Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 9, 4.1 aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne /
AVŚ, 1, 14, 3.1 eṣā te kulapā rājan tām u te pari dadmasi /
AVŚ, 1, 30, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ svasty enaṃ jarase vahātha //
AVŚ, 2, 4, 4.1 devair dattena maṇinā jaṅgiḍena mayobhuvā /
AVŚ, 2, 5, 7.2 ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām //
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 2, 12, 4.2 iṣṭāpūrtam avatu naḥ pitṝṇām āmuṃ dade harasā daivyena //
AVŚ, 2, 17, 1.1 ojo 'sy ojo me dāḥ svāhā //
AVŚ, 2, 17, 2.1 saho 'si saho me dāḥ svāhā //
AVŚ, 2, 17, 3.1 balam asi balaṃ dāḥ svāhā //
AVŚ, 2, 17, 4.1 āyur asy āyur me dāḥ svāhā //
AVŚ, 2, 17, 5.1 śrotram asi śrotraṃ me dāḥ svāhā //
AVŚ, 2, 17, 6.1 cakṣur asi cakṣur me dāḥ svāhā //
AVŚ, 2, 17, 7.1 paripāṇam asi paripāṇaṃ me dāḥ svāhā //
AVŚ, 2, 18, 1.1 bhrātṛvyakṣayaṇam asi bhrātṛvyacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 2.1 sapatnakṣayaṇam asi sapatnacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 3.1 arāyakṣayaṇam asy arāyacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 4.1 piśācakṣayaṇam asi piśācacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 5.1 sadānvākṣayaṇam asi sadānvācātanaṃ me dāḥ svāhā //
AVŚ, 2, 29, 4.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prahito no āgan /
AVŚ, 2, 36, 7.2 ete patibhyas tvām aduḥ pratikāmāya vettave //
AVŚ, 3, 1, 6.2 cakṣūṃsy agnir ā dattāṃ punar etu parājitā //
AVŚ, 3, 5, 3.2 tam asmabhyaṃ sahāyuṣā devā dadatu bhartave //
AVŚ, 3, 5, 4.1 somasya parṇaḥ saha ugram āgann indreṇa datto varuṇena śiṣṭaḥ /
AVŚ, 3, 11, 7.1 jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā /
AVŚ, 3, 12, 5.2 tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 3, 16, 3.1 bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ /
AVŚ, 3, 20, 5.2 tvaṃ no deva dātave rayiṃ dānāya codaya //
AVŚ, 3, 22, 1.2 tat sarve sam adur mahyam etad viśve devā aditiḥ sajoṣāḥ //
AVŚ, 3, 28, 2.2 utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt //
AVŚ, 3, 29, 1.2 avis tasmāt pra muñcati dattaḥ śitipāt svadhā //
AVŚ, 3, 29, 2.2 ākūtipro 'vir dattaḥ śitipānn nopa dasyati //
AVŚ, 3, 29, 3.1 yo dadāti śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 29, 7.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVŚ, 3, 29, 7.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVŚ, 3, 29, 7.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
AVŚ, 4, 9, 1.2 viśvebhir devair dattaṃ paridhir jīvanāya kam //
AVŚ, 4, 21, 2.1 indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati /
AVŚ, 4, 21, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
AVŚ, 4, 34, 7.1 caturaḥ kumbhāṃś caturdhā dadāmi kṣīreṇa pūrṇāṃ udakena dadhnā /
AVŚ, 4, 36, 4.1 sahe piśācānt sahasaiṣāṃ draviṇaṃ dade /
AVŚ, 5, 3, 8.2 sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ //
AVŚ, 5, 7, 5.2 śraddhā tam adya vindatu dattā somena babhruṇā //
AVŚ, 5, 11, 1.2 pṛśniṃ varuṇa dakṣiṇāṃ dadāvān punarmagha tvaṃ manasācikitsīḥ //
AVŚ, 5, 11, 8.1 mā mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi /
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 17, 10.1 punar vai devā adaduḥ punar manuṣyā adaduḥ /
AVŚ, 5, 17, 10.1 punar vai devā adaduḥ punar manuṣyā adaduḥ /
AVŚ, 5, 17, 10.2 rājānaḥ satyaṃ gṛhṇānā brahmajāyāṃ punar daduḥ //
AVŚ, 5, 17, 11.1 punardāya brahmajāyāṃ kṛtvā devair nikilbiṣam /
AVŚ, 5, 18, 1.1 naitāṃ te devā adadus tubhyaṃ nṛpate attave /
AVŚ, 5, 21, 10.1 āditya cakṣur ā datsva marīcayo 'nu dhāvata /
AVŚ, 5, 22, 14.2 praiṣyan janam iva śevadhiṃ takmānaṃ pari dadmasi //
AVŚ, 5, 25, 9.2 aduṣ ṭe devāḥ putraṃ somapā ubhayāvinam //
AVŚ, 6, 24, 1.2 āpo ha mahyaṃ tad devīr dadan hṛddyotabheṣajam //
AVŚ, 6, 24, 3.2 datta nas tasya bheṣajaṃ tenā vo bhunajāmahai //
AVŚ, 6, 33, 3.1 sa no dadātu tāṃ rayim uruṃ piśaṅgasaṃdṛśam /
AVŚ, 6, 55, 1.2 teṣām ajyāniṃ yatamo vahāti tasmai mā devāḥ pari datteha sarve //
AVŚ, 6, 63, 2.2 yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 71, 2.1 yan mā hutam ahutam ājagāma dattaṃ pitṛbhir anumataṃ manuṣyaiḥ /
AVŚ, 6, 71, 3.1 yad annam admy anṛtena devā dāsyann adāsyann uta saṃgṛṇāmi /
AVŚ, 6, 71, 3.1 yad annam admy anṛtena devā dāsyann adāsyann uta saṃgṛṇāmi /
AVŚ, 6, 84, 3.2 yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 89, 1.1 idaṃ yat preṇyaḥ śiro dattaṃ somena vṛṣṇyam /
AVŚ, 6, 99, 2.2 indrasya tatra bāhū samantaṃ pari dadmaḥ //
AVŚ, 6, 99, 3.1 pari dadma indrasya bāhū samantaṃ trātus trāyatāṃ naḥ /
AVŚ, 6, 100, 1.1 devā aduḥ sūryo dyaur adāt pṛthivy adāt /
AVŚ, 6, 100, 1.1 devā aduḥ sūryo dyaur adāt pṛthivy adāt /
AVŚ, 6, 100, 1.1 devā aduḥ sūryo dyaur adāt pṛthivy adāt /
AVŚ, 6, 100, 1.2 tisraḥ sarasvatīr aduḥ sacittā viṣadūṣaṇam //
AVŚ, 6, 107, 1.1 viśvajit trāyamāṇāyai mā pari dehi /
AVŚ, 6, 107, 2.1 trāyamāṇe viśvajite mā pari dehi /
AVŚ, 6, 107, 3.1 viśvajit kalyāṇyai mā pari dehi /
AVŚ, 6, 107, 4.1 kalyāṇi sarvavide mā pari dehi /
AVŚ, 6, 111, 4.1 punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ /
AVŚ, 6, 111, 4.2 punas tvā dur viśve devā yathānunmadito 'sasi //
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 118, 1.2 ugraṃpaśye ugrajitau tad adyāpsarasāv anu dattām ṛṇaṃ naḥ //
AVŚ, 6, 118, 2.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anu dattam na etat /
AVŚ, 6, 119, 1.1 yad adīvyann ṛṇam ahaṃ kṛṇomy adāsyann agne uta saṃgṛṇāmi /
AVŚ, 6, 122, 1.1 etaṃ bhāgaṃ pari dadāmi vidvān viśvakarman prathamajā ṛtasya /
AVŚ, 6, 122, 1.2 asmābhir dattaṃ jarasaḥ parastād achinnaṃ tantum anu saṃ tarema //
AVŚ, 6, 122, 2.1 tataṃ tantum anv eke taranti yeṣāṃ dattaṃ pitryam āyanena /
AVŚ, 6, 122, 2.2 abandhv eke dadataḥ prayacchanto dātuṃ cecchikṣāntsa svarga eva //
AVŚ, 6, 122, 2.2 abandhv eke dadataḥ prayacchanto dātuṃ cecchikṣāntsa svarga eva //
AVŚ, 6, 122, 5.2 yatkāma idaṃ abhiṣiñcāmi vo 'haṃ indro marutvāntsa dadātu tan me //
AVŚ, 6, 123, 1.1 etaṃ sadhasthāḥ pari vo dadāmi yaṃ śevadhim āvahāj jātavedaḥ /
AVŚ, 6, 123, 4.1 sa pacāmi sa dadāmi /
AVŚ, 6, 123, 4.2 sa yaje sa dattān mā yūṣam //
AVŚ, 6, 135, 1.1 yad aśnāmi balaṃ kurva itthaṃ vajram ā dade /
AVŚ, 7, 12, 3.1 eṣām ahaṃ samāsīnānāṃ varco vijñānam ā dade /
AVŚ, 7, 13, 1.2 evā strīṇāṃ ca puṃsāṃ ca dviṣatāṃ varca ā dade //
AVŚ, 7, 13, 2.2 udyant sūrya iva suptānāṃ dviṣatām varca ā dade //
AVŚ, 7, 47, 1.2 sā no rayiṃ viśvavāraṃ ni yacchād dadātu vīram śatadāyam ukthyam //
AVŚ, 7, 48, 1.2 sīvyatv apaḥ sūcyāchidyamānayā dadātu vīraṃ śatadāyam ukthyam //
AVŚ, 7, 48, 2.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
AVŚ, 7, 50, 9.1 akṣāḥ phalavatīm dyuvaṃ datta gāṃ kṣīriṇīm iva /
AVŚ, 7, 53, 4.2 saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu //
AVŚ, 7, 80, 2.2 sa no dadātv akṣitāṃ rayim anupadasvatīm //
AVŚ, 7, 104, 1.1 kaḥ pṛśniṃ dhenuṃ varuṇena dattām atharvane sudughāṃ nityavatsām /
AVŚ, 7, 114, 1.1 ā te dade vakṣaṇābhya ā te 'haṃ hṛdayād dade /
AVŚ, 7, 114, 1.1 ā te dade vakṣaṇābhya ā te 'haṃ hṛdayād dade /
AVŚ, 7, 114, 1.2 ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade //
AVŚ, 8, 2, 20.1 ahne ca tvā rātraye cobhābhyāṃ pari dadmasi /
AVŚ, 8, 2, 22.1 śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi /
AVŚ, 8, 3, 16.2 paraiṇān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām //
AVŚ, 8, 10, 19.2 tasmāt pitṛbhyo māsy upamāsyaṃ dadati pra pitṛyāṇaṃ panthāṃ jānāti ya evaṃ veda //
AVŚ, 9, 4, 7.2 indrasya rūpam ṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ //
AVŚ, 9, 4, 9.2 sahasraṃ sa ekamukhā dadāti yo brāhmaṇa ṛṣabham ājuhoti //
AVŚ, 9, 4, 19.1 brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ /
AVŚ, 9, 5, 7.1 ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ /
AVŚ, 9, 5, 7.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 9.2 pañcaudano brahmaṇe dīyamānaḥ sa dātāraṃ tṛptyā tarpayāti //
AVŚ, 9, 5, 10.1 ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti /
AVŚ, 9, 5, 10.2 pañcaudano brahmaṇe dīyamāno viśvarūpā dhenuḥ kāmadughāsy ekā //
AVŚ, 9, 5, 11.1 etad vo jyotiḥ pitaras tṛtīyaṃ pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 11.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 12.1 ījānānāṃ sukṛtāṃ lokam īpsan pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 14.1 amotaṃ vāso dadyāddhiraṇyam api dakṣiṇām /
AVŚ, 9, 5, 22.2 yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 24.2 iṣaṃ maha ūrjam asmai duhe yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 25.2 yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 26.2 svargaṃ lokam aśnute yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣam dadāti //
AVŚ, 9, 5, 27.2 pañcaudanaṃ ca tāv ajaṃ dadāto na vi yoṣataḥ //
AVŚ, 9, 5, 28.2 yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 29.2 vāso hiraṇyaṃ dattvā te yanti divam uttamām //
AVŚ, 9, 5, 32.2 kurvatīṃ kurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 33.2 saṃyatīṃ saṃyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 34.2 pinvatīṃ pinvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 35.2 udyatīṃ udyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 36.2 abhibhavantīm abhibhavantīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 10, 1, 11.1 yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ /
AVŚ, 10, 2, 16.2 uṣasaṃ kenānv ainddha kena sāyaṃbhavaṃ dade //
AVŚ, 10, 2, 29.2 tasmai brahma ca brāhmāś ca cakṣuḥ prāṇaṃ prajāṃ daduḥ //
AVŚ, 10, 4, 24.2 adhaspadena te padam ā dade viṣadūṣaṇam //
AVŚ, 10, 6, 29.1 tam imaṃ devatā maṇiṃ mahyaṃ dadatu puṣṭaye /
AVŚ, 10, 8, 35.1 yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ /
AVŚ, 10, 8, 36.2 divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke //
AVŚ, 10, 9, 1.2 indreṇa dattā prathamā śataudanā bhrātṛvyaghnī yajamānasya gātuḥ //
AVŚ, 10, 9, 5.2 apūpanābhiṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 9, 6.2 hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 9, 10.2 lokānt sa sarvān āpnoti yo dadāti śataudanām //
AVŚ, 10, 10, 32.2 ya evaṃ viduṣe vaśāṃ dadus te gatās tridivaṃ divaḥ //
AVŚ, 10, 10, 33.1 brāhmaṇebhyo vaśāṃ dattvā sarvāṃllokānt sam aśnute /
AVŚ, 11, 1, 17.2 aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtām etu lokam //
AVŚ, 11, 1, 27.2 yatkāma idam abhiṣiñcāmi vo 'ham indro marutvānt sa dadād idaṃ me //
AVŚ, 11, 6, 23.2 tad indro apsu prāveśayat tad āpo datta bheṣajam //
AVŚ, 11, 8, 10.2 putrebhyo lokaṃ dattvā kasmiṃs te loka āsate //
AVŚ, 12, 1, 22.1 bhūmyāṃ devebhyo dadati yajñaṃ havyam araṃkṛtam /
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
AVŚ, 12, 1, 44.1 nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me /
AVŚ, 12, 3, 42.2 asmābhir datto nihitaḥ svargas tribhiḥ kāṇḍais trīnt svargān arukṣat //
AVŚ, 12, 3, 47.1 ahaṃ pacāmy ahaṃ dadāmi mamed u karman karuṇe 'dhi jāyā /
AVŚ, 12, 3, 55.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 56.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 57.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 58.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 59.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 60.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 4, 1.1 dadāmīty eva brūyād anu cainām abhutsata /
AVŚ, 12, 4, 3.2 baṇḍayā dahyante gṛhāḥ kāṇayā dīyate svam //
AVŚ, 12, 4, 10.2 tasmād brahmabhyo deyaiṣā tad āhuḥ svasya gopanam //
AVŚ, 12, 4, 13.2 hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati //
AVŚ, 12, 4, 18.2 ubhayenaivāsmai duhe dātuṃ ced aśakad vaśām //
AVŚ, 12, 4, 19.2 nāsmai kāmāḥ samṛdhyante yām adattvā cikīrṣati //
AVŚ, 12, 4, 20.2 teṣāṃ sarveṣām adadaddheḍaṃ nyeti mānuṣaḥ //
AVŚ, 12, 4, 21.1 heḍaṃ paśūnāṃ nyeti brāhmaṇebhyo 'dadad vaśām /
AVŚ, 12, 4, 23.1 ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām /
AVŚ, 12, 4, 23.1 ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām /
AVŚ, 12, 4, 26.2 tebhyo yācanti brāhmaṇās teṣv āvṛścate 'dadat //
AVŚ, 12, 4, 34.2 evā ha brahmabhyo vaśām agnaya āvṛścate 'dadat //
AVŚ, 12, 4, 39.2 atho ha gopataye vaśādaduṣe viṣaṃ duhe //
AVŚ, 12, 4, 45.2 katamāsāṃ bhīmatamā yām adattvā parābhavet //
AVŚ, 12, 4, 48.2 vaśāṃ ced enaṃ yāceyur yā bhīmādaduṣo gṛhe //
AVŚ, 12, 4, 49.1 devā vaśāṃ paryavadan na no 'dād iti hīḍitāḥ /
AVŚ, 12, 4, 50.1 utaināṃ bhedo nādadād vaśām indreṇa yācitaḥ /
AVŚ, 12, 4, 52.1 ye gopatiṃ parāṇīyāthāhur mā dadā iti /
AVŚ, 14, 1, 9.2 sūryāṃ yat patye śaṃsantīṃ manasā savitādadāt //
AVŚ, 14, 1, 25.1 parā dehi śāmulyaṃ brahmabhyo vibhajā vasu /
AVŚ, 14, 1, 37.2 apāṃ napān madhumatīr apo yābhir indro vāvṛdhe vīryāvān //
AVŚ, 14, 1, 45.1 yā akṛntann avayan yāś ca tatnire yā devīr antāṁ abhito 'dadanta /
AVŚ, 14, 1, 50.2 bhago aryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ //
AVŚ, 14, 1, 52.1 mameyam astu poṣyā mahyaṃ tvādād bṛhaspatiḥ /
AVŚ, 14, 2, 1.2 sa naḥ patibhyo jāyāṃ agne prajayā saha //
AVŚ, 14, 2, 2.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
AVŚ, 14, 2, 4.1 somo dadad gandharvāya gandharvo dadad agnaye /
AVŚ, 14, 2, 4.1 somo dadad gandharvāya gandharvo dadad agnaye /
AVŚ, 14, 2, 4.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
AVŚ, 14, 2, 28.2 saubhāgyam asyai dattvā daurbhāgyair viparetana //
AVŚ, 14, 2, 41.1 devair dattaṃ manunā sākam etad vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 41.2 yo brahmaṇe cikituṣe dadāti sa id rakṣāṃsi talpāni hanti //
AVŚ, 14, 2, 42.1 yaṃ me datto brahmabhāgaṃ vadhūyor vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 42.2 yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam //
AVŚ, 14, 2, 74.1 yedaṃ pūrvāgan raśanāyamānā prajām asyai draviṇaṃ ceha dattvā /
AVŚ, 18, 1, 41.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
AVŚ, 18, 1, 55.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
AVŚ, 18, 2, 5.1 yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ /
AVŚ, 18, 2, 13.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
AVŚ, 18, 2, 37.1 dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha /
AVŚ, 18, 2, 54.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
AVŚ, 18, 2, 57.2 iṣṭāpūrtam anusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu //
AVŚ, 18, 3, 14.2 datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 70.1 punar dehi vanaspate ya eṣa nihitas tvayi /
AVŚ, 18, 4, 31.1 etat te devaḥ savitā vāso dadāti bhartave /
AVŚ, 18, 4, 45.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
AVŚ, 18, 4, 50.1 eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ /
AVŚ, 19, 35, 1.1 indrasya nāma gṛhṇanta ṛṣayo jaṅgiḍaṃ daduḥ /