Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 13, 2.0 tenāyajata //
GB, 1, 1, 13, 17.0 yajñasya viriṣṭam anu yajamāno viriṣyate //
GB, 1, 1, 13, 18.0 yajamānasya viriṣṭam anv ṛtvijo viriṣyante //
GB, 1, 1, 13, 20.0 dakṣiṇānāṃ viriṣṭam anu yajamānaḥ putrapaśubhir viriṣyate //
GB, 1, 1, 13, 21.0 putrapaśūnāṃ viriṣṭam anu yajamānaḥ svargeṇa lokena viriṣyate //
GB, 1, 1, 13, 22.0 svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo viriṣyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 14, 9.0 yajñasya saṃdhitim anu yajamānaḥ saṃdhīyate //
GB, 1, 1, 14, 10.0 yajamānasya saṃdhitim anv ṛtvijaḥ saṃdhīyante //
GB, 1, 1, 14, 12.0 dakṣiṇānāṃ saṃdhitim anu yajamānaḥ putrapaśubhiḥ saṃdhīyate //
GB, 1, 1, 14, 13.0 putrapaśūnāṃ saṃdhitim anu yajamānaḥ svargeṇa lokena saṃdhīyate //
GB, 1, 1, 14, 14.0 svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 28, 16.0 yajamāno rajasāpadhvasyati //
GB, 1, 2, 10, 8.0 sa sado 'nupraviśyartvijaś ca yajamānaṃ cāmantrayāmāsa //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 14, 9.0 etaṃ yajantaḥ //
GB, 1, 2, 18, 36.0 so 'gnau praṇīyamāṇe 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 2, 12.0 yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
GB, 1, 3, 2, 13.0 yajamānasya bhreṣam anv ṛtvijo bhreṣaṃ niyanti //
GB, 1, 3, 2, 15.0 dakṣiṇānāṃ bhreṣam anu yajamānaḥ putrapaśubhir bhreṣaṃ nyeti //
GB, 1, 3, 2, 16.0 putrapaśūnāṃ bhreṣam anu yajamānaḥ svargeṇa lokena bhreṣaṃ nyeti //
GB, 1, 3, 2, 17.0 svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 3, 13.0 yajñasyābhreṣam anu yajamāno 'bhreṣaṃ nyeti //
GB, 1, 3, 3, 14.0 yajamānasyābhreṣam anv ṛtvijo 'bhreṣaṃ niyanti //
GB, 1, 3, 3, 16.0 dakṣiṇānām abhreṣam anu yajamānaḥ putrapaśubhir abhreṣaṃ nyeti //
GB, 1, 3, 3, 17.0 putrapaśūnām abhreṣam anu yajamānaḥ svargeṇa lokenābhreṣaṃ nyeti //
GB, 1, 3, 3, 18.0 svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 4, 2.0 grahān me 'grahīt prācārīn me 'śuśruvan me samanasas kārṣīd ayākṣīn me 'vaṣaṭkārṣīn ma ity adhvaryave //
GB, 1, 3, 4, 3.0 hotṛṣadana āsiṣṭāyākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti hotre //
GB, 1, 3, 4, 4.0 devayajanaṃ me cīkᄆpad brahmāsādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe //
GB, 1, 3, 8, 2.0 atha yo gāyatrīṃ hariṇīṃ jyotiṣpakṣāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 8, 3.0 atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 9, 10.0 yad gāyatryānūcya triṣṭubhā yajati tasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 9, 11.0 yad ṛcānūcya yajuṣā yajati tasmād adhare dantā aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare //
GB, 1, 3, 10, 5.0 atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ //
GB, 1, 3, 10, 7.0 atha yā gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati vedir eva sā //
GB, 1, 3, 10, 15.0 atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā //
GB, 1, 3, 10, 18.0 yajeti dvyakṣaram //
GB, 1, 3, 10, 19.0 ye yajāmaha iti pañcākṣaram //
GB, 1, 3, 10, 21.0 pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati //
GB, 1, 3, 13, 33.0 mogham asyeṣṭaṃ ca hutaṃ ca bhavati yo 'vidvāñ juhoti //
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 17, 4.0 tenāyajanta //
GB, 1, 3, 17, 6.0 sa ya icchet svar iyām iti sa etenaikagunāgniṣṭomena yajeteti brāhmaṇam //
GB, 1, 3, 18, 35.0 bṛhatyā vai devāḥ svarge loke yajante //
GB, 1, 3, 21, 3.0 na paurṇamāsena yajñena yajeta //
GB, 1, 3, 21, 6.0 na pitṛyajñena yajeta //
GB, 1, 3, 21, 8.0 neṣṭyā yajeta //
GB, 1, 3, 21, 12.0 na paśubandhena yajñena yajeta //
GB, 1, 3, 23, 5.0 etenaiva prakrameṇa yajeteti brāhmaṇam //
GB, 1, 4, 8, 1.0 atha yad dīkṣaṇīyayā yajante śraddhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 1.0 atha yad dīkṣaṇīyayā yajante śraddhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 4.0 atha yat prāyaṇīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 4.0 atha yat prāyaṇīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 7.0 atha yat krayam upayanti somam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 10.0 atha yad ātithyayā yajante viṣṇum eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 10.0 atha yad ātithyayā yajante viṣṇum eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 13.0 atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 16.0 atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 19.0 atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante //
GB, 1, 4, 8, 22.0 atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante //
GB, 1, 4, 8, 25.0 atha yat prātaḥsavanamupayanti vasūn eva tad devān devatā yajante //
GB, 1, 4, 8, 28.0 atha yan mādhyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante //
GB, 1, 4, 8, 31.0 atha yattṛtīyasavanam upayanty ādityān eva tad devān devatā yajante //
GB, 1, 4, 8, 34.0 atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 37.0 atha yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 37.0 atha yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 40.0 atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 8, 40.0 atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 48.0 atha yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 51.0 atha yad udavasānīyayā yajante svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 8, 51.0 atha yad udavasānīyayā yajante svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 10, 1.0 atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante //
GB, 1, 4, 10, 4.0 atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante //
GB, 1, 4, 10, 7.0 atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 10.0 atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 13.0 atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 16.0 atha yat svarasāmna upayanty eva tad devīr devatā yajante //
GB, 1, 4, 10, 19.0 atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 23.0 atha yad viśvajitam upayantīndram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 27.0 atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 10, 30.0 atha yad daśarātram upayanti viśvān eva tad devān devatā yajante //
GB, 1, 4, 10, 33.0 atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante //
GB, 1, 4, 10, 36.0 atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante //
GB, 1, 4, 10, 39.0 atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 42.0 atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 45.0 atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 12, 8.0 bṛhatyā vai devāḥ svarge loke yajante //
GB, 1, 4, 13, 5.0 ya enam adya tathopeyur yathāmapātram udaka āsikte nirmṛtyed evaṃ yajamānā nirmṛtyerann upary upayanti //
GB, 1, 4, 15, 17.0 tenāyajanta //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 5, 8, 2.0 so 'gnīn ādhāya pūrṇāhutyāyajata //
GB, 1, 5, 8, 4.0 so 'gnihotreṇeṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 5.0 sa darśapūrṇamāsābhyām iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 6.0 sa āgrayaṇeneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 7.0 sa cāturmāsyair iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 8.0 sa paśubandheneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 9.0 so 'gniṣṭomeneṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 10.0 sa rājasūyeneṣṭvā rājeti nāmādhatta //
GB, 1, 5, 8, 14.0 so 'śvamedheneṣṭvā svarāḍ iti nāmādhatta //
GB, 1, 5, 8, 16.0 sa puruṣamedheneṣṭvā virāḍ iti nāmādhatta //
GB, 1, 5, 8, 18.0 sa sarvamedheneṣṭvā sarvarāḍ iti nāmādhatta //
GB, 1, 5, 8, 20.0 so 'hīnair dakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 21.0 so 'hīnair adakṣiṇāvadbhir iṣṭvāntam evāpaśyat //
GB, 1, 5, 8, 22.0 sa sattreṇobhayato 'tirātreṇāntato 'yajata //
GB, 1, 5, 10, 4.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 7.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 10, 7.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 10, 9.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 16.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 20.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 27.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 31.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 35.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 11, 1.0 puruṣaṃ ha vai nārāyaṇaṃ prajāpatir uvāca yajasva yajasveti //
GB, 1, 5, 11, 1.0 puruṣaṃ ha vai nārāyaṇaṃ prajāpatir uvāca yajasva yajasveti //
GB, 1, 5, 11, 2.0 sa hovāca yajasva yajasvety evaṃ hāttha mā //
GB, 1, 5, 11, 2.0 sa hovāca yajasva yajasvety evaṃ hāttha mā //
GB, 1, 5, 11, 6.0 yajasvaiva hanta tu te tad vakṣyāmi //
GB, 1, 5, 21, 4.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 21, 4.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 22, 3.0 tasmād u samupyāgnīṃs tena yajeran //
GB, 1, 5, 22, 5.0 ukhāsaṃbharaṇīyāyāṃ vinyupyāgnīṃs tayā yajeran //
GB, 1, 5, 22, 7.0 dīkṣaṇīyāyāṃ saṃnyupyāgnīṃs tayā yajeran //
GB, 1, 5, 22, 9.0 udavasānīyāyāṃ vinyupyāgnīṃs tayā yajeran //
GB, 1, 5, 22, 11.0 atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt //
GB, 1, 5, 22, 13.0 aśavāgnibhir itare yajamānā āsata iti vadantaḥ //
GB, 1, 5, 25, 3.2 moghāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān //
GB, 2, 1, 1, 11.0 iṣṭe ca sviṣṭakṛty ānuyājānāṃ prasavād iti //
GB, 2, 1, 4, 29.0 yajñāya ca yajamānāya ca paśūnām āptyai //
GB, 2, 1, 5, 3.0 iṣṭī vā etena yad yajate 'tho vā etena pūrtī ya eṣa odanaḥ pacyate //
GB, 2, 1, 6, 1.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye //
GB, 2, 1, 6, 4.0 etaddevatya eṣa yaḥ purānījānaḥ //
GB, 2, 1, 6, 9.0 dakṣiṇāvataiva yajñena yajate //
GB, 2, 1, 8, 4.0 ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
GB, 2, 1, 8, 4.0 ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
GB, 2, 1, 11, 1.0 na dve yajeta //
GB, 2, 1, 11, 2.0 yat pūrvayā saṃprati yajetottarayā chambaṭkuryāt //
GB, 2, 1, 11, 3.0 yad uttarayā saṃprati yajeta pūrvayā chambaṭkuryāt //
GB, 2, 1, 11, 6.0 ekām eva yajeta //
GB, 2, 1, 11, 8.0 anādṛtya tad dve yajeta //
GB, 2, 1, 11, 9.0 yajñamukham eva pūrvayālabhate yajata uttarayā //
GB, 2, 1, 11, 13.0 yam adyejānaṃ paścāccandramā abhyudiyād asmā asmiṃlloka ārdhukaṃ bhavati //
GB, 2, 1, 18, 3.0 aprati ha bhavaty etena yajamāno bhrātṛvyaṃ jayati //
GB, 2, 1, 18, 11.0 daśākṣarā virāḍ vairājaṃ vā etena yajamāno bhrātṛvyaṃ vṛṅkte //
GB, 2, 1, 19, 5.0 tad yat phālgunyāṃ paurṇamāsyāṃ cāturmāsyair yajate mukhata evaitat saṃvatsaraṃ prayuṅkte //
GB, 2, 1, 20, 1.0 atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham //
GB, 2, 1, 20, 3.0 atha yat savitāraṃ yajaty asau vai savitā yo 'sau tapati //
GB, 2, 1, 20, 5.0 atha yat sarasvatīṃ yajati vāg vai sarasvatī //
GB, 2, 1, 20, 7.0 atha yat pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati //
GB, 2, 1, 20, 9.0 atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasaḥ //
GB, 2, 1, 20, 11.0 atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ //
GB, 2, 1, 20, 13.0 atha yad dyāvāpṛthivyau yajati pratiṣṭhe vai dyāvāpṛthivyau //
GB, 2, 1, 20, 15.0 atha yad vājino yajati paśavo vai vājinaḥ //
GB, 2, 1, 20, 23.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
GB, 2, 1, 20, 23.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 21, 9.0 tenāyajata //
GB, 2, 1, 21, 10.0 teneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 22, 16.0 atha yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 23, 2.0 tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati //
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
GB, 2, 1, 23, 6.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ sāṃtapanāḥ //
GB, 2, 1, 23, 8.0 tasmād etān indreṇopasaṃhitān yajati //
GB, 2, 1, 23, 13.0 atha yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinaḥ //
GB, 2, 1, 23, 14.0 tasmād enān indreṇopasaṃhitān yajati //
GB, 2, 1, 23, 20.0 atha yan mahendram antato yajaty antaṃ vai śreṣṭhī bhajate //
GB, 2, 1, 23, 21.0 tasmād enam antato yajati //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 24, 5.0 tasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 24, 8.0 atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 24, 8.0 atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 24, 10.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam //
GB, 2, 1, 25, 1.0 atha yaj jīvanavantāv ājyabhāgau bhavato yajamānam eva taj jīvayati //
GB, 2, 1, 25, 8.0 atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto vai pitaraḥ //
GB, 2, 1, 25, 9.0 tasmād agniṃ kavyavāhanam antato yajati //
GB, 2, 1, 25, 12.0 atha yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 25, 12.0 atha yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 25, 24.0 atha yad udañco 'bhyutkramya traiyambakair yajante rudram eva tat svasyāṃ diśi prīṇanti //
GB, 2, 1, 25, 28.0 atha yad antata ādityeṣṭyā yajatīyaṃ vā aditiḥ //
GB, 2, 1, 25, 30.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
GB, 2, 1, 25, 30.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
GB, 2, 1, 26, 1.0 trayodaśaṃ vā etaṃ māsam āpnoti yacchunāsīryeṇa yajate //
GB, 2, 1, 26, 8.0 atha yad vāyuṃ yajati prāṇo vai vāyuḥ //
GB, 2, 1, 26, 10.0 atha yacchunāsīraṃ yajati saṃvatsaro vai śunāsīraḥ //
GB, 2, 1, 26, 12.0 atha yat sūryaṃ yajaty asau vai sūryo yo 'sau tapati //
GB, 2, 1, 26, 16.0 yajñasyaiva śāntir yajamānasya bhaiṣajyāya //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 2, 1, 2.0 ta enam evāgre 'bhidhyāyanti yajamānam //
GB, 2, 2, 1, 26.0 yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
GB, 2, 2, 1, 26.0 yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
GB, 2, 2, 5, 6.0 tad vai khalu chidraṃ bhavaty ṛtvigyajamānavimānād vai //
GB, 2, 2, 5, 13.2 iṣṭāpūrtadraviṇaṃ gṛhya yajamānasyāvāpatat //
GB, 2, 2, 5, 18.0 tasmād yajamāno bhṛgvaṅgirovidam eva tatra brahmāṇaṃ vṛṇīyāt //
GB, 2, 2, 6, 30.0 so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti //
GB, 2, 2, 6, 34.0 apaśirasā ha vā eṣa yajñena yajate yo 'pravargyeṇa yajate //
GB, 2, 2, 6, 34.0 apaśirasā ha vā eṣa yajñena yajate yo 'pravargyeṇa yajate //
GB, 2, 2, 10, 25.0 ṛdhyate yajamāna ṛdhyate prajāyai //
GB, 2, 2, 11, 21.0 tām evālabhyaitair evātithyam abhimṛśed yajñena yajñam ayajanta devā iti //
GB, 2, 2, 14, 25.0 indriyavān ṛddhimān vaśīyān bhavati ya evaṃ veda yaś caivaṃ vidvānt stomabhāgair yajate //
GB, 2, 2, 15, 9.0 tato yajamānaḥ //
GB, 2, 2, 15, 10.0 yajamāne 'dhaḥśirasi patite sa deśo 'dhaḥśirāḥ patati yasminn ardhe yajante //
GB, 2, 2, 15, 10.0 yajamāne 'dhaḥśirasi patite sa deśo 'dhaḥśirāḥ patati yasminn ardhe yajante //
GB, 2, 2, 18, 10.0 sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti //
GB, 2, 2, 20, 1.0 tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca //
GB, 2, 2, 20, 2.0 idaṃ te somyaṃ madhv iti hotā yajati //
GB, 2, 2, 20, 6.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati //
GB, 2, 2, 20, 10.0 maruto yasya hi kṣaya iti potā yajati //
GB, 2, 2, 20, 15.0 agne patnīr ihā vaheti neṣṭā yajati //
GB, 2, 2, 20, 19.0 ukṣānnāya vaśānnāyety āgnīdhro yajati //
GB, 2, 2, 21, 1.0 te vai khalu sarva eva mādhyaṃdine prasthitānāṃ pratyakṣād aindrībhir yajanti //
GB, 2, 2, 21, 3.0 pibā somam abhi yam ugra tarda iti hotā yajati //
GB, 2, 2, 22, 1.0 tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati //
GB, 2, 2, 22, 5.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati //
GB, 2, 2, 22, 8.0 indraś ca somaṃ pibataṃ bṛhaspata iti brāhmaṇācchaṃsī yajati //
GB, 2, 2, 22, 11.0 ā vo vahantu saptayo raghuṣyada iti potā yajati //
GB, 2, 2, 22, 14.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati //
GB, 2, 2, 22, 17.0 indrāviṣṇū pibataṃ madhvo asyety acchāvāko yajati //
GB, 2, 2, 22, 20.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati //
GB, 2, 2, 24, 3.0 bahūnāṃ vā etad yajamānānāṃ sāmānyam ahaḥ //
GB, 2, 3, 3, 10.0 riṇakty ātmānaṃ riṇakti yajamānam //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 6, 8.0 īśvaro vā eṣo 'pratyabhimṛṣṭo yajamānasyāyuḥ pratyavahartum anarhan mā bhakṣayed iti //
GB, 2, 3, 7, 2.0 tad yad ṛtuyājaiś caranti prāṇān eva tad yajamāne dadhati //
GB, 2, 3, 7, 3.0 ṣaḍ ṛtuneti yajanti //
GB, 2, 3, 7, 4.0 prāṇam eva tad yajamāne dadhati //
GB, 2, 3, 7, 5.0 catvāra ṛtubhir iti yajanti //
GB, 2, 3, 7, 6.0 apānam eva tad yajamāne dadhati //
GB, 2, 3, 7, 8.0 vyānam eva tad yajamāne dadhati //
GB, 2, 3, 7, 11.0 tathā ha yajamānaḥ sarvam āyur ety asmiṃlloka ārdhnoti //
GB, 2, 3, 7, 14.0 tasmād anavānaṃ tato yajanti //
GB, 2, 3, 9, 21.0 hiṃkāreṇa vā ṛksāme āpīne yajamānāya dohaṃ duhāte //
GB, 2, 3, 13, 11.0 ā yātaṃ mitrāvaruṇeti yajati //
GB, 2, 3, 14, 13.0 indra kratuvidam iti yajati //
GB, 2, 3, 15, 11.0 indrāgnī ā gatam iti yajati //
GB, 2, 3, 16, 12.0 sarve madvatībhir yajanti //
GB, 2, 3, 16, 13.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 3, 16, 13.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 3, 17, 8.0 setuṃ vā etad yajamānaḥ saṃskurute //
GB, 2, 4, 1, 6.0 uśann u ṣu ṇaḥ sumanā upāka iti yajati //
GB, 2, 4, 2, 21.0 ṛjīṣī vajrī vṛṣabhas turāṣāḍ iti yajati //
GB, 2, 4, 3, 8.0 pibā vardhasva tava ghā sutāsa iti yajati //
GB, 2, 4, 4, 9.0 sarve madvatībhir yajanti //
GB, 2, 4, 4, 10.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 4, 4, 10.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 4, 5, 2.0 upāṃśu pātnīvatasyāgnīdhro yajati //
GB, 2, 4, 7, 1.0 pūtir vā eṣo 'muṣmiṃlloke 'dhvaryuṃ ca yajamānaṃ cābhivahati //
GB, 2, 4, 8, 2.0 kusīdaṃ vā etad yamasya yajamāna ādatte yad oṣadhībhir vediṃ stṛṇāti //
GB, 2, 4, 8, 7.0 yajamānasyāparābhāvāya //
GB, 2, 4, 9, 5.0 yo ha vā upadraṣṭāram upaśrotāram anukhyātāram eva vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 9, 9.0 tān ya evaṃ vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 10, 9.0 evam u ha yajamāno 'pramāyuko bhavati //
GB, 2, 4, 12, 6.0 yadi ha vā api nirṇiktasyaiva kulasya saṃdhyukṣeṇa yajate sattvaṃ haivākhyāyābhyupatiṣṭhate //
GB, 2, 4, 15, 21.0 indrāvaruṇā madhumattamasyeti yajati //
GB, 2, 4, 16, 24.0 bṛhaspate yuvam indraś ca vasva iti yajati //
GB, 2, 4, 17, 17.0 indrāviṣṇū pibataṃ madhvo asyeti yajati //
GB, 2, 4, 18, 18.0 sarve madvatībhir yajanti //
GB, 2, 4, 18, 19.0 tad yan madvatībhiryajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 4, 18, 19.0 tad yan madvatībhiryajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 5, 9, 21.0 tarhi haitena yajate //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //