Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 126.2 naiṣāṃ kaścid vadhyate dṛśyarūpas tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 141.2 amarṣayan saindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 143.2 yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 155.2 kruddhenaiṣīkam avadhīd yena garbhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 10, 5.3 nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham //
MBh, 1, 20, 15.24 vadhyamāne graheṇātha āditye manyur āviśat /
MBh, 1, 25, 2.2 na hi me brāhmaṇo vadhyaḥ pāpeṣvapi rataḥ sadā /
MBh, 1, 28, 10.2 vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan /
MBh, 1, 28, 13.1 nānāśastravisargaiśca vadhyamānaḥ samantataḥ /
MBh, 1, 55, 19.2 bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ //
MBh, 1, 68, 6.7 vadhyamānāṃstu daiteyān amarṣī taṃ samabhyayāt /
MBh, 1, 68, 6.16 nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha /
MBh, 1, 71, 36.6 saṃjīvito vadhyate caiva bhūyaḥ //
MBh, 1, 76, 24.2 ekam āśīviṣo hanti śastreṇaikaśca vadhyate /
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 95, 9.2 māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam //
MBh, 1, 96, 36.5 paśyataste vadhiṣyāmi sālveśaṃ paśya me balam /
MBh, 1, 101, 11.1 taṃ rājā saha taiścorair anvaśād vadhyatām iti /
MBh, 1, 109, 12.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā /
MBh, 1, 114, 34.6 śakrājñayā mahābāhustān vadhiṣyati te sutaḥ //
MBh, 1, 128, 4.60 padātīn nāgarāṃścaiva nāvadhīd arjunāgrajaḥ /
MBh, 1, 128, 4.120 mā vadhīstad balaṃ bhīma gurudānaṃ pradīyatām /
MBh, 1, 130, 16.2 kathaṃ na vadhyatāṃ tāta gacchema jagatastathā //
MBh, 1, 143, 3.2 kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ /
MBh, 1, 143, 4.1 vadhābhiprāyam āyāntam avadhīstvaṃ mahābalam /
MBh, 1, 148, 5.11 māsmān kāmād vadhī rakṣo dāsyāmaste sadā vayam /
MBh, 1, 180, 8.2 vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana //
MBh, 1, 193, 17.2 te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ //
MBh, 2, 5, 93.2 adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ //
MBh, 2, 20, 33.2 bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ //
MBh, 2, 42, 3.1 saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā /
MBh, 2, 42, 4.2 anarham arhavat kṛṣṇa vadhyāsta iti me matiḥ /
MBh, 3, 10, 11.1 etaṃ dṛṣṭvā bhṛśaṃ śrāntaṃ vadhyamānaṃ surādhipa /
MBh, 3, 10, 13.1 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ /
MBh, 3, 13, 6.2 nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ //
MBh, 3, 13, 17.2 avadhīs tvaṃ raṇe sarvān sametān daityadānavān //
MBh, 3, 15, 13.2 śiśupālo mahīpālas taṃ vadhiṣye mahītale //
MBh, 3, 20, 22.2 naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃcana //
MBh, 3, 21, 28.2 vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave //
MBh, 3, 23, 11.1 so 'haṃ parvatavarṣeṇa vadhyamānaḥ samantataḥ /
MBh, 3, 23, 22.2 sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan //
MBh, 3, 29, 28.2 dvitīye sati vadhyas tu svalpe 'pyapakṛte bhavet //
MBh, 3, 30, 6.1 hiṃsyāt krodhād avadhyāṃś ca vadhyān sampūjayed api /
MBh, 3, 34, 25.2 sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ //
MBh, 3, 34, 34.2 sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ //
MBh, 3, 42, 20.2 karṇaḥ sa sumahāvīryastvayā vadhyo dhanaṃjaya //
MBh, 3, 98, 7.1 tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha /
MBh, 3, 98, 11.1 tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ /
MBh, 3, 99, 17.1 te vadhyamānās tridaśais tadānīṃ samudram evāviviśur bhayārtāḥ /
MBh, 3, 102, 17.2 tato vadhiṣyāma sahānubandhān kāleyasaṃjñān suravidviṣas tān //
MBh, 3, 103, 8.1 te vadhyamānās tridaśair mahātmabhir mahābalair vegibhir unnadadbhiḥ /
MBh, 3, 103, 9.1 te vadhyamānās tridaśair dānavā bhīmanisvanāḥ /
MBh, 3, 105, 5.1 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ /
MBh, 3, 105, 21.2 ārtanādam akurvanta vadhyamānāni sāgaraiḥ //
MBh, 3, 137, 12.1 tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti /
MBh, 3, 167, 15.1 vadhyamānāstataste tu hayais tena rathena ca /
MBh, 3, 167, 24.1 vadhyamānāstatas te tu nivātakavacāḥ punaḥ /
MBh, 3, 167, 27.2 madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ //
MBh, 3, 169, 3.1 tato nivātakavacā vadhyamānā mayā yudhi /
MBh, 3, 170, 14.2 na kathaṃciddhi me pāpā na vadhyā ye suradviṣaḥ //
MBh, 3, 170, 21.1 te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ /
MBh, 3, 170, 28.1 te vadhyamānā madbāṇair vajravegair ayasmayaiḥ /
MBh, 3, 170, 48.3 abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ //
MBh, 3, 190, 36.5 sarvathaiva me vadhyā maṇḍūkāḥ /
MBh, 3, 190, 60.3 mā tvā vadhīd varuṇo ghorapāśair brahmakṣatrasyāntare vartamānaḥ //
MBh, 3, 190, 67.3 taiḥ śūlahastair vadhyamānaḥ sa rājā provācedaṃ vākyam uccaistadānīm //
MBh, 3, 193, 25.2 yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ /
MBh, 3, 194, 22.1 vadhyatvam upagacchetāṃ mama satyaparākramau /
MBh, 3, 195, 23.1 sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ /
MBh, 3, 199, 7.2 dve sahasre tu vadhyete paśūnām anvahaṃ tadā //
MBh, 3, 199, 8.3 cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ //
MBh, 3, 199, 9.2 yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ /
MBh, 3, 200, 24.1 vadhyamāne śarīre tu dehanāśo bhavatyuta /
MBh, 3, 213, 4.1 vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ /
MBh, 3, 221, 37.1 asurair vadhyamānaṃ tat pāvakair iva kānanam /
MBh, 3, 221, 38.2 na nātham adhyagacchanta vadhyamānā mahāraṇe //
MBh, 3, 221, 60.1 tathābhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe /
MBh, 3, 230, 15.1 te vadhyamānā gandharvāḥ sūtaputreṇa dhīmatā /
MBh, 3, 230, 21.2 utpapātāsanāt kruddho vadhe teṣāṃ samāhitaḥ //
MBh, 3, 234, 10.1 te vadhyamānā gandharvā divyair astrair mahātmabhiḥ /
MBh, 3, 234, 15.1 te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā /
MBh, 3, 234, 25.1 sa vadhyamānas tair astrair arjunena mahātmanā /
MBh, 3, 240, 38.2 satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam //
MBh, 3, 255, 12.2 gadayā caturo vāhān rājñas tasya tadāvadhīt //
MBh, 3, 255, 45.1 kartavyaṃ cet priyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ /
MBh, 3, 255, 59.3 mā vadhīriti pārthas taṃ dayāvān abhyabhāṣata //
MBh, 3, 261, 22.3 avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām //
MBh, 3, 261, 22.3 avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām //
MBh, 3, 263, 5.1 sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā /
MBh, 3, 270, 14.2 dhūmrākṣam avadhīd dhīmān hanūmān mārutātmajaḥ //
MBh, 3, 270, 16.1 te vadhyamānā balibhir haribhir jitakāśibhiḥ /
MBh, 3, 271, 27.2 nairṛtāstatra vadhyante prāyaśo na tu vānarāḥ //
MBh, 3, 274, 5.1 tataḥ svasainyam ālokya vadhyamānam arātibhiḥ /
MBh, 4, 15, 7.2 athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt //
MBh, 4, 15, 15.3 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 16.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 17.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 18.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 19.2 teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt //
MBh, 4, 15, 21.1 kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm /
MBh, 4, 15, 22.2 na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā //
MBh, 4, 15, 23.2 yaḥ paśyanmāṃ marṣayati vadhyamānām anāgasam //
MBh, 4, 15, 35.3 tasya tasyeha te vadhyā yeṣāṃ jyeṣṭho 'kṣadevitā //
MBh, 4, 15, 38.2 kastvāvadhīd varārohe kasmād rodiṣi śobhane /
MBh, 4, 15, 39.2 kīcako māvadhīt tatra surāhārīṃ gatāṃ tava /
MBh, 4, 15, 41.2 anye vai taṃ vadhiṣyanti yeṣām āgaḥ karoti saḥ /
MBh, 4, 19, 5.1 dattvā yācanti puruṣā hatvā vadhyanti cāpare /
MBh, 4, 20, 23.2 necchāmi kaṃcid vadhyantaṃ tena jīvasi kīcaka //
MBh, 4, 20, 29.1 paśyato dharmarājasya kīcako māṃ padāvadhīt /
MBh, 4, 22, 27.1 evaṃ te bhīru vadhyante ye tvāṃ kliśyantyanāgasam /
MBh, 4, 42, 30.2 vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ //
MBh, 4, 59, 1.3 vadhyamāneṣu yodheṣu dhanaṃjayam upādravat //
MBh, 5, 1, 21.2 yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca hanyuḥ //
MBh, 5, 10, 30.1 vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ /
MBh, 5, 10, 34.3 vṛtraścāvaśyavadhyo 'yaṃ mama sarvaharo ripuḥ //
MBh, 5, 29, 48.1 nirvano vadhyate vyāghro nirvyāghraṃ chidyate vanam /
MBh, 5, 31, 13.2 tadduḥkham atitikṣāma mā vadhīṣma kurūn iti //
MBh, 5, 31, 15.2 tadduḥkham atitikṣāma mā vadhīṣma kurūn iti //
MBh, 5, 33, 44.1 ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate /
MBh, 5, 34, 66.1 dṛśyante hi durātmāno vadhyamānāḥ svakarmabhiḥ /
MBh, 5, 38, 26.1 na śatrur aṅkam āpanno moktavyo vadhyatāṃ gataḥ /
MBh, 5, 54, 9.1 ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ /
MBh, 5, 54, 9.2 dhṛtarāṣṭraśca dharmajño na vadhyaḥ kurusattamaḥ //
MBh, 5, 56, 58.2 mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
MBh, 5, 70, 7.2 yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan //
MBh, 5, 71, 13.2 vadhyāste sarvalokasya kiṃ punastava bhārata //
MBh, 5, 71, 23.1 vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ /
MBh, 5, 76, 15.2 vadhyatāṃ mama vārṣṇeya nirgato 'sau suyodhanaḥ //
MBh, 5, 77, 11.2 tasmiṃścākriyamāṇe 'sau lokavadhyo bhaviṣyati //
MBh, 5, 77, 12.1 mama cāpi sa vadhyo vai jagataścāpi bhārata /
MBh, 5, 80, 18.1 yathāvadhye bhaved doṣo vadhyamāne janārdana /
MBh, 5, 80, 18.2 sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ //
MBh, 5, 133, 11.3 jayan vā vadhyamāno vā prāpnotīndrasalokatām //
MBh, 5, 136, 21.2 ulkābhir hi pradīptābhir vadhyate pṛtanā tava //
MBh, 5, 141, 35.1 yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ /
MBh, 5, 144, 20.2 vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān /
MBh, 5, 149, 46.2 dhārtarāṣṭrabalaṃ saṃkhye vadhiṣyati na saṃśayaḥ //
MBh, 5, 156, 10.2 sa vadhyaḥ sarvalokasya ninditāni samācaran //
MBh, 5, 170, 2.2 vadhiṣyāmīti gāṅgeya tanme brūhi pitāmaha //
MBh, 5, 188, 8.2 vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm //
MBh, 5, 188, 12.1 vadhiṣyasi raṇe bhīṣmaṃ puruṣatvaṃ ca lapsyase /
MBh, 6, 3, 45.1 kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge /
MBh, 6, 16, 3.2 sa vadhyaḥ sarvalokasya ninditāni samācaran //
MBh, 6, 50, 68.2 kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ //
MBh, 6, 50, 115.2 tāvakān avadhīt kruddho bhīmasya balam ādadhat //
MBh, 6, 53, 1.3 dhanaṃjayo rathānīkam avadhīt tava bhārata /
MBh, 6, 53, 2.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 54, 25.1 vadhyamānaṃ tatastat tu śaraiḥ pārthasya saṃyuge /
MBh, 6, 54, 35.2 yathemāṃ kṣamase vīra vadhyamānāṃ varūthinīm //
MBh, 6, 55, 32.1 evaṃ sā dharmarājasya vadhyamānā mahācamūḥ /
MBh, 6, 55, 35.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 55, 70.1 arjuno 'pi śaraistīkṣṇair vadhyamāno hi saṃyuge /
MBh, 6, 57, 23.2 aśvāṃścāsyāvadhīd rājann ubhau tau pārṣṇisārathī //
MBh, 6, 58, 1.3 yat sainyaṃ mama putrasya pāṇḍusainyena vadhyate //
MBh, 6, 58, 60.1 gadayā vadhyamānāste mārgaṇaiśca samantataḥ /
MBh, 6, 59, 11.2 avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ /
MBh, 6, 60, 33.3 vipradrutā diśo rājan vadhyamānā mahātmanā //
MBh, 6, 61, 7.1 yathāvadhyāḥ pāṇḍusutā yathā vadhyāśca me sutāḥ /
MBh, 6, 68, 31.1 te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha /
MBh, 6, 71, 32.1 te vadhyamānā droṇena bhīṣmeṇa ca narottama /
MBh, 6, 72, 21.2 vadhyate yatra saṃgrāme kim anyad bhāgadheyataḥ //
MBh, 6, 72, 23.2 yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya //
MBh, 6, 73, 34.2 vadhyato bhīmasenena kṛtinā citrayodhinā //
MBh, 6, 73, 70.1 vadhyamānaṃ tu tat sainyaṃ droṇena niśitaiḥ śaraiḥ /
MBh, 6, 78, 17.1 tasya droṇo 'vadhīd aśvāñ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 78, 38.2 nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ //
MBh, 6, 79, 23.1 sā vadhyamānā samare dhārtarāṣṭrī mahācamūḥ /
MBh, 6, 80, 22.3 hayāṃścāsyāvadhīd rājann ubhau ca pārṣṇisārathī //
MBh, 6, 82, 31.2 vadhyatāṃ samare rājan pārṣatena mahātmanā //
MBh, 6, 84, 4.1 te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha /
MBh, 6, 84, 30.2 abravīt tāvakān yodhān bhīmo 'yaṃ yudhi vadhyatām //
MBh, 6, 85, 19.1 tridhābhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi /
MBh, 6, 85, 19.2 tathaiva kaurave rājann avadhyanta pare raṇe //
MBh, 6, 85, 21.2 vadhyatāṃ samare rājan bhāradvājena dhanvinā //
MBh, 6, 85, 25.1 vadhyatāṃ tatra sainyānām anyonyena mahāraṇe /
MBh, 6, 85, 30.3 vadhyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 86, 69.2 vimohitam irāvantam asinā rākṣaso 'vadhīt //
MBh, 6, 87, 16.2 apaśyāma mahārāja vadhyamānānniśācaraiḥ //
MBh, 6, 92, 32.2 yat putrāṃste 'vadhīt saṃkhye droṇaṃ caiva nyayodhayat //
MBh, 6, 92, 38.1 viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā /
MBh, 6, 96, 30.1 sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 96, 31.2 rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge //
MBh, 6, 96, 33.1 sā vadhyamānā ca tathā pāṇḍavānām anīkinī /
MBh, 6, 97, 21.1 vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā /
MBh, 6, 97, 27.1 hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ /
MBh, 6, 98, 14.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 98, 33.1 te vadhyamānā balinā bhīmasenena dantinaḥ /
MBh, 6, 98, 37.1 evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ /
MBh, 6, 100, 4.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 101, 23.1 vadhyamānā hayāste tu prādravanta bhayārditāḥ /
MBh, 6, 102, 7.3 saṃgrāme nājahur bhīṣmaṃ vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 6, 102, 8.1 tathaivānye vadhyamānāḥ pāṇḍaveyair mahātmabhiḥ /
MBh, 6, 102, 25.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 102, 75.1 te vadhyamānā bhīṣmeṇa kāleneva yugakṣaye /
MBh, 6, 103, 2.2 vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā //
MBh, 6, 103, 88.2 iti mām abravīd bālye yaḥ sa vadhyaḥ kathaṃ mayā //
MBh, 6, 103, 89.1 kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā /
MBh, 6, 104, 21.1 te vadhyamānāḥ samare tāvakā bharatarṣabha /
MBh, 6, 104, 22.1 tatastu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ /
MBh, 6, 104, 23.2 vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 105, 21.1 vadhyamānasya sainyasya sarvair etair mahābalaiḥ /
MBh, 6, 105, 30.2 rājañ śatasahasrāṇi so 'vadhīt kurunandana //
MBh, 6, 107, 55.1 sā vadhyamānā samare putrasya tava vāhinī /
MBh, 6, 112, 36.1 te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ /
MBh, 6, 113, 6.1 sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ /
MBh, 6, 113, 18.1 vadhyamānastato rājan pitā śāṃtanavastava /
MBh, 6, 114, 45.1 evam anyair api bhṛśaṃ vadhyamāno mahāraṇe /
MBh, 7, 6, 36.1 te vadhyamānā droṇena vāsaveneva dānavāḥ /
MBh, 7, 6, 38.2 saṃnivārya tataḥ senāṃ kurūn apyavadhīd balī //
MBh, 7, 9, 40.1 yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam /
MBh, 7, 10, 5.2 muruṃ cācalasaṃkāśam avadhīt puṣkarekṣaṇaḥ //
MBh, 7, 15, 17.2 tvadīyam avadhīt sainyaṃ sampradrutamahāratham //
MBh, 7, 17, 26.1 te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 18, 17.1 te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ /
MBh, 7, 18, 36.1 te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ /
MBh, 7, 20, 11.2 ṣaḍbhiḥ sasūtaṃ sahayaṃ śarair droṇo 'vadhīd vṛkam //
MBh, 7, 20, 53.1 te dānavā ivendreṇa vadhyamānā mahātmanā /
MBh, 7, 28, 30.2 narakasyābhirakṣārthaṃ nainaṃ kaścid vadhiṣyati //
MBh, 7, 29, 24.1 tat tamo 'streṇa mahatā jyotiṣeṇārjuno 'vadhīt /
MBh, 7, 36, 29.2 kuṇḍabhediṃ ca saṃkruddhastribhistrīn avadhīd balī //
MBh, 7, 40, 10.1 tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ /
MBh, 7, 40, 20.1 vadhyatāṃ rājaputrāṇāṃ krandatām itaretaram /
MBh, 7, 46, 12.2 putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī //
MBh, 7, 47, 32.1 aśvān asyāvadhīd bhojo gautamaḥ pārṣṇisārathī /
MBh, 7, 50, 25.2 ambāyāśca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ //
MBh, 7, 57, 15.2 hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ //
MBh, 7, 64, 53.2 tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ //
MBh, 7, 65, 1.2 tasmin prabhagne sainyāgre vadhyamāne kirīṭinā /
MBh, 7, 65, 4.1 pākaśāsaninābhīkṣṇaṃ vadhyamāne śarottamaiḥ /
MBh, 7, 65, 17.1 ārāvaṃ paramaṃ kṛtvā vadhyamānāḥ kirīṭinā /
MBh, 7, 65, 31.1 evaṃ duḥśāsanabalaṃ vadhyamānaṃ kirīṭinā /
MBh, 7, 67, 15.1 atha tau vadhyamānau tu droṇena rathasattamau /
MBh, 7, 67, 34.2 nāvadhīt kṛtavarmāṇaṃ prāptam apyarisūdanaḥ //
MBh, 7, 67, 42.1 aśvāṃścāsyāvadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ /
MBh, 7, 67, 55.2 kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā //
MBh, 7, 70, 23.1 dhārtarāṣṭrāstridhābhūtā vadhyante pāṇḍusṛñjayaiḥ /
MBh, 7, 70, 27.1 tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ /
MBh, 7, 70, 33.1 vadhyamāneṣu sainyeṣu droṇapārṣatasāyakaiḥ /
MBh, 7, 71, 26.1 sa vadhyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 83, 21.1 sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ /
MBh, 7, 83, 26.1 sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ /
MBh, 7, 83, 37.1 sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ /
MBh, 7, 84, 21.1 sa vadhyamānaḥ samare pāṇḍavair jitakāśibhiḥ /
MBh, 7, 85, 3.1 vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa /
MBh, 7, 85, 10.1 sa vadhyamānaḥ samare bhāradvājena sātyakiḥ /
MBh, 7, 85, 26.1 vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayāstathā /
MBh, 7, 85, 32.1 teṣāṃ samabhavacchabdo vadhyatāṃ droṇasāyakaiḥ /
MBh, 7, 90, 48.1 te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ /
MBh, 7, 91, 20.1 vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ /
MBh, 7, 92, 23.1 sa vadhyamānaḥ samare śaineyasya śarottamaiḥ /
MBh, 7, 96, 23.2 asaṃbhramaṃ mahārāja tāvakān avadhīd bahūn //
MBh, 7, 96, 26.2 tat sainyam iṣubhistena vadhyamānaṃ samantataḥ /
MBh, 7, 97, 6.2 yatrāvadhyanta samare sātvatena mahātmanā //
MBh, 7, 97, 20.1 avadhīcca rathānīkaṃ dviradānāṃ ca tad balam /
MBh, 7, 97, 36.2 prāyaḥ sainyānyavadhyanta hāhābhūtāni māriṣa //
MBh, 7, 97, 38.2 avadhīd bahusāhasrāṃstad adbhutam ivābhavat //
MBh, 7, 97, 54.1 te vadhyamānāḥ samare yuyudhānena tāvakāḥ /
MBh, 7, 98, 39.1 sa vadhyamāno bahudhā rājaputrair mahārathaiḥ /
MBh, 7, 98, 52.1 sa vadhyamāno bahubhiḥ sāyakaistair mahābalaḥ /
MBh, 7, 99, 11.1 te vadhyamānāḥ samare yuyudhānena tāvakāḥ /
MBh, 7, 101, 47.1 te vadhyamānā droṇena śakreṇeva mahāsurāḥ /
MBh, 7, 101, 48.2 droṇena vadhyamāneṣu sainyeṣu bharatarṣabha //
MBh, 7, 102, 3.2 pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu //
MBh, 7, 102, 91.1 te vadhyamānāḥ samare tava putrā mahārathāḥ /
MBh, 7, 102, 94.2 suṣeṇaṃ dīrghanetraṃ ca tribhistrīn avadhīd balī //
MBh, 7, 102, 95.2 putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ //
MBh, 7, 102, 96.2 tribhistrīn avadhīd bhīmaḥ punar eva sutāṃstava //
MBh, 7, 102, 97.1 vadhyamānā mahārāja putrāstava balīyasā /
MBh, 7, 102, 101.2 vadhyamānāśca samare putrāstava viśāṃ pate /
MBh, 7, 102, 103.1 vadhyamānā mahārāja bhīmasenena tāvakāḥ /
MBh, 7, 103, 12.2 vadhyante samare vīrāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 103, 15.1 sa vadhyamānaḥ samare rathaṃ droṇasya māriṣa /
MBh, 7, 103, 39.2 yo 'vadhīd bhujavīryeṇa diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 113, 8.2 avadhyata camūmadhye ghorair āśīviṣopamaiḥ //
MBh, 7, 113, 10.1 te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ /
MBh, 7, 113, 13.2 yat karṇabhīmaprabhavair vadhyate no balaṃ śaraiḥ //
MBh, 7, 114, 2.1 vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ /
MBh, 7, 114, 67.2 vyāyudhaṃ nāvadhīccainaṃ karṇaḥ kuntyā vacaḥ smaran //
MBh, 7, 118, 35.2 vikrośatāṃ ca sainyānām avadhīt taṃ yatavratam //
MBh, 7, 118, 44.3 sa me vadhyo bhavecchatrur yadyapi syānmunivrataḥ //
MBh, 7, 120, 11.2 yathā na vadhyeta raṇe 'rjunena jayadrathaḥ karṇa tathā kuruṣva //
MBh, 7, 121, 31.2 visasarjārjunastūrṇaṃ saindhavasya vadhe vṛtaḥ //
MBh, 7, 122, 68.2 duḥśāsanamukhāñ śūrānnāvadhīt sātyakir vaśī //
MBh, 7, 123, 4.2 evaṃ vaktā ca me vadhyastena cokto 'smi bhārata //
MBh, 7, 123, 15.1 tasmād vadhyo 'si me mūḍha sabhṛtyabalavāhanaḥ /
MBh, 7, 125, 3.2 avadhīt saindhavaṃ saṃkhye nainaṃ kaścid avārayat //
MBh, 7, 126, 7.2 yacchikhaṇḍyavadhīd bhīṣmaṃ pālyamānaḥ kirīṭinā //
MBh, 7, 128, 17.1 paryadhāvanta pāñcālā vadhyamānā mahātmanā /
MBh, 7, 131, 11.1 tvāṃ cāpyadya vadhiṣyāmi saputrapaśubāndhavam /
MBh, 7, 131, 21.2 sātyakir daśabhiścainam avadhīt kurupuṃgavam //
MBh, 7, 132, 18.2 jaghāna bhīmaṃ nārācaistam apyabhyavadhīd balī //
MBh, 7, 132, 42.1 tataḥ sā bhāratī senā vadhyamānā kirīṭinā /
MBh, 7, 134, 26.1 hayānāṃ vadhyamānānāṃ gajānāṃ rathināṃ tathā /
MBh, 7, 135, 33.2 sa vadhyaḥ sarvalokasya yathā tvaṃ puruṣādhama //
MBh, 7, 135, 51.1 te vadhyamānāḥ pāñcālāḥ samare saha sṛñjayaiḥ /
MBh, 7, 136, 16.1 tataḥ sā bharatī senā vadhyamānā kirīṭinā /
MBh, 7, 137, 24.2 somadatto 'pyasaṃbhrāntaḥ śaineyam avadhīccharaiḥ //
MBh, 7, 138, 4.1 vadhyamānāni sainyāni samantāt tair mahārathaiḥ /
MBh, 7, 142, 17.1 vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā /
MBh, 7, 142, 32.2 vadhyamānā śaraśataiḥ śalyenāhavaśobhinā //
MBh, 7, 142, 43.1 vadhyamānā mahārāja pāṇḍavena yaśasvinā /
MBh, 7, 144, 40.2 avadhīt samare putraṃ pitā bharatasattama //
MBh, 7, 146, 30.3 avadhīt tāvakān yodhān vajrapāṇir ivāsurān //
MBh, 7, 146, 39.1 tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi /
MBh, 7, 146, 46.1 vadhyamāne bale tasmiṃstava putrasya māriṣa /
MBh, 7, 147, 1.2 vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ /
MBh, 7, 147, 15.1 droṇena vadhyamānānāṃ pāñcālānāṃ viśāṃ pate /
MBh, 7, 147, 18.1 sā tathā pāṇḍavī senā vadhyamānā mahātmabhiḥ /
MBh, 7, 148, 15.1 te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha /
MBh, 7, 148, 30.2 aham enaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana //
MBh, 7, 148, 52.2 pārthā droṇaṃ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ //
MBh, 7, 148, 59.2 sarvān eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ //
MBh, 7, 149, 21.2 jaṭāsuriṃ bhaimasenir avadhīnmuṣṭinā bhṛśam //
MBh, 7, 152, 24.1 te vadhyamānā bhīmena rākṣasāḥ kharayonayaḥ /
MBh, 7, 153, 3.2 jahi kṣipraṃ mahābāho paścāt karṇaṃ vadhiṣyasi //
MBh, 7, 153, 9.1 tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ /
MBh, 7, 153, 18.2 ūrdhvam utpatya haiḍimbastāṃ māyāṃ māyayāvadhīt //
MBh, 7, 154, 47.2 divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam //
MBh, 7, 154, 51.1 sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca /
MBh, 7, 156, 25.2 mayā vadhyo 'bhaviṣyat sa bhaimasenir ghaṭotkacaḥ //
MBh, 7, 156, 28.1 ye hi dharmasya loptāro vadhyāste mama pāṇḍava /
MBh, 7, 158, 20.1 āpatatsu ca vegena vadhyamāne bale 'pi ca /
MBh, 7, 158, 46.1 yatra vadhyo bhaved droṇaḥ sūtaputraśca sānugaḥ /
MBh, 7, 158, 46.2 tatrāvadhīnmahābāhuḥ saindhavaṃ dūravāsinam //
MBh, 7, 158, 56.1 vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanandanaḥ /
MBh, 7, 159, 13.3 vadhyatāṃ ca tathā teṣāṃ kṣatānāṃ ca viśeṣataḥ //
MBh, 7, 163, 31.1 sa vadhyamāneṣvastreṣu divyeṣvapi yathāvidhi /
MBh, 7, 164, 51.2 jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha //
MBh, 7, 164, 59.1 droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi /
MBh, 7, 164, 60.1 vadhyamānā mahārāja pāñcālāḥ sṛñjayāstathā /
MBh, 7, 164, 61.2 abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ //
MBh, 7, 164, 62.1 vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā /
MBh, 7, 164, 81.1 te vadhyamānāḥ samare bhāradvājena pārthivāḥ /
MBh, 7, 165, 15.2 daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ //
MBh, 7, 165, 50.2 jīvantam ānayācāryaṃ mā vadhīr drupadātmaja //
MBh, 7, 165, 52.2 dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham //
MBh, 7, 165, 104.1 kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu /
MBh, 7, 165, 122.2 jīvantam ānayācāryaṃ mā vadhīr iti dharmavit //
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 168, 30.2 sarvopāyair na sa kathaṃ vadhyaḥ puruṣasattama //
MBh, 7, 169, 12.2 vadhyastvaṃ na tvayārtho 'sti muhūrtam api jīvatā //
MBh, 7, 170, 22.1 vadhyamānāstathāstreṇa tena nārāyaṇena vai /
MBh, 7, 171, 30.3 anyair gurughnā vadhyantām astrair astravidāṃ vara //
MBh, 7, 171, 69.1 te vadhyamānāḥ samare droṇaputreṇa kṣatriyāḥ /
MBh, 7, 172, 49.1 kenemau martyadharmāṇau nāvadhīt keśavārjunau /
MBh, 8, 2, 8.2 yudhyamānāś ca samare yodhā vadhyanti sarvataḥ //
MBh, 8, 5, 88.2 prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ //
MBh, 8, 8, 13.1 tathā tasmin bale śūrair vadhyamāne hate 'pi ca /
MBh, 8, 9, 5.1 vadhyamāne bale tasmin sūtaputreṇa māriṣa /
MBh, 8, 9, 35.1 sā vadhyamānā samare kekayasya mahācamūḥ /
MBh, 8, 10, 34.1 te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa /
MBh, 8, 10, 35.1 vipradrute bale tasmin vadhyamāne samantataḥ /
MBh, 8, 12, 21.1 saṃśaptakāś ca me vadhyā drauṇir āhvayate ca mām /
MBh, 8, 13, 1.3 rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām //
MBh, 8, 14, 23.2 ākṣipya śastreṇa balād daityān indra ivāvadhīt //
MBh, 8, 15, 5.2 karṇasyānīkam avadhīt paribhūta ivāntakaḥ //
MBh, 8, 15, 8.2 sapādarakṣān avadhīd vajreṇārīn ivārihā //
MBh, 8, 17, 45.2 apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ //
MBh, 8, 17, 73.1 karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ /
MBh, 8, 17, 74.1 nakulasya tathā bāṇair vadhyamānā camūs tava /
MBh, 8, 17, 75.1 te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ /
MBh, 8, 17, 90.1 sa vadhyamānaḥ samare kṛtāstreṇa balīyasā /
MBh, 8, 17, 93.2 vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ //
MBh, 8, 17, 95.2 vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ /
MBh, 8, 17, 103.3 chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā //
MBh, 8, 17, 117.1 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ /
MBh, 8, 18, 51.1 sa vadhyamānaḥ samare gautamena mahātmanā /
MBh, 8, 18, 76.2 prādravat pāṇḍavī senā vadhyamānā samantataḥ //
MBh, 8, 19, 7.1 te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā /
MBh, 8, 19, 34.1 vadhyamānaṃ tu tat sainyaṃ pāṇḍuputreṇa dhanvinā /
MBh, 8, 19, 74.1 pāñcālān avadhīt karṇas trigartāṃś ca dhanaṃjayaḥ /
MBh, 8, 21, 16.2 sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt //
MBh, 8, 21, 22.1 hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt /
MBh, 8, 21, 30.1 tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstratejasā /
MBh, 8, 21, 33.1 tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam /
MBh, 8, 21, 34.2 vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ //
MBh, 8, 22, 1.2 svena chandena naḥ sarvān nāvadhīd vyaktam arjunaḥ /
MBh, 8, 22, 3.1 eko nivātakavacān avadhīd divyakārmukaḥ /
MBh, 8, 23, 13.1 pūrvaṃ na samare hy evam avadhīd arjuno ripūn /
MBh, 8, 24, 60.2 vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ /
MBh, 8, 24, 150.1 avadhīd devaśatrūṃs tān madadarpabalānvitān /
MBh, 8, 26, 44.2 kathaṃ na sarvān ahitān raṇe 'vadhīn mahāstravid brāhmaṇapuṃgavo guruḥ //
MBh, 8, 28, 56.2 virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā //
MBh, 8, 32, 33.2 avadhīt pañcaviṃśatyā pāñcālān pañcaviṃśatim //
MBh, 8, 32, 34.2 cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 32, 36.2 pāñcālān avadhīt pañca karṇo vaikartano vṛṣaḥ //
MBh, 8, 32, 37.2 tapanaṃ śūrasenaṃ ca pāñcālān avadhīd raṇe //
MBh, 8, 32, 38.1 pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ /
MBh, 8, 35, 16.2 vadhyamāneṣu te rājaṃs tadā putreṣu dhanviṣu //
MBh, 8, 37, 17.2 kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśaḥ //
MBh, 8, 37, 23.1 niśceṣṭāṃs tu tato yodhān avadhīt pāṇḍunandanaḥ /
MBh, 8, 37, 24.1 te vadhyamānāḥ samare mumucus taṃ rathottamam /
MBh, 8, 37, 33.1 vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat /
MBh, 8, 39, 10.1 vadhyamāne tataḥ sainye draupadeyā mahārathāḥ /
MBh, 8, 40, 110.1 tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā /
MBh, 8, 43, 44.1 sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ /
MBh, 8, 43, 53.1 vadhyanta ete samare kauravā niśitaiḥ śaraiḥ /
MBh, 8, 43, 77.1 te vadhyamānāḥ samare saṃśaptakagaṇāḥ prabho /
MBh, 8, 44, 1.3 vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ //
MBh, 8, 45, 26.2 nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ //
MBh, 8, 45, 41.1 te vadhyamānāḥ karṇena pāñcālāś cedibhiḥ saha /
MBh, 8, 45, 43.1 vadhyamānāṃs tu tān dṛṣṭvā sūtaputreṇa māriṣa /
MBh, 8, 45, 44.1 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ /
MBh, 8, 49, 6.1 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha /
MBh, 8, 49, 11.1 tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam /
MBh, 8, 49, 56.2 etacchrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ //
MBh, 8, 49, 108.2 sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam //
MBh, 8, 51, 91.1 ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ /
MBh, 8, 54, 6.1 te vadhyamānāś ca narendramukhyā nirbhinnā vai bhīmasenapravekaiḥ /
MBh, 8, 55, 17.1 te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ /
MBh, 8, 55, 19.1 te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 8, 55, 71.1 te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ /
MBh, 8, 56, 24.1 te vadhyamānāḥ samare cedimatsyā viśāṃ pate /
MBh, 8, 56, 30.1 te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ /
MBh, 8, 56, 31.2 vadhyatāṃ sāyakais tīkṣṇaiḥ karṇacāpavaracyutaiḥ //
MBh, 8, 56, 54.2 vadhyamānāpi karṇena nājahū raṇamūrdhani //
MBh, 8, 57, 5.3 avadhyamānās te 'smābhir ghātayiṣyanti somakān //
MBh, 8, 59, 30.2 rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ //
MBh, 8, 59, 35.1 te hitvā samare pārthaṃ vadhyamānāś ca sāyakaiḥ /
MBh, 8, 59, 45.2 vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām //
MBh, 9, 1, 17.2 śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ //
MBh, 9, 3, 27.2 saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi //
MBh, 9, 8, 26.1 gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ /
MBh, 9, 8, 37.1 sā vadhyamānā mahatī senā tava janādhipa /
MBh, 9, 8, 43.1 vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava /
MBh, 9, 9, 62.3 kauravyavadhyata camūḥ pāṇḍuputrair mahārathaiḥ //
MBh, 9, 9, 64.1 te sene bhṛśasaṃtapte vadhyamāne parasparam /
MBh, 9, 10, 1.2 tasmin vilulite sainye vadhyamāne parasparam /
MBh, 9, 10, 25.1 sā vadhyamānā śalyena pāṇḍavānām anīkinī /
MBh, 9, 10, 38.2 tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt //
MBh, 9, 13, 3.2 na jahuḥ samare pārthaṃ vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 9, 13, 11.1 te vadhyamānāḥ samare pārthanāmāṅkitaiḥ śaraiḥ /
MBh, 9, 15, 3.1 te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire /
MBh, 9, 15, 14.1 vadhyamāneṣvanīkeṣu madrarājena pāṇḍavaḥ /
MBh, 9, 16, 75.2 aśvāṃstasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī //
MBh, 9, 17, 39.1 vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 9, 18, 43.1 sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ /
MBh, 9, 18, 46.2 avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ //
MBh, 9, 19, 20.2 tenāśugair vadhyamānā rathaughāḥ pradudruvustatra tatastu sarve //
MBh, 9, 22, 16.2 vadhyamāneṣu yodheṣu tāvakeṣvitareṣu ca //
MBh, 9, 23, 59.2 samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 9, 24, 3.1 tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirīṭinā /
MBh, 9, 24, 52.1 tato muhūrtād iva tad gajānīkam avadhyata /
MBh, 9, 25, 1.3 vadhyamāne bale caiva bhīmasenena saṃyuge //
MBh, 9, 25, 8.2 śrutāntam avadhīd bhīmastava putraṃ mahārathaḥ //
MBh, 9, 28, 11.2 avadhyata raṇaṃ prāpya trātāraṃ nābhyavindata /
MBh, 9, 30, 6.3 māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira //
MBh, 9, 42, 30.2 vadhiṣyāmyasuraśreṣṭha sakhe satyena te śape //
MBh, 9, 50, 28.2 dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn //
MBh, 9, 60, 43.2 tadaiva tāvad duṣṭātman vadhyastvaṃ nirapatrapaḥ //
MBh, 9, 60, 60.2 mithyāvadhyāstathopāyair bahavaḥ śatravo 'dhikāḥ //
MBh, 10, 4, 6.2 sametya samare śatrūn vadhiṣyasi na saṃśayaḥ //
MBh, 10, 4, 26.2 sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ //
MBh, 10, 8, 50.2 kukṣideśe 'vadhīd rājan sa hato nyapatad bhuvi //
MBh, 10, 8, 99.1 tatrāpare vadhyamānā muhur muhur acetasaḥ /
MBh, 10, 8, 124.1 dahyamānā hutāśena vadhyamānāśca tena te /
MBh, 10, 9, 30.2 dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām //
MBh, 10, 15, 23.1 astraṃ brahmaśiro yatra paramāstreṇa vadhyate /
MBh, 10, 17, 5.2 yad ekaḥ śibiraṃ sarvam avadhīnno guroḥ sutaḥ //
MBh, 10, 17, 6.3 jagāma śaraṇaṃ drauṇir ekastenāvadhīd bahūn //
MBh, 11, 11, 7.2 yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api //
MBh, 11, 14, 8.1 tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ /
MBh, 11, 22, 12.2 tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ //
MBh, 11, 25, 40.2 upekṣitāste govinda tasmājjñātīn vadhiṣyasi //
MBh, 12, 8, 5.2 kimarthaṃ ca mahīpālān avadhīḥ krodhamūrchitaḥ //
MBh, 12, 10, 4.2 śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃcana //
MBh, 12, 15, 56.2 avadhye cātmani kathaṃ vadhyo bhavati kenacit //
MBh, 12, 63, 30.1 yathā jīvāḥ prakṛtau vadhyamānā dharmāśritānām upapīḍanāya /
MBh, 12, 65, 8.2 etat karma brāhmaṇasyāhur agryam anyat kurvañ śūdravacchastravadhyaḥ //
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 75, 8.2 vadhyamāneṣu sainyeṣu vacanaṃ cedam abravīt //
MBh, 12, 91, 10.1 vadhyānām iva sarveṣāṃ mano bhavati vihvalam /
MBh, 12, 92, 21.1 yatrābalo vadhyamānastrātāraṃ nādhigacchati /
MBh, 12, 93, 9.1 asatpāpiṣṭhasacivo vadhyo lokasya dharmahā /
MBh, 12, 98, 7.1 evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā /
MBh, 12, 101, 38.2 jayanto vadhyamānā vā prāptum arhāma sadgatim //
MBh, 12, 112, 54.2 ājñāpayāmāsa tadā gomāyur vadhyatām iti //
MBh, 12, 123, 17.2 tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca //
MBh, 12, 133, 13.2 mā vadhīstvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam /
MBh, 12, 136, 72.2 trāyasva māṃ mā vadhīśca śakto 'smi tava mokṣaṇe //
MBh, 12, 136, 188.1 vadhyante na hyaviśvastāḥ śatrubhir durbalā api /
MBh, 12, 136, 188.2 viśvastāstvāśu vadhyante balavanto 'pi durbalaiḥ //
MBh, 12, 137, 67.2 te śraddadhānā vadhyante madhu śuṣkatṛṇair yathā //
MBh, 12, 140, 26.1 yastvavadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ /
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 12, 254, 46.2 gāṃ mātaraṃ cāpyavadhīr vṛṣabhaṃ ca prajāpatim /
MBh, 12, 274, 34.1 tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ /
MBh, 12, 299, 13.1 te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ /
MBh, 12, 324, 5.1 naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ /
MBh, 12, 324, 5.2 idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ //
MBh, 13, 1, 12.2 brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā //
MBh, 13, 1, 14.2 visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā /
MBh, 13, 1, 32.1 kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga /
MBh, 13, 1, 35.1 evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī /
MBh, 13, 1, 36.3 vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ //
MBh, 13, 1, 37.2 tasmānnātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase //
MBh, 13, 1, 40.2 vadhyastvaṃ mama durbuddhe bālaghātī nṛśaṃsakṛt /
MBh, 13, 1, 40.3 bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama //
MBh, 13, 1, 57.2 tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam //
MBh, 13, 1, 64.2 praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā //
MBh, 13, 2, 66.2 hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan //
MBh, 13, 56, 3.1 kṣatriyāśca bhṛgūn sarvān vadhiṣyanti narādhipa /
MBh, 13, 61, 82.2 vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te //
MBh, 13, 84, 6.2 vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha //
MBh, 13, 112, 82.2 yātanāḥ prāpya tatrogrāstato vadhyati bhārata //
MBh, 13, 112, 87.1 kharo jīvati varṣe dve tataḥ śastreṇa vadhyate /
MBh, 13, 112, 88.1 mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ /
MBh, 13, 117, 35.1 ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ /
MBh, 13, 117, 35.1 ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ /
MBh, 13, 141, 4.1 asurair vadhyamānāste kṣīṇaprāṇā divaukasaḥ /
MBh, 13, 141, 6.1 vayaṃ vadhyāmahe cāpi śatrubhistamasāvṛte /
MBh, 13, 142, 14.3 tasmād vadhyāḥ kapāsmākaṃ dhanin yāhi yathāgatam //
MBh, 14, 1, 12.2 vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ //
MBh, 14, 11, 9.1 sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā /
MBh, 14, 11, 11.1 sa vadhyamāno vajreṇa salile bhūritejasā /
MBh, 14, 11, 13.1 sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā /
MBh, 14, 11, 15.1 sa vadhyamāno vajreṇa tasminn amitatejasā /
MBh, 14, 11, 17.1 sa vadhyamāno vajreṇa tasminn amitatejasā /
MBh, 14, 20, 9.1 rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu /
MBh, 14, 29, 5.2 vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho //
MBh, 14, 31, 5.1 samudīrṇeṣu doṣeṣu vadhyamāneṣu sādhuṣu /
MBh, 14, 31, 7.2 eko doṣo 'vaśiṣṭastu vadhyaḥ sa na hato mayā //
MBh, 14, 55, 33.2 śaptaḥ sa pārthivo nūnaṃ brāhmaṇaṃ taṃ vadhiṣyati //
MBh, 14, 59, 24.1 avadhīnmadrarājānaṃ kururājo yudhiṣṭhiraḥ /
MBh, 14, 77, 20.1 te vadhyamānāstu tadā pārthenāmitatejasā /
MBh, 14, 85, 6.1 te vadhyamānāḥ pārthena hayam utsṛjya saṃbhramāt /
MBh, 14, 85, 8.1 vadhyamāneṣu teṣvājau gāndhāreṣu samantataḥ /
MBh, 14, 85, 9.2 pārtho 'bravīnna me vadhyā rājāno rājaśāsanāt /
MBh, 14, 91, 38.2 paśūnāṃ vadhyatāṃ cāpi nāntastatra sma dṛśyate //
MBh, 15, 1, 15.1 akarod bandhamokṣāṃśca vadhyānāṃ mokṣaṇaṃ tathā /
MBh, 15, 5, 3.2 vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ //
MBh, 15, 10, 4.3 hiraṇyadaṇḍyā vadhyāśca kartavyā deśakālataḥ //
MBh, 16, 4, 40.1 avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata /
MBh, 16, 4, 41.2 nāsīt palāyane buddhir vadhyamānasya kasyacit //
MBh, 16, 5, 5.3 brahmānuśaptam avadhīnmahad vai kūṭonmuktaṃ musalaṃ lubdhakasya //
MBh, 16, 8, 60.2 dhanuṣkoṭyā tadā dasyūn avadhīt pākaśāsaniḥ //