Occurrences

Atharvaveda (Paippalāda)
Jaiminīya-Upaniṣad-Brāhmaṇa
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Dhanurveda
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 4, 1, 9.2 taṃ yonyor vidravantyoḥ pary apaśyad ditir mahī //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 54, 8.4 te vyadravatām //
Ṛgvedakhilāni
ṚVKh, 1, 11, 1.2 eṣasya gharmaḥ paripūta ṛgbhis taṃ bapsatho rathirā vidravantā //
Buddhacarita
BCar, 13, 53.1 mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
Carakasaṃhitā
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Mahābhārata
MBh, 1, 55, 42.2 rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ /
MBh, 1, 63, 21.1 tatra vidrutasaṃghāni hatayūthapatīni ca /
MBh, 1, 128, 4.114 tatastu sarve pāñcālā vidravanti diśo daśa /
MBh, 1, 167, 9.2 śatadhā vidrutā yasmācchatadrur iti viśrutā //
MBh, 1, 202, 16.2 niyamāṃstadā parityajya vyadravanta dvijātayaḥ //
MBh, 1, 204, 20.1 tatastā vidrutā nāryaḥ sa ca daityagaṇastadā /
MBh, 2, 13, 28.2 svarāṣṭraṃ samparityajya vidrutāḥ sarvatodiśam /
MBh, 3, 72, 11.3 sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ //
MBh, 3, 221, 35.2 kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpyadṛśyata //
MBh, 3, 221, 39.1 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ /
MBh, 3, 221, 53.2 samudyatagiriṃ rājan vyadravanta divaukasaḥ //
MBh, 3, 221, 56.2 vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ //
MBh, 3, 221, 64.2 taṃ dṛṣṭvā daityasenā sā vyadravat sahasā raṇe //
MBh, 3, 255, 25.2 tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ //
MBh, 3, 255, 35.1 tatas tad vidrutaṃ sainyam apayāte jayadrathe /
MBh, 3, 255, 40.1 hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ /
MBh, 3, 283, 4.2 nyavedayan yathātattvaṃ vidrutaṃ ca dviṣadbalam //
MBh, 4, 5, 20.1 niśamya yasya visphāraṃ vyadravanta raṇe pare /
MBh, 5, 56, 28.1 vidrutāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ /
MBh, 6, 45, 52.1 sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ /
MBh, 6, 50, 81.2 punarāvartamāneṣu vidravatsu ca saṃghaśaḥ //
MBh, 6, 51, 35.1 teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ /
MBh, 6, 54, 21.2 vidravatyeva tat sainyaṃ paśyator droṇabhīṣmayoḥ //
MBh, 6, 54, 22.1 tato rathasahasreṣu vidravatsu tatastataḥ /
MBh, 6, 84, 12.2 vidrutāśve rathe tasmin dravamāṇe samantataḥ /
MBh, 6, 90, 43.1 tad dṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati /
MBh, 6, 90, 46.2 sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ //
MBh, 6, 100, 4.2 vyadravanta raṇe rājan bhaye jāte mahārathāḥ //
MBh, 6, 102, 57.2 śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ //
MBh, 6, 102, 74.1 hatavidrutasainyāstu nirutsāhā vicetasaḥ /
MBh, 6, 105, 13.2 siṃhasyeva mṛgā rājan vyadravanta mahābhayāt //
MBh, 6, 112, 93.2 śarāturāstathaivānye dantino vidrutā diśaḥ //
MBh, 6, 112, 116.2 vidravadbhiśca bahudhā balai rājñāṃ samantataḥ //
MBh, 7, 17, 23.2 vyadravanta bhayād bhītā yena dauryodhanaṃ balam //
MBh, 7, 25, 19.1 teṣvanīkeṣu sarveṣu vidravatsu samantataḥ /
MBh, 7, 25, 55.2 babhūva pāṇḍaveyānāṃ bhṛśaṃ vidravatāṃ svanaḥ //
MBh, 7, 29, 36.2 svān eva bahavo jaghnur vidravantastatastataḥ //
MBh, 7, 56, 27.2 sāśvadviparathānyājau vidraviṣyanti dāruka //
MBh, 7, 66, 17.1 vidrutāśca raṇe petuḥ saṃchinnāyudhajīvitāḥ /
MBh, 7, 67, 4.1 vidrutāni ca sainyāni śarārtāni samantataḥ /
MBh, 7, 67, 71.1 tataḥ sarvāṇi sainyāni vyadravanta sutasya te /
MBh, 7, 89, 32.1 vidrutān rathino dṛṣṭvā nirutsāhān dviṣajjaye /
MBh, 7, 91, 49.2 ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ //
MBh, 7, 95, 19.2 dṛṣṭvā vikramasampannaṃ vidraviṣyanti saṃyuge /
MBh, 7, 96, 42.2 rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan //
MBh, 7, 96, 43.1 vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ /
MBh, 7, 97, 47.2 tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ //
MBh, 7, 98, 10.1 vidrute tvayi sainyasya nāyake śatrusūdana /
MBh, 7, 98, 21.1 tvayā hīnaṃ balaṃ hyetad vidraviṣyati bhārata /
MBh, 7, 101, 66.1 tasya sūte hate te 'śvā ratham ādāya vidrutāḥ /
MBh, 7, 101, 67.1 cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim /
MBh, 7, 135, 11.2 siṃhenevārditā gāvo vidraviṣyanti sarvataḥ //
MBh, 7, 135, 19.2 parityajya raṇe drauṇiṃ vyadravanta diśo daśa //
MBh, 7, 136, 18.2 tamasā saṃvṛte loke vyadravat sarvatomukhī //
MBh, 7, 138, 5.1 te sarvato vidravanto yodhā vitrastacetasaḥ /
MBh, 7, 138, 32.1 rathāśvanāgākuladīpadīptaṃ saṃrabdhayodhāhatavidrutāśvam /
MBh, 7, 142, 33.1 tāṃ dṛṣṭvā vidrutāṃ senāṃ vāsudevadhanaṃjayau /
MBh, 7, 147, 1.2 vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ /
MBh, 7, 148, 20.1 tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam /
MBh, 7, 154, 40.2 te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva //
MBh, 7, 156, 32.2 vidravanti ca sainyāni tvadīyāni diśo daśa //
MBh, 7, 165, 76.1 varūthinīṃ vegavatīṃ vidrutāṃ sapatākinīm /
MBh, 7, 167, 9.2 prāg eva vidrutān dṛṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ /
MBh, 7, 167, 14.2 śarārtair vidrutair nāgair hṛtāḥ kecid diśo daśa //
MBh, 8, 5, 89.2 vidrutān rathino dṛṣṭvā manye śocati putrakaḥ //
MBh, 8, 19, 54.2 cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa //
MBh, 8, 33, 3.2 te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ //
MBh, 8, 33, 70.1 vyadravat tāvakaṃ sainyaṃ loḍyamānaṃ samantataḥ /
MBh, 8, 37, 26.2 te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa //
MBh, 8, 43, 27.2 ārtanādān vikurvāṇā vidravanti diśo daśa //
MBh, 8, 52, 20.2 vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva //
MBh, 8, 54, 21.1 īkṣasvaitāṃ bhāratīṃ dīryamāṇām ete kasmād vidravante narendrāḥ /
MBh, 8, 56, 50.2 nirmanuṣyān gajaskandhān pādātāṃś caiva vidrutān //
MBh, 8, 69, 1.2 tathā nipātite karṇe tava sainye ca vidrute /
MBh, 9, 3, 2.2 vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt //
MBh, 9, 8, 4.2 vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ //
MBh, 9, 10, 2.2 vidruteṣu mahārāja hayeṣu bahudhā tadā //
MBh, 9, 15, 43.2 vyadravanta diśo rājan hāhākārastadābhavat //
MBh, 9, 26, 9.2 yāvanna vidravantyete tāvajjahi suyodhanam //
MBh, 9, 28, 77.2 vidrutāni ca sarvāṇi śibirāṇi samantataḥ //
MBh, 9, 29, 3.3 vidrute śibire śūnye bhṛśodvignāstrayo rathāḥ //
MBh, 9, 29, 4.2 vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ /
MBh, 9, 39, 22.1 tad dṛṣṭvā vidrutaṃ sainyaṃ viśvāmitrastu gādhijaḥ /
MBh, 9, 62, 4.1 vidrute śibire śūnye prāpte yaśasi cottame /
MBh, 9, 63, 40.2 pralāpaṃ nṛpateḥ śrutvā vidravanti diśo daśa //
MBh, 12, 68, 27.2 bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet //
MBh, 12, 86, 13.1 vidraveccaiva rāṣṭraṃ te śyenāt pakṣigaṇā iva /
MBh, 12, 163, 5.2 ekākī vyadravat tatra vane kiṃpuruṣo yathā //
MBh, 13, 145, 12.2 vidrute sahasā yajñe kupite ca maheśvare //
MBh, 13, 145, 14.2 vyadravan girayaścāpi dyauḥ paphāla ca sarvaśaḥ //
MBh, 14, 73, 31.2 diśo vidudruvuḥ sarvā dhanaṃjayaśarārditāḥ //
MBh, 14, 76, 29.1 tasya śabdena vitresur bhayārtāśca vidudruvuḥ /
MBh, 14, 85, 16.1 saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam /
Manusmṛti
ManuS, 7, 3.1 arājake hi loke 'smin sarvato vidruto bhayāt /
Rāmāyaṇa
Rām, Bā, 54, 23.2 vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ //
Rām, Ay, 90, 4.1 tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam /
Rām, Ār, 36, 24.1 hṛtadārān sadārāṃś ca daśa vidravato diśaḥ /
Rām, Ār, 40, 26.1 upagamya samāghrāya vidravanti diśo daśa /
Rām, Ār, 46, 3.2 vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ //
Rām, Ār, 46, 7.2 vidravanti paritrastāḥ surāḥ śakrapurogamāḥ //
Rām, Ki, 19, 13.1 abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam /
Rām, Ki, 30, 20.2 kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ //
Rām, Su, 40, 2.1 vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ /
Rām, Su, 40, 11.1 vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam /
Rām, Yu, 34, 4.1 jahi dāraya caihīti kathaṃ vidravasīti ca /
Rām, Yu, 36, 38.2 vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ //
Rām, Yu, 40, 9.2 vidravanti paritrastā rāvaṇātmajaśaṅkayā //
Rām, Yu, 42, 17.1 sainyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ /
Rām, Yu, 45, 10.1 vidrute ca bale tasmin rāmaḥ saumitriṇā saha /
Rām, Yu, 49, 4.1 vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasam /
Rām, Yu, 49, 6.2 yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatastataḥ //
Rām, Yu, 54, 3.1 tāṃstu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt /
Rām, Yu, 55, 54.1 vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatastataḥ /
Rām, Yu, 57, 73.2 narāntakabhayatrastāṃ vidravantīm itastataḥ //
Rām, Yu, 57, 74.1 vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam /
Rām, Yu, 59, 7.2 bhayārtā vānarāḥ sarve vidravanti diśo daśa //
Rām, Yu, 59, 24.2 yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ //
Rām, Yu, 66, 8.1 vidravatsu tadā teṣu vānareṣu samantataḥ /
Rām, Yu, 69, 2.2 viṣaṇṇavadanān dīnāṃstrastān vidravataḥ pṛthak //
Rām, Yu, 69, 3.1 kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ /
Rām, Yu, 84, 6.1 sugrīvastān kapīn dṛṣṭvā bhagnān vidravato raṇe /
Rām, Utt, 11, 6.2 vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam //
Rām, Utt, 15, 1.1 tatastān vidrutān dṛṣṭvā yakṣāñśatasahasraśaḥ /
Rām, Utt, 20, 23.1 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ /
Rām, Utt, 22, 31.1 tato vidudruvuḥ sarve sattvāstasmād raṇājirāt /
Rām, Utt, 28, 1.2 vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ //
Rām, Utt, 28, 4.2 vidudruvur diśaḥ sarvā devāstasya ca darśanāt //
Rām, Utt, 80, 3.1 sarvāstā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 12.2 bibhyad vyāḍād gajāt tasmād itaś cetaś ca vidrutam //
Harivaṃśa
HV, 15, 44.2 śatravo vidravanty ājau darśanād eva bhārata //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kumārasaṃbhava
KumSaṃ, 4, 6.2 nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ //
Matsyapurāṇa
MPur, 132, 9.1 yadi na trāyase lokaṃ dānavairvidrutaṃ drutam /
MPur, 141, 68.2 kṣutpipāsābhibhūtāste vidravanti tvitastataḥ //
MPur, 153, 36.1 atha vidravamāṇaṃ tadbalaṃ prekṣya samantataḥ /
MPur, 160, 18.2 vidruteṣvatha daityeṣu hateṣu ca samantataḥ //
Suśrutasaṃhitā
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Viṣṇupurāṇa
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 20.2 prāyo vivṛkṇāvayavā vidudruvurmṛgendravikrīḍitayūthapā iva //
BhāgPur, 11, 8, 36.2 ādyantavanto bhāryāyā devā vā kālavidrutāḥ //
Bhāratamañjarī
BhāMañj, 1, 981.1 śatadhā vidrutā cānyā saritprāpa śatadrutām /
BhāMañj, 1, 1360.2 ardhavipluṣṭavapuṣo vidrutāḥ kānanaukasaḥ //
BhāMañj, 1, 1381.2 vitrāsavidrutaṃ vahnirjvālāyatabhujo javāt //
BhāMañj, 5, 207.2 vidrutāḥ kuruvāhinyo yāsyantyeva sahasradhā //
BhāMañj, 6, 273.1 ityuktvā tānsamālokya vidrutāneva keśavaḥ /
BhāMañj, 7, 64.2 vidrute dharmatanaye vyadīryata varūthinī //
BhāMañj, 7, 67.1 vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ /
BhāMañj, 7, 77.1 vidrute kauravabale nihateṣvabhimāniṣu /
BhāMañj, 7, 105.2 adūravidrutāmartyavimānam akaronnabhaḥ //
BhāMañj, 7, 110.1 vidrute kauravānīke saubalau vṛṣakācalau /
BhāMañj, 7, 115.2 na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī //
BhāMañj, 7, 180.2 vidrute bhūbhujāṃ cakre bhagnamānaḥ suyodhanaḥ //
BhāMañj, 7, 337.1 vidruteṣu narendreṣu bhagne gajaghaṭāvane /
BhāMañj, 7, 359.1 vidrute dharmatanaye bhāradvājo ruṣā jvalan /
BhāMañj, 7, 391.2 vidrutaḥ kauravacamūṃ pipeṣālambi kaṅkaṭaḥ //
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 411.1 saṃtyaktaṃ vidrutairmlecchaiḥ prahāraśakalīkṛtaiḥ /
BhāMañj, 7, 434.2 vidrutaṃ svabalaṃ dṛṣṭvā taṃ droṇaḥ punarādravat //
BhāMañj, 7, 634.1 vidruteṣvarisainyeṣu saṃbhogārheṣu rājasu /
BhāMañj, 7, 676.1 vidrute ca tathā sainye raktakulyāvarohini /
BhāMañj, 8, 55.1 gandharvasamare pūrvaṃ tvayi dhīmati vidrute /
BhāMañj, 8, 107.1 vidrutaṃ dharmatanayaṃ dṛṣṭvā krodhī vṛkodaraḥ /
BhāMañj, 8, 151.2 vidrutāndhanikānpṛṣṭo dasyubhiḥ kva gatā iti //
BhāMañj, 11, 38.1 dvāri bhojakṛpau dhṛtvā vidrutānāṃ vadhāya saḥ /
BhāMañj, 13, 544.2 yāto vyādho nirāśaśca mārjāre vidrute drutam //
BhāMañj, 13, 1010.1 sā vidrutaṃ sahasrākṣaṃ ciramanviṣya sarvataḥ /
BhāMañj, 13, 1693.1 purā śakaṭasaṃtrāsādvidrutaṃ pathi kīṭakam /
BhāMañj, 19, 19.1 sā lokānbrahmalokāntānaśeṣānvidrutā javāt /
Hitopadeśa
Hitop, 3, 112.1 paṅkapāṃśujalācchannaṃ suvyastaṃ dasyuvidrutam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
Rasahṛdayatantra
RHT, 18, 7.2 atividrute ca tasmin vedho'sau kuntavedhena //
Rasamañjarī
RMañj, 5, 40.2 tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //
Rasaprakāśasudhākara
RPSudh, 4, 18.2 vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet /
RPSudh, 6, 50.1 vidrutaḥ patate gaṃdho binduśaḥ kācabhājane /
Rasaratnasamuccaya
RRS, 3, 21.2 gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //
RRS, 3, 34.1 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /
RRS, 5, 204.2 vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //
RRS, 14, 58.1 karṣaṃ kharparasattvasya ṣaṇmāse hemni vidrute /
Rasendracintāmaṇi
RCint, 3, 173.2 atividrute ca tasmin vedho'sau kuntavedhena //
RCint, 5, 5.1 vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /
RCint, 6, 52.2 tatra savidrute nāge vāsāpāmārgasambhavam //
Rasendracūḍāmaṇi
RCūM, 11, 9.1 gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /
RCūM, 11, 21.2 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //
RCūM, 14, 173.2 vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //
Rasendrasārasaṃgraha
RSS, 1, 123.1 vidrutaṃ gandhakaṃ dṛṣṭvā dugdhamadhye vinikṣipet /
Ānandakanda
ĀK, 1, 4, 161.1 tāṃ piṣṭiṃ vidrute gandhe vipaceddivasatrayam /
ĀK, 1, 4, 162.2 tridinaṃ vidrute gandhe vipacetpātayedadhaḥ //
ĀK, 1, 4, 244.1 suvarṇe vidrute tulyaṃ nāgābhraṃ dvaṃdvitaṃ priye /
ĀK, 1, 4, 259.1 samaṃ samaṃ ca śatadhā vidrute pūrvavāhite /
ĀK, 1, 4, 264.2 śatadhā hema tadiśaṃ vidrute hemni vāhayet //
ĀK, 1, 4, 281.1 taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ /
ĀK, 1, 4, 303.2 tadbhasma vidrute tāre vāhayecca samaṃ samam //
ĀK, 1, 4, 322.2 taddhametsadṛśe hemni vidrute śatadhā priye //
ĀK, 1, 4, 412.2 suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ //
ĀK, 1, 7, 167.1 śataniṣke 'bhrasatve 'smin vidrute vaṭikāḥ kṣipet /
ĀK, 1, 12, 17.1 vidrute mlecchavadane gugguluṃ taṃ vinikṣipet /
ĀK, 1, 19, 74.1 śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ /
ĀK, 2, 7, 13.1 vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham /
Śyainikaśāstra
Śyainikaśāstra, 3, 17.1 turagaiḥ sādhanībhūtair vidravantaḥ śarādibhiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 14.2 vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet //
Bhāvaprakāśa
BhPr, 7, 3, 84.2 mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ //
BhPr, 7, 3, 206.1 vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet /
Dhanurveda
DhanV, 1, 72.1 vyadravadbhuvam āsthāya sthānakaṃ dṛḍhabhedanam /
DhanV, 1, 217.1 api bhagneṣu sainyeṣu vidruteṣu nivartate /
Mugdhāvabodhinī
MuA zu RHT, 8, 9.2, 8.0 punaḥ kiṃviśiṣṭaiḥ garbhe rasodare drutairvidrutairiti //
MuA zu RHT, 18, 7.2, 3.0 kasmin tāre vā śulbe vā vidrute jalarūpe kārya ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 34.1 yas tu bhagneṣu sainyeṣu vidravatsu samantataḥ /
Yogaratnākara
YRā, Dh., 9.1 suvarṇamuttamaṃ vahnau vidrutaṃ nikṣipettriśaḥ /