Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9202
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tacchrutvā vacanaṃ tasyā bhīmaseno 'tha bhītavat / (1.2) Par.?
gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā // (1.3) Par.?
adharmo yadi vā dharmastrāsāt tatra mayā kṛtaḥ / (2.1) Par.?
ātmānaṃ trātukāmena tanme tvaṃ kṣantum arhasi // (2.2) Par.?
na hi yuddhena putraste dharmeṇa sa mahābalaḥ / (3.1) Par.?
śakyaḥ kenacid udyantum ato viṣamam ācaram // (3.2) Par.?
sainyasyaiko 'vaśiṣṭo 'yaṃ gadāyuddhe ca vīryavān / (4.1) Par.?
māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā // (4.2) Par.?
rājaputrīṃ ca pāñcālīm ekavastrāṃ rajasvalām / (5.1) Par.?
bhavatyā viditaṃ sarvam uktavān yat sutastava // (5.2) Par.?
suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā / (6.1) Par.?
kevalā bhoktum asmābhir ataścaitat kṛtaṃ mayā // (6.2) Par.?
taccāpyapriyam asmākaṃ putraste samupācarat / (7.1) Par.?
draupadyā yat sabhāmadhye savyam ūrum adarśayat // (7.2) Par.?
tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ / (8.1) Par.?
dharmarājājñayā caiva sthitāḥ sma samaye tadā // (8.2) Par.?
vairam uddhukṣitaṃ rājñi putreṇa tava tanmahat / (9.1) Par.?
kleśitāśca vane nityaṃ tata etat kṛtaṃ mayā // (9.2) Par.?
vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe / (10.1) Par.?
rājyaṃ yudhiṣṭhiraḥ prāpto vayaṃ ca gatamanyavaḥ // (10.2) Par.?
gāndhāryuvāca / (11.1) Par.?
na tasyaiṣa vadhastāta yat praśaṃsasi me sutam / (11.2) Par.?
kṛtavāṃścāpi tat sarvaṃ yad idaṃ bhāṣase mayi // (11.3) Par.?
hatāśve nakule yat tad vṛṣasenena bhārata / (12.1) Par.?
apibaḥ śoṇitaṃ saṃkhye duḥśāsanaśarīrajam // (12.2) Par.?
sadbhir vigarhitaṃ ghoram anāryajanasevitam / (13.1) Par.?
krūraṃ karmākaroḥ kasmāt tad ayuktaṃ vṛkodara // (13.2) Par.?
bhīmasena uvāca / (14.1) Par.?
anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam / (14.2) Par.?
yathaivātmā tathā bhrātā viśeṣo nāsti kaścana // (14.3) Par.?
rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ / (15.1) Par.?
vaivasvatastu tad veda hastau me rudhirokṣitau // (15.2) Par.?
hatāśvaṃ nakulaṃ dṛṣṭvā vṛṣasenena saṃyuge / (16.1) Par.?
bhrātṝṇāṃ samprahṛṣṭānāṃ trāsaḥ saṃjanito mayā // (16.2) Par.?
keśapakṣaparāmarśe draupadyā dyūtakārite / (17.1) Par.?
krodhād yad abruvaṃ cāhaṃ tacca me hṛdi vartate // (17.2) Par.?
kṣatradharmāccyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ / (18.1) Par.?
pratijñāṃ tām anistīrya tatastat kṛtavān aham // (18.2) Par.?
na mām arhasi gāndhāri doṣeṇa pariśaṅkitum / (19.1) Par.?
anigṛhya purā putrān asmāsvanapakāriṣu // (19.2) Par.?
gāndhāryuvāca / (20.1) Par.?
vṛddhasyāsya śataṃ putrānnighnaṃstvam aparājitaḥ / (20.2) Par.?
kasmānna śeṣayaḥ kaṃcid yenālpam aparādhitam // (20.3) Par.?
saṃtānam āvayostāta vṛddhayor hṛtarājyayoḥ / (21.1) Par.?
katham andhadvayasyāsya yaṣṭir ekā na varjitā // (21.2) Par.?
śeṣe hyavasthite tāta putrāṇām antake tvayi / (22.1) Par.?
na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ // (22.2) Par.?
Duration=0.19093179702759 secs.