, 6, 75, 46.2 cicheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ //
MBh, 6, 75, 48.2 duṣkarṇaṃ samare kruddho vivyādha hṛdaye bhṛśam //
MBh, 6, 77, 42.2 dvābhyāṃ tribhiḥ śaraiścānyān pārtho vivyādha māriṣa //
MBh, 6, 78, 14.1 bhāradvājastu samare matsyaṃ vivyādha patriṇā /
MBh, 6, 78, 16.2 dhvajam ekena vivyādha sārathiṃ cāsya pañcabhiḥ /
MBh, 6, 78, 16.3 dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ //
MBh, 6, 78, 32.3 śitaiḥ subahuśo rājaṃstaṃ ca vivyādha patribhiḥ //
MBh, 6, 78, 34.3 śikhaṇḍinaṃ ca vivyādha śarair bahubhir āyasaiḥ //
MBh, 6, 78, 36.2 alambusaṃ śarair ghorair vivyādha balinaṃ balī //
MBh, 6, 78, 37.2 ardhacandreṇa samare taṃ ca vivyādha sāyakaiḥ /
MBh, 6, 78, 46.1 dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ /
MBh, 6, 78, 47.3 śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ //
MBh, 6, 79, 13.2 vivyādha niśitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 79, 35.2 bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ //
MBh, 6, 79, 51.1 sa gāḍhaviddho vyathito rathopasthe mahārathaḥ /
MBh, 6, 80, 5.1 pāṇḍavastu bhṛśaṃ viddhastena rājñā mahātmanā /
MBh, 6, 80, 5.2 raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe //
MBh, 6, 80, 7.2 pāṇḍavaṃ viśikhaistīkṣṇai rājan vivyādha saptabhiḥ //
MBh, 6, 80, 21.2 cekitānaṃ raṇe yattaṃ rājan vivyādha patribhiḥ //
MBh, 6, 80, 33.2 navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi //
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 6, 81, 16.2 viddhāḥ śaraiste 'tivivṛddhakopair devā yathā daityagaṇaiḥ sametaiḥ //
MBh, 6, 81, 30.2 vivyādha ghorair yamadaṇḍakalpaiḥ śitaiḥ śaraiḥ pañcaśataiḥ samantāt //
MBh, 6, 84, 16.1 mahodarastu samare bhīmaṃ vivyādha patribhiḥ /
MBh, 6, 84, 26.2 vivyādha samare rājan sa hato nyapatad bhuvi //
MBh, 6, 86, 32.2 sravatā rudhireṇāktastottrair viddha iva dvipaḥ //
MBh, 6, 86, 34.2 mohayāmāsa samare viddhvā parapuraṃjayaḥ //
MBh, 6, 88, 4.1 sa tair viddhaḥ sravan raktaṃ prabhinna iva kuñjaraḥ /
MBh, 6, 88, 31.2 kṛpam ekena vivyādha citrasenaṃ tribhiḥ śaraiḥ //
MBh, 6, 88, 37.3 sa gāḍhaviddho vyathito rathopastha upāviśat //
MBh, 6, 89, 5.1 sa gāḍhaviddho vyathitastottrārdita iva dvipaḥ /
MBh, 6, 89, 36.1 nārācābhihatāstvanye tathā viddhāśca tomaraiḥ /
MBh, 6, 90, 5.1 sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṃlihan /
MBh, 6, 90, 18.1 sa gāḍhaviddho vyathito vayovṛddhaśca bhārata /
MBh, 6, 90, 28.1 sa visphārya mahaccāpaṃ drauṇiṃ vivyādha patriṇā /
MBh, 6, 90, 28.2 yathā śakro mahārāja purā vivyādha dānavam //
MBh, 6, 90, 33.1 saptamena ca bhallena nīlaṃ vivyādha vakṣasi /
MBh, 6, 90, 33.2 sa gāḍhaviddho vyathito rathopastha upāviśat //
MBh, 6, 91, 41.1 sa viddho bahubhir bāṇair vyarocata mahādvipaḥ /
MBh, 6, 91, 47.1 sa gāḍhaviddho vyathito nāgo bharatasattama /
MBh, 6, 91, 67.1 bhīmam ekena vivyādha rākṣasaṃ navabhiḥ śaraiḥ /
MBh, 6, 91, 71.1 sa gāḍhaviddho vyathito rathopastha upāviśat /
MBh, 6, 96, 40.2 vivyadhur niśitair bāṇaistapanīyavibhūṣitaiḥ //
MBh, 6, 97, 11.2 ārśyaśṛṅgiṃ raṇe viddhvā punar vivyādha pañcabhiḥ //
MBh, 6, 97, 11.2 ārśyaśṛṅgiṃ raṇe viddhvā punar vivyādha pañcabhiḥ //
MBh, 6, 97, 12.2 hṛdi vivyādha vegena tottrair iva mahādvipam //
MBh, 6, 97, 38.1 patyudgamyātha vivyādha sātyakistaṃ śitaiḥ śaraiḥ /
MBh, 6, 97, 39.2 hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 97, 40.1 śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ /
MBh, 6, 97, 45.1 sa viddho vyathitaścaiva muhūrtaṃ kaśmalāyutaḥ /
MBh, 6, 97, 54.1 vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe /
MBh, 6, 97, 55.2 droṇaṃ vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ //
MBh, 6, 98, 6.1 raṇe bhārata pārthena droṇo viddhastribhiḥ śaraiḥ /
MBh, 6, 98, 13.2 trigartarājaṃ samare saputraṃ vivyadhe śaraiḥ //
MBh, 6, 99, 5.1 dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ /
MBh, 6, 99, 6.1 tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā /
MBh, 6, 99, 7.1 śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham /
MBh, 6, 99, 9.2 śikhaṇḍī pañcaviṃśatyā bhīṣmaṃ vivyādha sāyakaiḥ //
MBh, 6, 99, 12.1 so 'nyat kārmukam ādāya bhīṣmaṃ vivyādha pañcabhiḥ /
MBh, 6, 100, 2.1 suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge /
MBh, 6, 100, 16.1 sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhir āyasaiḥ /
MBh, 6, 100, 17.1 tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 6, 100, 17.2 punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ //
MBh, 6, 100, 18.2 viddhvānadanmahānādaṃ śārdūla iva kānane //
MBh, 6, 100, 19.1 ārjuniścitrasenena viddho bahubhir āśugaiḥ /
MBh, 6, 100, 19.2 citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam //
MBh, 6, 100, 23.1 droṇaśca drupadaṃ viddhvā śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 100, 23.2 sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī //
MBh, 6, 100, 28.1 sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ /
MBh, 6, 101, 31.2 yudhiṣṭhiraṃ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ /
MBh, 6, 102, 2.1 bhīmaṃ dvādaśabhir viddhvā sātyakiṃ navabhiḥ śaraiḥ /
MBh, 6, 102, 3.2 dhṛṣṭadyumnaṃ tato viddhvā vinanāda mahābalaḥ //
MBh, 6, 102, 5.1 droṇastu sātyakiṃ viddhvā bhīmasenam avidhyata /
MBh, 6, 102, 5.1 droṇastu sātyakiṃ viddhvā bhīmasenam avidhyata /
MBh, 6, 104, 40.1 sa tenātibhṛśaṃ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam /
MBh, 6, 104, 48.2 avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ //
MBh, 6, 106, 32.1 duḥśāsanastataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 6, 106, 36.2 vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 106, 40.3 pārthaṃ ca niśitair bāṇair avidhyat tanayastava //
MBh, 6, 107, 5.2 vivyādha viśikhaistīkṣṇaiḥ siṃhanādaṃ nanāda ca //
MBh, 6, 107, 6.1 mādhavastu bhṛśaṃ viddho rākṣasena raṇe tadā /
MBh, 6, 107, 10.2 bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 107, 18.1 ārjunir nṛpatiṃ viddhvā śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 107, 18.2 punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam //
MBh, 6, 107, 19.1 sudakṣiṇastu samare kārṣṇiṃ vivyādha pañcabhiḥ /
MBh, 6, 107, 24.1 drupadaśca tribhir bāṇair vivyādha niśitaistathā /
MBh, 6, 107, 25.1 aśvatthāmā tatastau tu vivyādha daśabhiḥ śaraiḥ /
MBh, 6, 107, 29.2 athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ //
MBh, 6, 107, 32.2 vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam //
MBh, 6, 107, 33.1 nakulo 'pi bhṛśaṃ viddhastava putreṇa dhanvinā /
MBh, 6, 107, 37.2 ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani //
MBh, 6, 107, 39.1 vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhir āyasaiḥ /
MBh, 6, 107, 40.2 vivyādha niśitaistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 109, 7.3 vivyādha bahubhir bāṇair bhīmaseno mahābalaḥ //
MBh, 6, 109, 8.1 śalyaṃ pañcāśatā viddhvā kṛtavarmāṇam aṣṭabhiḥ /
MBh, 6, 109, 8.3 athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ //
MBh, 6, 109, 10.2 viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punastribhiḥ //
MBh, 6, 109, 11.2 bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śaraiḥ //
MBh, 6, 109, 12.1 sa viddho bahubhir bāṇaistottrair iva mahādvipaḥ /
MBh, 6, 109, 17.2 mahārathāñ śarair viddhvā vārayitvā mahārathaḥ /
MBh, 6, 109, 18.3 bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 109, 20.2 bhīmaṃ te vivyadhustūrṇaṃ śalyahetor ariṃdamāḥ //
MBh, 6, 109, 21.2 śalyaṃ vivyādha saptatyā punaśca daśabhiḥ śaraiḥ //
MBh, 6, 109, 22.1 taṃ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ /
MBh, 6, 109, 22.1 taṃ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ /
MBh, 6, 109, 22.2 sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi //
MBh, 6, 109, 27.1 śalyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ /
MBh, 6, 109, 27.2 prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham //
MBh, 6, 109, 30.1 bhīmastu samare viddhvā śalyaṃ navabhir āyasaiḥ /
MBh, 6, 109, 31.1 dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān /
MBh, 6, 109, 31.2 te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ //
MBh, 6, 109, 44.3 bībhatsustān athāvidhyad bhīmasya priyakāmyayā //
MBh, 6, 110, 2.1 suśarmāṇaṃ kṛpaṃ caiva tribhistribhir avidhyata /
MBh, 6, 110, 5.2 bhīmaṃ vivyādha tarasā citrasenarathe sthitaḥ //
MBh, 6, 110, 6.2 vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ //
MBh, 6, 110, 9.1 suśarmāpi raṇe pārthaṃ viddhvā bahubhir āyasaiḥ /
MBh, 6, 110, 10.2 vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ //
MBh, 6, 110, 26.2 athainaṃ sāyakaistīkṣṇair bhṛśaṃ vivyādha marmaṇi //
MBh, 6, 110, 31.2 vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha //
MBh, 6, 110, 32.1 taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 6, 110, 32.1 taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 6, 110, 34.2 vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ //
MBh, 6, 110, 35.2 vivyādha navabhir bhallaistathā ṣaṣṭyā ca bhārata //
MBh, 6, 110, 36.1 arjunastu suśarmāṇaṃ viddhvā bahubhir āyasaiḥ /
MBh, 6, 112, 14.2 triṃśatā niśitair bāṇair vivyādha sumahābalaḥ //
MBh, 6, 112, 15.2 nanāda balavannādaṃ vivyādha daśabhiḥ śaraiḥ //
MBh, 6, 112, 27.1 citrasenaḥ suśarmāṇaṃ viddhvā navabhir āśugaiḥ /
MBh, 6, 112, 27.2 punar vivyādha taṃ ṣaṣṭyā punaśca navabhiḥ śaraiḥ //
MBh, 6, 112, 28.2 daśabhir daśabhiścaiva vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 112, 30.2 ārjuniṃ kosalendrastu viddhvā pañcabhir āyasaiḥ /
MBh, 6, 112, 30.3 punar vivyādha viṃśatyā śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 112, 31.1 bṛhadbalaṃ ca saubhadro viddhvā navabhir āyasaiḥ /
MBh, 6, 112, 31.2 nākampayata saṃgrāme vivyādha ca punaḥ punaḥ //
MBh, 6, 112, 33.2 phālguniṃ samare kruddho vivyādha bahubhiḥ śaraiḥ //
MBh, 6, 112, 40.1 virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ /
MBh, 6, 112, 57.2 vimalair āyasaistīkṣṇair avidhyata mahāraṇe //
MBh, 6, 112, 98.1 śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham /
MBh, 6, 112, 120.1 kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ /
MBh, 6, 114, 1.3 vivyadhuḥ samare bhīṣmaṃ parivārya samantataḥ //
MBh, 6, 114, 23.2 avidhyad daśabhir bhīṣmaṃ chinnadhanvānam āhave /
MBh, 6, 114, 47.1 athainaṃ daśabhir viddhvā dhvajam ekena cicchide /
MBh, 6, 114, 53.2 śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge //
MBh, 6, 114, 79.1 nipātayata gṛhṇīta vidhyatātha ca karṣata /
MBh, 6, 116, 22.3 avidhyat pṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe //
MBh, 7, 13, 21.2 saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 13, 22.2 nātikruddhaḥ śaraiśchittvā ṣaṣṭyā vivyādha mātulam //
MBh, 7, 13, 25.1 droṇaḥ pāñcālarājānaṃ viddhvā daśabhir āśugaiḥ /
MBh, 7, 13, 25.2 bahubhistena cābhyastastaṃ vivyādha śatādhikaiḥ //
MBh, 7, 13, 26.2 viddhvā nākampayad vīrastad adbhutam ivābhavat //
MBh, 7, 13, 29.2 vivyādha prahasan bāṇair lāḍayan kopayann iva //
MBh, 7, 13, 31.2 kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ //
MBh, 7, 13, 33.2 viddhvā vivyādha saptatyā punar anyaiḥ smayann iva //
MBh, 7, 13, 33.2 viddhvā vivyādha saptatyā punar anyaiḥ smayann iva //
MBh, 7, 13, 34.1 saptasaptatibhir bhojastaṃ viddhvā niśitaiḥ śaraiḥ /
MBh, 7, 13, 48.1 saubhadraḥ pauravaṃ tvanyair viddhvā saptabhir āśugaiḥ /
MBh, 7, 13, 48.2 pañcabhistasya vivyādha hayān sūtaṃ ca sāyakaiḥ //
MBh, 7, 15, 7.2 vivyādha cainaṃ daśabhir nārācair marmabhedibhiḥ //
MBh, 7, 15, 20.1 tam avidhyacchitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ /
MBh, 7, 15, 23.2 vivyādhorasi saṃkruddhaḥ siṃhavaccānadanmuhuḥ //
MBh, 7, 15, 27.2 nakulaṃ pañcabhir viddhvā sahadevaṃ ca saptabhiḥ //
MBh, 7, 15, 28.2 sātyakiṃ pañcabhir viddhvā matsyaṃ ca daśabhiḥ śaraiḥ //
MBh, 7, 15, 31.1 yudhiṣṭhiraṃ sa viddhvā tu śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 15, 34.1 vyāghradattaśca pāñcālyo droṇaṃ vivyādha mārgaṇaiḥ /
MBh, 7, 15, 35.1 tvaritaṃ siṃhasenastu droṇaṃ viddhvā mahāratham /
MBh, 7, 17, 13.2 pratyavidhyaṃstataḥ pārthastān avidhyat tribhistribhiḥ //
MBh, 7, 17, 14.1 ekaikastu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ /
MBh, 7, 17, 17.2 avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam //
MBh, 7, 20, 5.2 avidhyacchīghram ācāryaśchittvāsya saśaraṃ dhanuḥ //
MBh, 7, 20, 9.2 vivyādha balavān rājaṃstad adbhutam ivābhavat //
MBh, 7, 20, 12.2 sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam //
MBh, 7, 20, 21.2 ṣaḍbhiḥ sasūtaṃ sahayaṃ droṇaṃ viddhvānadad bhṛśam //
MBh, 7, 20, 41.2 avidhyannavabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt //
MBh, 7, 20, 45.2 viddhvā rukmarathastūrṇaṃ yudhiṣṭhiram upādravat //
MBh, 7, 24, 12.2 vivyādha kṣatradharmāṇaṃ raṇe sarvāyasaiḥ śaraiḥ //
MBh, 7, 24, 16.2 madreśastaṃ catuḥṣaṣṭyā śarair viddhvānadad bhṛśam //
MBh, 7, 24, 25.2 viviṃśatiṃ śarair viddhvā nābhyavartata daṃśitaḥ //
MBh, 7, 25, 11.2 kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ //
MBh, 7, 25, 12.1 sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam /
MBh, 7, 25, 51.2 tribhistribhir draupadeyā dhṛṣṭaketuśca vivyadhuḥ //
MBh, 7, 27, 7.1 tato 'rjunaḥ suśarmāṇaṃ viddhvā saptabhir āśugaiḥ /
MBh, 7, 28, 4.2 avidhyad devakīputraṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 28, 10.2 vivyādha daśabhistūrṇam utsmayan parvatādhipam //
MBh, 7, 28, 16.1 viddhastathāpyavyathito vaiṣṇavāstram udīrayan /
MBh, 7, 29, 3.2 avidhyetāṃ mahāvegair niśitair āśugair bhṛśam //
MBh, 7, 29, 8.2 śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ //
MBh, 7, 30, 22.2 vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ //
MBh, 7, 31, 53.2 vivyadhuḥ karṇam āsādya tribhistribhir ajihmagaiḥ //
MBh, 7, 31, 58.1 arjunaścāpi rādheyaṃ viddhvā saptabhir āśugaiḥ /
MBh, 7, 31, 62.2 vivyādha daśabhiḥ karṇaṃ sūtam aśvāṃśca pañcabhiḥ //
MBh, 7, 31, 64.2 ādāya karṇaṃ vivyādha trisaptatyā nadan raṇe //
MBh, 7, 31, 65.2 sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat //
MBh, 7, 36, 15.2 duḥsaho navabhir bāṇair abhimanyum avidhyata //
MBh, 7, 36, 21.3 vivyādha cainaṃ daśabhir bāṇaistiṣṭheti cābravīt //
MBh, 7, 36, 33.1 tataḥ sa viddho 'stravidā marmabhidbhir ajihmagaiḥ /
MBh, 7, 36, 34.1 taṃ hi viddhaṃ tathā dṛṣṭvā saubhadreṇa yaśasvinā /
MBh, 7, 37, 4.1 sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim /
MBh, 7, 37, 13.2 yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ //
MBh, 7, 39, 11.1 sa gāḍhaviddho vyathito rathopastha upāviśat /
MBh, 7, 39, 23.1 tasya cānucarāṃstīkṣṇair vivyādha parameṣubhiḥ /
MBh, 7, 39, 24.2 avidhyat tvarito rājan droṇaṃ prepsur mahāmanāḥ //
MBh, 7, 39, 26.2 saubhadraṃ śataśo 'vidhyad uttamāstrāṇi darśayan //
MBh, 7, 40, 2.1 so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam /
MBh, 7, 42, 11.2 vivyādha daśabhiḥ pārtha tāṃścaivānyāṃstribhistribhiḥ //
MBh, 7, 43, 6.1 tasya vivyādha balavāñ śarair aśvān ajihmagaiḥ /
MBh, 7, 43, 10.2 vivyādha hṛdi saubhadraḥ sa papāta vyasuḥ kṣitau //
MBh, 7, 44, 12.1 so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasyathānadat /
MBh, 7, 44, 21.1 sa gāḍhaviddhaḥ kruddhaśca tottrair gaja ivārditaḥ /
MBh, 7, 45, 20.1 sa tān viddhvā śitair bāṇair vimukhīkṛtya cārjuniḥ /
MBh, 7, 46, 8.1 droṇaṃ pañcāśatā viddhvā viṃśatyā ca bṛhadbalam /
MBh, 7, 46, 9.2 avidhyad daśabhir bāṇair aśvatthāmānam ārjuniḥ //
MBh, 7, 46, 10.2 phālgunir dviṣatāṃ madhye vivyādha parameṣuṇā //
MBh, 7, 46, 15.2 ugrair nākampayad viddhvā mainākam iva parvatam //
MBh, 7, 46, 22.2 hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat //
MBh, 7, 47, 1.2 sa karṇaṃ karṇinā karṇe punar vivyādha phālguniḥ /
MBh, 7, 47, 1.3 śaraiḥ pañcāśatā cainam avidhyat kopayan bhṛśam //
MBh, 7, 47, 9.1 tasya dauḥśāsanir viddhvā caturbhiścaturo hayān /
MBh, 7, 47, 9.2 sūtam ekena vivyādha daśabhiścārjunātmajam //
MBh, 7, 47, 10.1 tato dauḥśāsaniṃ kārṣṇir viddhvā saptabhir āśugaiḥ /
MBh, 7, 47, 14.2 taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram //
MBh, 7, 47, 15.2 sūryabhāsaṃ ca pañcaitān hatvā vivyādha saubalam //
MBh, 7, 47, 16.1 taṃ saubalastribhir viddhvā duryodhanam athābravīt /
MBh, 7, 47, 36.2 vivyadhustaṃ maheṣvāsāḥ samare chidradarśinaḥ //
MBh, 7, 66, 10.1 vivyādha ca raṇe droṇam anumānya viśāṃ pate /
MBh, 7, 66, 11.1 tasyeṣūn iṣubhiśchittvā droṇo vivyādha tāvubhau /
MBh, 7, 66, 13.1 vivyādha ca hayān asya dhvajaṃ sārathim eva ca /
MBh, 7, 66, 16.2 manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ //
MBh, 7, 66, 23.2 dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ //
MBh, 7, 67, 3.1 aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ /
MBh, 7, 67, 18.2 avidhyat tūrṇam avyagro daśabhiḥ kaṅkapatribhiḥ //
MBh, 7, 67, 19.1 tam arjunaḥ śitenājau rājan vivyādha patriṇā /
MBh, 7, 67, 21.1 tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ /
MBh, 7, 67, 22.2 pañcabhiḥ sāyakaistūrṇaṃ vivyādhorasi bhārata //
MBh, 7, 67, 23.1 punaśca niśitair bāṇaiḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 7, 67, 29.1 tāvavidhyat tato bhojaḥ sarvapāraśavaiḥ śaraiḥ /
MBh, 7, 67, 30.1 tāvapyenaṃ vivyadhatur daśabhir daśabhiḥ śaraiḥ /
MBh, 7, 67, 42.2 vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ //
MBh, 7, 67, 62.1 vāsudevaṃ tribhir viddhvā punaḥ pārthaṃ ca pañcabhiḥ /
MBh, 7, 67, 63.1 bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ /
MBh, 7, 67, 63.2 sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat //
MBh, 7, 67, 66.2 sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ /
MBh, 7, 68, 36.1 śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ /
MBh, 7, 68, 45.1 śaraiśca śataśo viddhāste saṃghāḥ saṃghacāriṇaḥ /
MBh, 7, 68, 51.1 śaraiḥ sahasraśo viddhā vidhivat kalpitā dvipāḥ /
MBh, 7, 71, 16.2 vivyādha daśabhistūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ //
MBh, 7, 71, 17.1 tāvanyonyaṃ dṛḍhaṃ viddhāvanyonyaśaravikṣatau /
MBh, 7, 71, 19.1 kuntibhojaṃ tato rakṣo viddhvā bahubhir āyasaiḥ /
MBh, 7, 71, 29.2 viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ //
MBh, 7, 71, 29.2 viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ //
MBh, 7, 74, 18.2 śarāṇāṃ ca śatenāśvān avidhyetāṃ mudānvitau //
MBh, 7, 78, 3.2 avidhyat tūrṇam avyagraste 'syābhraśyanta varmaṇaḥ //
MBh, 7, 78, 24.2 avidhyata raṇe rājañ śarair āśīviṣopamaiḥ /
MBh, 7, 78, 29.2 avidhyaddhastatalayor ubhayor arjunastadā //
MBh, 7, 79, 24.1 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhistathā /
MBh, 7, 79, 25.1 gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam /
MBh, 7, 79, 26.3 madrarājaśca daśabhir vivyadhuḥ phalgunaṃ raṇe //
MBh, 7, 79, 29.1 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhiḥ śaraiḥ /
MBh, 7, 79, 30.1 saumadattiṃ tribhir viddhvā śalyaṃ ca daśabhiḥ śaraiḥ /
MBh, 7, 79, 30.2 śitair agniśikhākārair drauṇiṃ vivyādha cāṣṭabhiḥ //
MBh, 7, 81, 35.1 vivyādha ca raṇe droṇaṃ pañcabhir nataparvabhiḥ /
MBh, 7, 82, 1.3 kṣemadhūrtir mahārāja vivyādhorasi mārgaṇaiḥ //
MBh, 7, 82, 4.2 vivyādha hṛdaye tūrṇaṃ pravaraṃ sarvadhanvinām //
MBh, 7, 82, 20.2 bhrātā bhrātaram āyāntaṃ vivyādha prahasann iva //
MBh, 7, 82, 24.2 sahadevo raṇe chittvā taṃ ca vivyādha pañcabhiḥ //
MBh, 7, 83, 1.3 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 83, 1.3 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 83, 3.2 dvābhyāṃ viddhvānadaddhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ //
MBh, 7, 83, 4.2 vivyadhuḥ samare tūrṇaṃ saumadattim amarṣaṇam //
MBh, 7, 83, 6.1 tataste bhrātaraḥ pañca śarair viddhā mahātmanā /
MBh, 7, 83, 6.2 parivārya rathair vīraṃ vivyadhuḥ sāyakair bhṛśam //
MBh, 7, 83, 8.2 nanāda balavannādaṃ vivyādha ca śitaiḥ śaraiḥ //
MBh, 7, 83, 15.2 vivyādha prahasan rājan rākṣasendram amarṣaṇam //
MBh, 7, 83, 16.1 tad rakṣaḥ samare viddhaṃ kṛtvā nādaṃ bhayāvaham /
MBh, 7, 83, 17.1 sa bhīmaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 83, 17.3 punaścatuḥśatān hatvā bhīmaṃ vivyādha patriṇā //
MBh, 7, 83, 20.1 sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ /
MBh, 7, 84, 1.3 haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ //
MBh, 7, 84, 3.3 alambusam atho viddhvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 84, 4.2 viddhvā viddhvānadaddhṛṣṭaḥ pūrayan khaṃ samantataḥ //
MBh, 7, 84, 4.2 viddhvā viddhvānadaddhṛṣṭaḥ pūrayan khaṃ samantataḥ //
MBh, 7, 84, 12.3 yudhiṣṭhiraṃ tribhir viddhvā sahadevaṃ ca saptabhiḥ //
MBh, 7, 84, 13.2 pañcabhiḥ pañcabhir viddhvā ghoraṃ nādaṃ nanāda ha //
MBh, 7, 84, 15.1 haiḍimbo rākṣasaṃ viddhvā yuddhe pañcāśatā śaraiḥ /
MBh, 7, 84, 15.2 punar vivyādha saptatyā nanāda ca mahābalaḥ //
MBh, 7, 84, 17.2 haiḍimbo bharataśreṣṭha śarair vivyādha saptabhiḥ //
MBh, 7, 85, 5.2 avidhyat pañcabhistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 85, 7.2 droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ //
MBh, 7, 85, 8.1 bhāradvājo raṇe viddho yuyudhānena satvaram /
MBh, 7, 85, 8.2 sātyakiṃ bahubhir bāṇair yatamānam avidhyata //
MBh, 7, 85, 34.2 na cāpyabhiyayuḥ kecid apare naiva vivyadhuḥ //
MBh, 7, 88, 18.2 vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ //
MBh, 7, 88, 19.1 sātyakistu raṇe droṇaṃ rājan vivyādha saptabhiḥ /
MBh, 7, 88, 21.1 siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ /
MBh, 7, 88, 22.1 yuyudhānaḥ punar droṇaṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 7, 88, 22.3 dhvajam ekena bāṇena vivyādha yudhi māriṣa //
MBh, 7, 88, 43.2 ākṛṣya rājann ā karṇād vivyādhorasi sātyakim //
MBh, 7, 88, 46.1 vivyādha ca raṇe rājan sātyakiṃ satyavikramam /
MBh, 7, 90, 10.1 tato bhīmastribhir viddhvā kṛtavarmāṇam āyasaiḥ /
MBh, 7, 90, 13.1 śikhaṇḍī cāpi hārdikyaṃ viddhvā pañcabhir āśugaiḥ /
MBh, 7, 90, 13.2 punar vivyādha viṃśatyā sāyakānāṃ hasann iva //
MBh, 7, 90, 14.2 ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ /
MBh, 7, 90, 14.2 ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ /
MBh, 7, 90, 16.1 sa gāḍhaviddho balavān hārdikyasya śarottamaiḥ /
MBh, 7, 90, 18.2 vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe //
MBh, 7, 90, 32.2 vivyadhuḥ sāyakair gāḍhaṃ kṛtavarmāṇam āhave //
MBh, 7, 90, 34.1 vivyādha pāṇḍavān yuddhe tribhistribhir ajihmagaiḥ /
MBh, 7, 90, 34.2 śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca //
MBh, 7, 90, 41.2 viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ //
MBh, 7, 90, 41.2 viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ //
MBh, 7, 90, 42.1 sa gāḍhaviddho vyathito rathopastha upāviśat /
MBh, 7, 91, 6.2 pṛṣṭharakṣaṃ tathā sūtam avidhyanniśitaiḥ śaraiḥ //
MBh, 7, 91, 30.2 avidhyata śineḥ pautraṃ jalasaṃdho mahorasi //
MBh, 7, 91, 32.2 avidhyanmāgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ //
MBh, 7, 91, 33.1 sa viddho bahubhir bāṇair jalasaṃdhena vīryavān /
MBh, 7, 91, 35.2 vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva //
MBh, 7, 91, 36.2 jalasaṃdhasya cicheda vivyādha ca tribhiḥ śaraiḥ //
MBh, 7, 91, 42.3 visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha //
MBh, 7, 92, 3.2 vivyādha savye pārśve tu stanābhyām antare tathā //
MBh, 7, 92, 4.2 citrasenaśca śaineyaṃ dvābhyāṃ vivyādha māriṣa //
MBh, 7, 92, 16.2 vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha //
MBh, 7, 92, 19.2 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 92, 19.2 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 92, 20.1 duryodhanaṃ ca tvarito vivyādhāṣṭabhir āśugaiḥ /
MBh, 7, 92, 32.2 avidhyat sādhudāntān vai saindhavān sātvatasya ha //
MBh, 7, 92, 36.2 vivyādha niśitaistūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ //
MBh, 7, 93, 7.2 prahasya sahasāvidhyad viṃśatyā śinipuṃgavam //
MBh, 7, 93, 13.2 saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ /
MBh, 7, 93, 13.3 dhvajam ekena vivyādha mādhavasya rathe sthitam //
MBh, 7, 93, 17.2 vivyādha bahubhir vīraṃ bhāradvājaṃ śilāśitaiḥ //
MBh, 7, 93, 18.1 sa viddhvā samare droṇaṃ siṃhanādam amuñcata /
MBh, 7, 93, 21.1 tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā /
MBh, 7, 93, 25.2 avidhyad brāhmaṇaṃ saṃkhye hṛṣṭarūpo viśāṃ pate //
MBh, 7, 94, 11.2 vivyādha dehāvaraṇaṃ vibhidya te sātyaker āviviśuḥ śarīram //
MBh, 7, 96, 29.2 vivyādha sūtaṃ niśitaiścaturbhiścaturo hayān //
MBh, 7, 96, 30.1 sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ /
MBh, 7, 96, 30.1 sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ /
MBh, 7, 96, 30.2 duḥśāsanaḥ ṣoḍaśabhir vivyādha śinipuṃgavam //
MBh, 7, 96, 31.2 duḥsahaḥ pañcadaśabhir vivyādhorasi sātyakim //
MBh, 7, 96, 32.2 tān avidhyanmahārāja sarvān eva tribhistribhiḥ //
MBh, 7, 96, 33.1 gāḍhaviddhān arīn kṛtvā mārgaṇaiḥ so 'titejanaiḥ /
MBh, 7, 96, 35.2 duḥśāsanaṃ ca viṃśatyā vivyādha śinipuṃgavaḥ //
MBh, 7, 96, 36.2 aṣṭabhiḥ sātyakiṃ viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 96, 36.2 aṣṭabhiḥ sātyakiṃ viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 96, 37.2 durmukhaśca dvādaśabhī rājan vivyādha sātyakim //
MBh, 7, 96, 38.1 duryodhanastrisaptatyā viddhvā bhārata mādhavam /
MBh, 7, 96, 38.2 tato 'sya niśitair bāṇaistribhir vivyādha sārathim //
MBh, 7, 96, 39.2 pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ //
MBh, 7, 98, 28.1 sa droṇaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 98, 28.2 dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 98, 47.1 sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ /
MBh, 7, 98, 53.2 vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 99, 2.1 sa viddhvā sātyakiṃ ṣaṣṭyā tathā ṣoḍaśabhiḥ śaraiḥ /
MBh, 7, 99, 14.2 vivyādha navabhistūrṇaṃ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 99, 16.2 duḥśāsanastribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 99, 16.2 duḥśāsanastribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 99, 17.1 śaineyastava putraṃ tu viddhvā pañcabhir āśugaiḥ /
MBh, 7, 99, 20.2 sātyakiṃ daśabhir viddhvā siṃhanādaṃ nanāda ha //
MBh, 7, 99, 21.3 sarvāyasaistīkṣṇavaktrair aṣṭābhir vivyadhe punaḥ //
MBh, 7, 99, 22.2 sātvato 'pi mahārāja taṃ vivyādha stanāntare /
MBh, 7, 100, 30.2 kekayān daśabhir viddhvā draupadeyāṃstribhistribhiḥ //
MBh, 7, 100, 34.1 vivyādha cainaṃ bahubhiḥ samyag astaiḥ śitaiḥ śaraiḥ /
MBh, 7, 101, 14.2 vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 101, 18.1 droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 101, 19.1 droṇastu bahudhā viddho bṛhatkṣatreṇa māriṣa /
MBh, 7, 101, 21.1 sa gāḍhaviddhastenāśu mahārāja stanāntare /
MBh, 7, 101, 28.2 vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ //
MBh, 7, 101, 65.1 tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṃ bhujam /
MBh, 7, 102, 99.2 vivyādha samare tūrṇaṃ sa papāta mamāra ca //
MBh, 7, 102, 102.2 vivyādha samare rājan kauraveyān samantataḥ //
MBh, 7, 104, 16.2 vivyādha cāsya tvaritaḥ sūtaṃ pañcabhir āśugaiḥ //
MBh, 7, 104, 20.2 vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhiḥ //
MBh, 7, 104, 21.2 vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ //
MBh, 7, 104, 24.1 susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ /
MBh, 7, 104, 25.2 sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa /
MBh, 7, 106, 28.2 vivyādha balavān kruddhastottrair iva mahādvipam //
MBh, 7, 106, 30.2 vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ //
MBh, 7, 106, 36.2 vivyādha samare karṇaṃ bhīmasenaḥ pratāpavān //
MBh, 7, 106, 50.1 taṃ vivyādha punar bhīmaḥ ṣaḍbhir aṣṭābhir eva ca /
MBh, 7, 106, 52.2 nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi //
MBh, 7, 107, 20.2 vivyādhādhirathir bhīmaṃ navabhir niśitaiḥ śaraiḥ //
MBh, 7, 108, 17.2 parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ //
MBh, 7, 109, 1.3 ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam //
MBh, 7, 109, 3.2 nanāda balavannādaṃ punar vivyādha corasi //
MBh, 7, 109, 4.2 punar vivyādha viṃśatyā śarāṇāṃ nataparvaṇām //
MBh, 7, 109, 5.1 karṇastu navabhir bhīmaṃ viddhvā rājan stanāntare /
MBh, 7, 109, 5.2 dhvajam ekena vivyādha sāyakena śitena ha //
MBh, 7, 109, 32.2 suparṇavegair vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 111, 3.1 sa bhīmaṃ pañcabhir viddhvā rādheyaḥ prahasann iva /
MBh, 7, 111, 3.2 punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 111, 4.2 tato vivyādha rādheyaṃ śatena nataparvaṇām //
MBh, 7, 111, 5.1 punaśca viśikhaistīkṣṇair viddhvā pañcabhir āśugaiḥ /
MBh, 7, 111, 22.1 tāvanyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 112, 10.2 tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ //
MBh, 7, 112, 12.2 vivyādha karṇaṃ viṃśatyā punar anyaiḥ śitaiḥ śaraiḥ //
MBh, 7, 114, 1.2 tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 7, 114, 3.2 vivyādha yudhi rājendra bhīmasenaḥ patatriṇā //
MBh, 7, 114, 15.2 kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā //
MBh, 7, 114, 45.1 athāsyāśvān punar hatvā tribhir vivyādha sārathim /
MBh, 7, 114, 89.1 tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito 'rjunaḥ /
MBh, 7, 115, 14.1 avidhyad enaṃ daśabhiḥ pṛṣatkair alambuso rājavaraḥ prasahya /
MBh, 7, 115, 15.2 vivyādha dehāvaraṇaṃ vidārya te sātyaker āviviśuḥ śarīram //
MBh, 7, 117, 22.2 jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 117, 23.1 daśabhiḥ sātyakiṃ viddhvā saumadattir athāparān /
MBh, 7, 120, 45.2 dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe //
MBh, 7, 120, 47.1 sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ /
MBh, 7, 120, 53.1 ta enam abhigarjanto vidhyantaśca punaḥ punaḥ /
MBh, 7, 120, 60.1 sātvataśca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa /
MBh, 7, 120, 65.1 tataḥ pārtho dhanuśchittvā vivyādhainaṃ stanāntare /
MBh, 7, 120, 78.1 madrarājastu kaunteyam avidhyat triṃśatā śaraiḥ /
MBh, 7, 120, 79.2 pṛthak pṛthaṅ mahārāja kṛṣṇapārthāvavidhyatām //
MBh, 7, 120, 81.2 śāradvataṃ ca viṃśatyā viddhvā pārthaḥ samunnadat //
MBh, 7, 121, 9.3 vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām //
MBh, 7, 121, 10.1 saindhavastu tathā viddhaḥ śarair gāṇḍīvadhanvanā /
MBh, 7, 121, 12.1 tribhistu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam /
MBh, 7, 121, 12.2 aṣṭābhir vājino 'vidhyad dhvajaṃ caikena patriṇā //
MBh, 7, 128, 3.2 vivyadhuḥ samare tūrṇaṃ ninyuścaiva yamakṣayam //
MBh, 7, 128, 24.1 sātvataṃ pañcabhir viddhvā draupadeyāṃstribhistribhiḥ /
MBh, 7, 128, 24.2 ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat //
MBh, 7, 128, 27.1 vivyādha cainaṃ daśabhiḥ samyagastaiḥ śitaiḥ śaraiḥ /
MBh, 7, 130, 15.2 vivyādha daśabhir droṇaḥ sarvapāraśavaiḥ śaraiḥ //
MBh, 7, 130, 19.1 sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 7, 130, 19.1 sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 7, 130, 31.2 ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām //
MBh, 7, 131, 21.1 vivyādha somadattastu sātvataṃ navabhiḥ śaraiḥ /
MBh, 7, 131, 125.2 sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābalaḥ //
MBh, 7, 132, 5.1 daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam /
MBh, 7, 132, 7.1 vivyādha daśabhistīkṣṇaiḥ śarair vajranipātibhiḥ /
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 132, 12.2 pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani //
MBh, 7, 132, 26.1 hatāharata gṛhṇīta vidhyata vyavakṛntata /
MBh, 7, 132, 28.2 vivyādha so 'sya tad divyam astram astreṇa jaghnivān //
MBh, 7, 133, 22.2 pārthasāyakaviddhasya durlabhaṃ garjitaṃ bhavet //
MBh, 7, 134, 40.2 vivyādha ca susaṃkruddhaḥ śaraistribhir ajihmagaiḥ //
MBh, 7, 134, 42.2 vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān //
MBh, 7, 134, 43.2 tasya viddhasya vegena karāccāpaṃ papāta ha //
MBh, 7, 134, 50.2 vivyādha sāyakaiḥ pārthaścaturbhiḥ pāṇḍunandanaḥ //
MBh, 7, 136, 9.1 hata praharatābhītā vidhyata vyavakṛntata /
MBh, 7, 137, 8.1 somadattastu taṃ ṣaṣṭyā vivyādhorasi mādhavam /
MBh, 7, 137, 8.2 sātyakiścāpi taṃ rājann avidhyat sāyakaiḥ śitaiḥ //
MBh, 7, 137, 17.2 pañcabhiḥ sāyakaistūrṇaṃ somadattam avidhyata //
MBh, 7, 137, 23.1 somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ /
MBh, 7, 137, 38.1 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ /
MBh, 7, 137, 40.1 tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ /
MBh, 7, 140, 24.1 yudhiṣṭhirastu hārdikyaṃ viddhvā pañcabhir āśugaiḥ /
MBh, 7, 140, 24.2 punar vivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 140, 25.2 dhanuścicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 7, 140, 27.1 mādhavastu raṇe viddho dharmaputreṇa māriṣa /
MBh, 7, 140, 30.2 vivyādha pāṇḍavaṃ ṣaṣṭyā sūtaṃ ca navabhiḥ śaraiḥ //
MBh, 7, 141, 2.2 vivyādha hṛdaye tūrṇaṃ prāsravat tasya śoṇitam //
MBh, 7, 141, 3.2 daśabhir viśikhaistīkṣṇair avidhyata bhujāntare //
MBh, 7, 141, 8.2 vivyādha hṛdaye tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 141, 10.1 sa viddhvā sātvataṃ bāṇaistribhir eva viśāṃ pate /
MBh, 7, 141, 30.1 sa tair abhyāyatair viddho rākṣasena mahābalaḥ /
MBh, 7, 141, 38.1 tathā tu samare viddhvā rākṣasendraṃ ghaṭotkacam /
MBh, 7, 141, 41.1 taṃ bhīmaseno navabhiḥ śarair vivyādha māriṣa /
MBh, 7, 141, 43.1 atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ /
MBh, 7, 141, 44.2 vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām //
MBh, 7, 141, 48.2 vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ //
MBh, 7, 142, 2.1 sahadevastu rādheyaṃ viddhvā navabhir āśugaiḥ /
MBh, 7, 142, 2.2 punar vivyādha daśabhir niśitair nataparvabhiḥ //
MBh, 7, 142, 4.2 karṇaṃ vivyādha viṃśatyā tad adbhutam ivābhavat //
MBh, 7, 142, 27.2 viśikhair bahubhir viddhvā tato ninye yamakṣayam //
MBh, 7, 142, 41.2 pārtho 'rdayad rākṣasendraṃ sa viddhaḥ prādravad bhayāt //
MBh, 7, 143, 8.2 vivyādha samare kruddho bharatānāṃ mahārathaḥ //
MBh, 7, 143, 14.2 ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha //
MBh, 7, 143, 19.2 viddhvā vivyādha saptatyā punaścānyaistribhiḥ śaraiḥ //
MBh, 7, 143, 19.2 viddhvā vivyādha saptatyā punaścānyaistribhiḥ śaraiḥ //
MBh, 7, 143, 33.2 navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 143, 33.2 navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 143, 40.2 dhanur gṛhya mahārāja vivyādha tanayaṃ tava //
MBh, 7, 144, 6.2 karṇinaikena vivyādha hṛdaye niśitena ha //
MBh, 7, 144, 7.1 nakulastu bhṛśaṃ viddhaḥ syālena tava dhanvinā /
MBh, 7, 144, 10.1 saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha /
MBh, 7, 144, 16.2 vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva //
MBh, 7, 144, 17.1 tam ācāryo mahārāja viddhvā pañcabhir āśugaiḥ /
MBh, 7, 144, 17.2 punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava //
MBh, 7, 145, 6.2 vivyādha hṛdaye tūrṇaṃ siṃhanādaṃ nanāda ca //
MBh, 7, 145, 7.1 taṃ droṇaḥ pañcaviṃśatyā viddhvā bhārata saṃyuge /
MBh, 7, 145, 15.2 dhṛṣṭadyumnaṃ raṇe karṇo vivyādha daśabhiḥ śaraiḥ //
MBh, 7, 145, 17.2 pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ //
MBh, 7, 145, 18.1 sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave /
MBh, 7, 145, 18.3 droṇaṃ drauṇiṃ ca karṇaṃ ca vivyādha tava cātmajam //
MBh, 7, 145, 19.1 te viddhvā dhanvinā tena dhṛṣṭadyumnaṃ punar mṛdhe /
MBh, 7, 145, 19.2 vivyadhuḥ pañcabhistūrṇam ekaiko rathināṃ varaḥ //
MBh, 7, 145, 20.1 drumasenastu saṃkruddho rājan vivyādha patriṇā /
MBh, 7, 145, 24.1 tāṃśca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ /
MBh, 7, 145, 31.1 taṃ sātyakir mahārāja vivyādha daśabhiḥ śaraiḥ /
MBh, 7, 145, 37.2 sātyakiṃ vivyadhustūrṇaṃ samantānniśitaiḥ śaraiḥ //
MBh, 7, 145, 38.2 avidhyat sātyakiḥ kruddho vṛṣasenaṃ stanāntare //
MBh, 7, 145, 41.2 vivyādha bahubhiḥ karṇaṃ tvaramāṇaḥ punaḥ punaḥ //
MBh, 7, 145, 42.1 sa karṇaṃ daśabhir viddhvā vṛṣasenaṃ ca saptabhiḥ /
MBh, 7, 145, 43.2 yuyudhānam avidhyetāṃ samantānniśitaiḥ śaraiḥ //
MBh, 7, 145, 50.2 viddhānāṃ śataśo rājañ śrūyate ninado mahān /
MBh, 7, 146, 18.2 sāyakānām aśītyā tu vivyādhorasi bhārata //
MBh, 7, 146, 28.2 vivyādha niśitair bāṇair arjunaṃ prahasann iva //
MBh, 7, 146, 29.2 tam arjunastu viṃśatyā vivyādha yudhi bhārata //
MBh, 7, 146, 30.1 athetarānmaheṣvāsāṃstribhistribhir avidhyata /
MBh, 7, 146, 32.1 sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ /
MBh, 7, 146, 33.1 tam ulūkastathā viddhvā vāsudevam atāḍayat /
MBh, 7, 146, 37.1 tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ /
MBh, 7, 146, 42.1 dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 7, 146, 44.1 dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ /
MBh, 7, 146, 44.2 sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge //
MBh, 7, 147, 11.2 avidhyat tvaritaṃ kruddhaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 7, 147, 13.2 vivyadhuḥ somakāstūrṇaṃ samantāccharavṛṣṭibhiḥ //
MBh, 7, 148, 3.2 punaḥ pūrṇāyatotsṛṣṭair vivyadhāte parasparam //
MBh, 7, 148, 4.2 sārathiṃ caturaścāśvān karṇo vivyādha sāyakaiḥ //
MBh, 7, 148, 7.1 viddhaśca bahubhistena śarair āśīviṣopamaiḥ /
MBh, 7, 149, 12.1 viddhvā ca bahubhir bāṇair bhaimasenim alaṃbalaḥ /
MBh, 7, 150, 77.1 ghaṭotkacastataḥ karṇaṃ viddhvā pañcabhir āśugaiḥ /
MBh, 7, 150, 103.2 teṣām anekair ekaikaṃ karṇo vivyādha cāśugaiḥ //
MBh, 7, 152, 23.2 pañcabhiḥ pañcabhiḥ sarvāṃstān avidhyacchitaiḥ śaraiḥ //
MBh, 7, 154, 13.2 vaikartanaṃ karṇam upetya cāpi vivyādha vajrapratimaiḥ pṛṣatkaiḥ //
MBh, 7, 161, 14.2 sarvān avidhyanniśitair daśabhir daśabhiḥ śaraiḥ //
MBh, 7, 164, 39.1 sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram /
MBh, 7, 164, 128.1 dhṛṣṭadyumnaṃ tato 'vidhyannavabhir niśitaiḥ śaraiḥ /
MBh, 7, 165, 26.1 tasya droṇo dhanuśchittvā viddhvā cainaṃ śilīmukhaiḥ /
MBh, 7, 171, 35.2 pañcabhiścātivegena vivyādha puruṣarṣabham //
MBh, 7, 171, 36.2 droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām //
MBh, 7, 171, 37.2 hayāṃśca caturo 'vidhyaccaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 171, 38.1 viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm /
MBh, 7, 171, 38.1 viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm /
MBh, 7, 171, 41.2 vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran //
MBh, 7, 171, 46.3 vivyādha ca tathā sūtaṃ caturbhiścaturo hayān //
MBh, 7, 171, 59.1 tataste vivyadhuḥ sarve drauṇiṃ rājanmahārathāḥ /
MBh, 7, 171, 60.1 yuvarājastu viṃśatyā drauṇiṃ vivyādha patriṇām /
MBh, 7, 171, 61.3 punaḥ pārthaṃ śaravarṣeṇa viddhvā drauṇir ghoraṃ siṃhanādaṃ nanāda //
MBh, 7, 171, 65.2 bāṇaistvarāvāñ jvalitāgnikalpair viddhvā prādānmṛtyave sāśvasūtam //
MBh, 8, 5, 49.2 pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinītalam //
MBh, 8, 8, 35.2 daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam //
MBh, 8, 8, 39.2 vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram //
MBh, 8, 9, 13.2 sātyakiṃ satyakarmāṇaṃ rājan vivyadhatuḥ śaraiḥ //
MBh, 8, 9, 23.1 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 9, 26.1 sātyakiḥ samare viddhaḥ kekayena mahātmanā /
MBh, 8, 9, 26.2 kekayaṃ pañcaviṃśatyā vivyādha prahasann iva //
MBh, 8, 10, 2.2 śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ //
MBh, 8, 10, 5.2 dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 8, 10, 12.2 vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ //
MBh, 8, 11, 1.2 bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā /
MBh, 8, 11, 7.2 tribhir vivyādha nārācair lalāṭe vismayann iva //
MBh, 8, 11, 36.1 tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau /
MBh, 8, 11, 36.2 anyonyasya hayān viddhvā bibhidāte parasparam //
MBh, 8, 12, 10.2 iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ //
MBh, 8, 12, 26.2 vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ //
MBh, 8, 12, 28.1 sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau /
MBh, 8, 12, 32.1 śarajālena mahatā viddhvā keśavapāṇḍavau /
MBh, 8, 12, 36.2 dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ //
MBh, 8, 12, 50.1 tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam /
MBh, 8, 12, 53.1 sa keśavaṃ cārjunaṃ cātitejā vivyādha marmasv atiraudrakarmā /
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 12, 68.2 chittvāśvaraśmīṃs turagān avidhyat te taṃ raṇād ūhur atīva dūram //
MBh, 8, 14, 7.1 tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ /
MBh, 8, 15, 19.2 karṇinā droṇatanayaṃ vivyādha malayadhvajaḥ //
MBh, 8, 17, 33.2 viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ //
MBh, 8, 17, 33.2 viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ //
MBh, 8, 17, 55.2 vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ //
MBh, 8, 17, 56.1 nakulas tu tato viddhaḥ sūtaputreṇa bhārata /
MBh, 8, 17, 56.2 aśītyāśīviṣaprakhyaiḥ sūtaputram avidhyata //
MBh, 8, 17, 59.2 karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 8, 17, 65.1 nakulas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ /
MBh, 8, 18, 5.1 śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha /
MBh, 8, 18, 6.1 ulūkas taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ /
MBh, 8, 18, 10.1 jaghāna caturo 'śvāṃś ca taṃ ca vivyādha pañcabhiḥ /
MBh, 8, 18, 17.1 sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ /
MBh, 8, 18, 70.1 tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau /
MBh, 8, 18, 72.2 raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 19, 8.1 satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam /
MBh, 8, 19, 14.1 mādhavasya tu viddhasya tomareṇa mahāraṇe /
MBh, 8, 19, 37.2 dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 20, 22.2 tribhiś cicheda sahasā taṃ ca vivyādha saptabhiḥ //
MBh, 8, 20, 30.1 rathasthaḥ sa tayā viddho varma bhittvā mahāhave /
MBh, 8, 21, 23.2 viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ //
MBh, 8, 21, 23.2 viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ //
MBh, 8, 21, 24.1 atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 8, 27, 38.1 bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi /
MBh, 8, 32, 46.2 nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha //
MBh, 8, 32, 48.1 vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ /
MBh, 8, 32, 48.2 karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ //
MBh, 8, 32, 52.1 duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ /
MBh, 8, 32, 55.2 putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā //
MBh, 8, 32, 57.1 nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ /
MBh, 8, 32, 58.1 taṃ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ /
MBh, 8, 32, 61.2 avidhyan nakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ //
MBh, 8, 32, 65.2 varāhakarṇair daśabhir avidhyad asicarmaṇī //
MBh, 8, 32, 70.1 dhṛṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ /
MBh, 8, 32, 77.2 yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ //
MBh, 8, 32, 78.1 daśabhir daśabhiś cainān punar viddhvā nanāda ha /
MBh, 8, 33, 2.2 chittvā bāṇaśatair ugrais tān avidhyad asaṃbhramaḥ //
MBh, 8, 33, 13.2 suvarṇapuṅkhair daśabhir vivyādhāyasmayaiḥ śitaiḥ //
MBh, 8, 33, 17.1 yudhiṣṭhiraḥ punaḥ karṇam avidhyat triṃśatā śaraiḥ /
MBh, 8, 33, 18.1 śalyaṃ navatyā vivyādha trisaptatyā ca sūtajam /
MBh, 8, 33, 18.2 tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ //
MBh, 8, 33, 19.2 bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā //
MBh, 8, 33, 23.1 janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ /
MBh, 8, 33, 34.2 dhvajaṃ cicheda bhallena tribhir vivyādha pāṇḍavam /
MBh, 8, 34, 32.1 sa viddhaḥ sūtaputreṇa chādayāmāsa patribhiḥ /
MBh, 8, 34, 32.2 vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ //
MBh, 8, 34, 34.2 rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ /
MBh, 8, 37, 7.1 suśarmā tu tataḥ pārthaṃ viddhvā navabhir āśugaiḥ /
MBh, 8, 37, 7.3 tato 'pareṇa bhallena ketuṃ vivyādha māriṣa //
MBh, 8, 37, 30.2 arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ /
MBh, 8, 37, 30.2 arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ /
MBh, 8, 37, 30.3 sa gāḍhaviddho vyathito rathopastha upāviśat //
MBh, 8, 38, 6.2 śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ //
MBh, 8, 38, 7.2 kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 38, 24.2 viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ //
MBh, 8, 38, 24.2 viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ //
MBh, 8, 39, 11.1 sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ /
MBh, 8, 39, 11.2 punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ //
MBh, 8, 39, 13.2 anye ca bahavaḥ śūrā vivyadhus taṃ samantataḥ //
MBh, 8, 39, 17.2 drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ //
MBh, 8, 39, 17.2 drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ //
MBh, 8, 39, 19.2 drauṇiś cicheda vihasan vivyādha ca śarais tribhiḥ //
MBh, 8, 39, 20.2 drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat //
MBh, 8, 40, 7.2 vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ //
MBh, 8, 40, 10.2 vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ //
MBh, 8, 40, 11.2 yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ //
MBh, 8, 40, 22.1 tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ /
MBh, 8, 40, 23.2 viddhvā nanāda pāñcālyaṃ ṣaṣṭyā pañcabhir eva ca //
MBh, 8, 42, 10.3 karṇaṃ vivyādha saptatyā śaraiḥ saṃnataparvabhiḥ //
MBh, 8, 42, 11.2 droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ //
MBh, 8, 42, 15.1 vivyādha cainaṃ samare nārācais tatra saptabhiḥ /
MBh, 8, 42, 28.2 niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ //
MBh, 8, 42, 37.2 śaraiś ca bahudhā viddham astraiś ca śakalīkṛtam /
MBh, 8, 42, 47.3 pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ //
MBh, 8, 42, 49.1 arjuno 'pi mahārāja drauṇiṃ vivyādha patribhiḥ /
MBh, 8, 44, 19.2 karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ //
MBh, 8, 44, 22.2 śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ //
MBh, 8, 44, 26.1 tasya duḥśāsano bāhuṃ savyaṃ vivyādha māriṣa /
MBh, 8, 44, 34.1 nakulaṃ vṛṣasenas tu viddhvā pañcabhir āyasaiḥ /
MBh, 8, 44, 34.2 pituḥ samīpe tiṣṭhantaṃ tribhir anyair avidhyata //
MBh, 8, 44, 35.2 nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham //
MBh, 8, 44, 36.2 śatruṃ vivyādha viṃśatyā sa ca taṃ pañcabhiḥ śaraiḥ //
MBh, 8, 44, 42.1 sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 44, 50.1 yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide /
MBh, 8, 44, 54.2 hṛdi vivyādha sa tadā rathopastha upāviśat //
MBh, 8, 45, 8.2 vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje //
MBh, 8, 45, 16.1 tato 'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 8, 45, 59.3 nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ karṇena rājā śibiraṃ gato 'sau //
MBh, 8, 45, 60.1 yaḥ saṃprahāre niśi sampravṛtte droṇena viddho 'tibhṛśaṃ tarasvī /
MBh, 8, 47, 6.1 avidhyan māṃ pañcabhir droṇaputraḥ śitaiḥ śaraiḥ pañcabhir vāsudevam /
MBh, 8, 53, 12.1 sa tūttamaujā niśitaiḥ pṛṣatkair vivyādha khaḍgena ca bhāsvareṇa /
MBh, 8, 55, 15.2 abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ //
MBh, 8, 55, 21.1 tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ /
MBh, 8, 55, 55.2 caturbhiś caturo vāhān vivyādha subalātmajaḥ //
MBh, 8, 55, 64.2 dhanuś cicheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ //
MBh, 8, 56, 17.3 nakulaś ca śatenājau karṇaṃ vivyādha sāyakaiḥ //
MBh, 8, 56, 18.2 vivyādha samare kruddho jatrudeśe mahābalaḥ //
MBh, 8, 56, 21.1 bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ /
MBh, 8, 57, 61.2 samānayānāv ajitau narottamau śarottamair drauṇir avidhyad antikāt //
MBh, 8, 57, 68.2 jagarjur uccair balavac ca vivyadhuḥ śaraiḥ sumuktair itaretaraṃ pṛthak //
MBh, 8, 58, 28.2 rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā //
MBh, 8, 60, 9.1 śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro dānto dhārṣṭadyumnaśiraś cakarta /
MBh, 8, 60, 20.2 tribhir yudhāmanyum avidhyad āśugais tribhis tribhiḥ somakapārṣatātmajau //
MBh, 8, 60, 23.2 vidārya karṇaṃ niśitair ayasmayais tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ //
MBh, 8, 61, 1.3 cicheda bhīmasya dhanuḥ kṣureṇa ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat //
MBh, 8, 62, 21.1 tataḥ kruddho nakulas taṃ mahātmā śarair maholkāpratimair avidhyat /
MBh, 8, 62, 26.2 sa tudyamāno nakulaḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 8, 62, 26.2 sa tudyamāno nakulaḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 8, 62, 27.2 krīḍantam aṣṭādaśabhiḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 8, 62, 27.2 krīḍantam aṣṭādaśabhiḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 8, 62, 57.1 tato 'dbhutenaikaśatena pārthaṃ śarair viddhvā sūtaputrasya putraḥ /
MBh, 8, 62, 57.2 nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai //
MBh, 8, 62, 58.1 punaḥ sa pārthaṃ vṛṣasena ugrair bāṇair avidhyad bhujamūlamadhye /
MBh, 8, 62, 60.1 vivyādha cainaṃ daśabhiḥ pṛṣatkair marmasv asaktaṃ prasabhaṃ kirīṭī /
MBh, 8, 63, 71.1 avidhyat puṇḍarīkākṣaḥ śalyaṃ nayanasāyakaiḥ /
MBh, 8, 65, 10.1 abhyakrośan somakās tatra pārthaṃ tvarasva yāhy arjuna vidhya karṇam /
MBh, 8, 65, 14.3 kathaṃ nu tvāṃ sūtaputraḥ kirīṭin maheṣubhir daśabhir avidhyad agre //
MBh, 8, 65, 28.1 suṣeṇam ekena śareṇa viddhvā śalyaṃ caturbhis tribhir eva karṇam /
MBh, 8, 65, 30.1 punaś ca karṇaṃ tribhir aṣṭabhiś ca dvābhyāṃ caturbhir daśabhiś ca viddhvā /
MBh, 8, 65, 35.1 śalyaṃ ca pārtho daśabhiḥ pṛṣatkair bhṛśaṃ tanutre prahasann avidhyat /
MBh, 8, 65, 35.2 tataḥ karṇaṃ dvādaśabhiḥ sumuktair viddhvā punaḥ saptabhir abhyavidhyat //
MBh, 8, 65, 40.3 marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ //
MBh, 8, 66, 25.2 vivyādha karṇaḥ puruṣapravīraṃ dhanaṃjayaṃ tiryag avekṣamāṇam //
MBh, 8, 66, 45.1 tataḥ śarair bhīmatarair avidhyat tribhir āhave /
MBh, 8, 67, 36.1 karṇe hate kuravaḥ prādravanta bhayārditā gāḍhaviddhāś ca saṃkhye /
MBh, 8, 68, 15.1 mahīdharābhaiḥ patitair mahāgajaiḥ sakṛt praviddhaiḥ śaraviddhamarmabhiḥ /
MBh, 9, 9, 24.1 sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ /
MBh, 9, 9, 29.1 avidhyat tāvasaṃbhrāntau mādrīputraḥ pratāpavān /
MBh, 9, 9, 31.2 suṣeṇaṃ pañcabhir viddhvā dhvajam ekena cicchide //
MBh, 9, 9, 34.2 satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyām avidhyata //
MBh, 9, 9, 35.2 sārathiṃ cāsya rājendra śarair vivyadhatuḥ śitaiḥ //
MBh, 9, 10, 12.2 madrarājaṃ samāsādya vivyadhur niśitaiḥ śaraiḥ //
MBh, 9, 10, 20.2 ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ /
MBh, 9, 10, 29.1 tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ /
MBh, 9, 10, 33.1 bhīmasenaṃ tribhir viddhvā kṛtavarmā śilīmukhaiḥ /
MBh, 9, 10, 40.2 avidhyad ācāryasuto nātikruddhaḥ smayann iva //
MBh, 9, 11, 30.2 prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam //
MBh, 9, 11, 46.1 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata /
MBh, 9, 11, 47.2 vivyādha niśitair bāṇair hantukāmo mahāratham //
MBh, 9, 11, 49.2 vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ //
MBh, 9, 11, 51.2 vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 9, 11, 54.2 mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 11, 60.2 ekaikaṃ pañcabhir viddhvā yudhiṣṭhiram apīḍayat //
MBh, 9, 12, 3.2 ekena viddhvā bāṇena punar vivyādha saptabhiḥ //
MBh, 9, 12, 3.2 ekena viddhvā bāṇena punar vivyādha saptabhiḥ //
MBh, 9, 12, 5.2 viddhvā taṃ tu tatastūrṇaṃ punar vivyādha saptabhiḥ //
MBh, 9, 12, 5.2 viddhvā taṃ tu tatastūrṇaṃ punar vivyādha saptabhiḥ //
MBh, 9, 12, 7.1 sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣa /
MBh, 9, 12, 8.2 chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ //
MBh, 9, 12, 10.2 vivyādha bhṛśasaṃkruddhastaṃ ca bhūyastribhiḥ śaraiḥ //
MBh, 9, 12, 13.2 vivyādha tarasā rājaṃstad adbhutam ivābhavat //
MBh, 9, 12, 16.2 yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ //
MBh, 9, 12, 25.2 dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 9, 12, 26.2 vivyādha subhṛśaṃ kruddhastottrair iva mahādvipān //
MBh, 9, 13, 1.2 arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ /
MBh, 9, 13, 1.4 drauṇiṃ vivyādha samare tribhir eva śilīmukhaiḥ //
MBh, 9, 13, 25.2 vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata //
MBh, 9, 13, 27.2 mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ //
MBh, 9, 13, 33.1 tato 'paraistribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ /
MBh, 9, 14, 3.1 rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ /
MBh, 9, 14, 3.2 droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ //
MBh, 9, 14, 13.2 vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare //
MBh, 9, 14, 18.1 yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ /
MBh, 9, 14, 21.2 daśabhir daśabhir bāṇair urasyenam avidhyatām //
MBh, 9, 14, 23.2 vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām //
MBh, 9, 14, 26.2 yudhiṣṭhiraṃ ca kauravya vivyādha daśabhiḥ śaraiḥ //
MBh, 9, 14, 31.2 vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt //
MBh, 9, 14, 32.1 madrarājastu subhṛśaṃ viddhastena mahātmanā /
MBh, 9, 15, 62.2 avidhyat kārmukaṃ cāsya kṣureṇa nirakṛntata //
MBh, 9, 16, 1.3 yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat //
MBh, 9, 16, 3.1 sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ /
MBh, 9, 16, 3.2 sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat //
MBh, 9, 16, 11.2 taṃ cāpi pārtho navabhiḥ pṛṣatkair vivyādha rājaṃstumule mahātmā //
MBh, 9, 16, 13.2 śarair bhṛśaṃ vivyadhatur nṛpottamau mahābalau śatrubhir apradhṛṣyau //
MBh, 9, 16, 16.2 vivyādha vīraṃ hṛdaye 'tivegaṃ śareṇa sūryāgnisamaprabheṇa //
MBh, 9, 16, 21.2 śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ //
MBh, 9, 16, 25.2 chittvā dhanur vegavatā śareṇa dvābhyām avidhyat subhṛśaṃ narendram //
MBh, 9, 16, 60.1 vivyādha ca naraśreṣṭho nārācair bahubhistvaran /
MBh, 9, 16, 61.1 taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājastvarann iva /
MBh, 9, 16, 72.1 sātyakiṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 16, 82.3 vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ //
MBh, 9, 16, 84.2 vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ //
MBh, 9, 17, 26.1 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata /
MBh, 9, 19, 13.1 sa taṃ dvipaṃ sahasābhyāpatantam avidhyad arkapratimaiḥ pṛṣatkaiḥ /
MBh, 9, 19, 14.2 sa taistu viddhaḥ paramadvipo raṇe tadā parāvṛtya bhṛśaṃ pradudruve //
MBh, 9, 20, 15.2 avidhyanniśitair bāṇaiścaturbhiścaturo hayān //
MBh, 9, 20, 16.2 aṣṭābhiḥ kṛtavarmāṇam avidhyat parameṣubhiḥ //
MBh, 9, 21, 9.1 yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha /
MBh, 9, 21, 10.2 saptabhir draupadeyāṃśca tribhir vivyādha sātyakim /
MBh, 9, 21, 11.3 tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ //
MBh, 9, 21, 12.2 ghorarūpair maheṣvāso vivyādha ca nanāda ca //
MBh, 9, 21, 23.2 śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ /
MBh, 9, 21, 23.2 śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ /
MBh, 9, 21, 29.2 athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 21, 32.2 vivyādha bahubhiḥ śūraḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 9, 21, 38.2 vivyadhuścaiva jaghnuśca samāsādya mahāhave //
MBh, 9, 22, 7.1 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 24, 8.1 bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ /
MBh, 9, 25, 9.1 jayatsenaṃ tato viddhvā nārācena hasann iva /
MBh, 9, 25, 10.1 śrutarvā tu tato bhīmaṃ kruddho vivyādha māriṣa /
MBh, 9, 25, 15.3 tau śilīmukhaviddhāṅgau petatū rathasattamau //
MBh, 9, 25, 16.2 bhallena yudhi vivyādha bhīmo durviṣahaṃ raṇe /
MBh, 9, 26, 39.2 viddhvā tān ahanat sarvān rathān rukmavibhūṣitān //
MBh, 9, 27, 2.3 ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ //
MBh, 9, 27, 3.1 śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 9, 27, 4.2 vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 9, 27, 24.2 śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 27, 25.2 vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ //
MBh, 9, 27, 26.1 ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ /
MBh, 9, 27, 27.1 taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ /
MBh, 9, 27, 32.2 sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ //
MBh, 9, 27, 52.1 śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ /
MBh, 9, 27, 53.2 tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ //
MBh, 10, 8, 51.1 prāsena viddhvā drauṇiṃ tu sutasomaḥ pratāpavān /
MBh, 10, 17, 21.2 cukrodha bhagavān rudro liṅgaṃ svaṃ cāpyavidhyata //
MBh, 10, 18, 13.1 tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā /
MBh, 12, 92, 47.1 tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param /
MBh, 12, 125, 9.2 sasāra sa mṛgaṃ viddhvā bāṇena nataparvaṇā //
MBh, 12, 125, 26.1 mṛgastu viddho bāṇena mayā sarati śalyavān /
MBh, 12, 130, 20.1 yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet /
MBh, 12, 288, 10.1 paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
MBh, 13, 5, 4.2 mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā //
MBh, 13, 53, 41.2 pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ //
MBh, 13, 53, 43.1 bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam /
MBh, 13, 94, 30.3 athainam aparaḥ kāmastṛṣṇā vidhyati bāṇavat //
MBh, 13, 97, 9.2 sa sāyakān dvijo viddhvā reṇukām idam abravīt //
MBh, 13, 98, 6.2 tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā //
MBh, 13, 107, 58.1 rohate sāyakair viddhaṃ vanaṃ paraśunā hatam /
MBh, 13, 141, 2.2 avidhyata śaraistatra svarbhānuḥ somabhāskarau //
MBh, 13, 141, 5.2 asurair iṣubhir viddhau candrādityāvimāvubhau //
MBh, 13, 145, 11.2 vivyādha kupito yajñaṃ nirbhayastu bhavastadā /
MBh, 13, 149, 9.1 nāprāptakālo mriyate viddhaḥ śaraśatair api /
MBh, 14, 1, 2.2 papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ //
MBh, 14, 19, 28.1 nainaṃ śastrāṇi vidhyante na mṛtyuścāsya vidyate /
MBh, 14, 68, 12.2 māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva //
MBh, 14, 73, 22.1 sa tena vijayastūrṇam asyan viddhaḥ kare bhṛśam /
MBh, 14, 74, 17.1 sa tair viddho mahātejā vajradatto mahāhave /
MBh, 14, 74, 20.1 sa tair viddho mahānāgo visravan rudhiraṃ babhau /
MBh, 14, 78, 21.1 kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā /
MBh, 14, 78, 33.1 tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā /
MBh, 14, 78, 35.1 sa tenātibhṛśaṃ viddhaḥ putreṇa kurunandanaḥ /
MBh, 14, 78, 37.2 pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena saḥ //
MBh, 16, 5, 20.2 jarāvidhyat pādatale tvarāvāṃs taṃ cābhitastajjighṛkṣur jagāma /