Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrasāra
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
Aitareyabrāhmaṇa
AB, 2, 41, 6.0 uta no brahmann aviṣa iti śaṃsati candramā vai brahma candramasam eva tat kalpayati candramasam apyeti //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 8, 28, 2.0 ayaṃ vai brahma yo 'yam pavate tam etāḥ pañca devatāḥ parimriyante vidyud vṛṣṭiś candramā ādityo 'gniḥ //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
Aitareyopaniṣad
AU, 1, 1, 4.19 manasaś candramāḥ /
AU, 1, 2, 4.6 candramā mano bhūtvā hṛdayaṃ prāviśat /
Atharvaprāyaścittāni
AVPr, 3, 4, 18.0 candramā brahmā //
AVPr, 3, 4, 22.0 ādityajyotir āpo 'tharvaṇām āyatanaṃ candramā jyotir iti ca //
AVPr, 5, 3, 13.0 yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet //
Atharvaveda (Paippalāda)
AVP, 1, 21, 2.2 sūryaḥ kṛṇotu bheṣajaṃ candramā vo 'pochatu //
AVP, 4, 3, 6.2 sūryo ahobhir anu tvāvatu candramā nakṣatrair anu tvedam āvīt //
AVP, 4, 8, 10.1 candramā rakṣohā //
AVP, 10, 15, 10.1 candramā rakṣitā sa imaṃ senāṃ rakṣatu /
Atharvaveda (Śaunaka)
AVŚ, 5, 24, 10.1 candramā nakṣatrāṇām adhipatiḥ sa māvatu /
AVŚ, 5, 28, 2.1 agniḥ sūryaś candramā bhūmir āpo dyaur antarikṣaṃ pradiśo diśaś ca /
AVŚ, 6, 83, 1.2 sūryaḥ kṛṇotu bheṣajaṃ candramā vo 'pochatu //
AVŚ, 6, 86, 2.2 candramā nakṣatrāṇām īśe tvam ekavṛṣo bhava //
AVŚ, 8, 1, 12.2 pṛthivī sūryaś ca tvā rakṣatāṃ candramāś ca /
AVŚ, 8, 8, 23.2 indraḥ savyaṣṭhāś candramāḥ sārathiḥ //
AVŚ, 9, 2, 24.1 na vai vātaś cana kāmam āpnoti nāgniḥ sūryo nota candramāḥ /
AVŚ, 10, 6, 10.2 tam bibhrac candramā maṇim asurāṇāṃ puro 'jayad dānavānāṃ hiraṇyayīḥ /
AVŚ, 10, 7, 2.2 kasmād aṅgād vi mimīte 'dhi candramā maha skambhasya mimāno aṅgam //
AVŚ, 10, 7, 12.2 yatrāgniś candramāḥ sūryo vātas tiṣṭhanty ārpitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 33.1 yasya sūryaś cakṣuś candramāś ca punarṇavaḥ /
AVŚ, 11, 4, 12.2 prāṇo ha sūryaś candramāḥ prāṇam āhuḥ prajāpatim //
AVŚ, 11, 6, 7.2 somo mā devo muñcatu yam āhuś candramā iti //
AVŚ, 11, 7, 2.2 āpaḥ samudra ucchiṣṭe candramā vāta āhitaḥ //
AVŚ, 11, 10, 16.3 āditya eṣām astraṃ vināśayatu candramā yutām agatasya panthām //
AVŚ, 15, 15, 5.0 yo 'sya tṛtīyaḥ prāṇo 'bhyūḍho nāmāsau sa candramāḥ //
AVŚ, 15, 18, 2.0 yad asya dakṣiṇam akṣy asau sa ādityo yad asya savyam akṣy asau sa candramāḥ //
AVŚ, 18, 4, 89.1 candramā apsv antar ā suparṇo dhāvate divi /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 21.1 yathodyaṃś candramā hanti jagatas tamaso bhayam /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 6.0 candramā devo daivo brahmā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 5.0 candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 5.0 yad ahaḥ pūrṇaś candramāḥ syāt tāṃ paurṇamāsīm upavaset //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 16.2 tad yadā mṛtyum atyamucyata sa candramā abhavat /
BĀU, 1, 5, 22.3 bhāsyāmy aham iti candramāḥ /
BĀU, 3, 9, 3.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauḥ ca candramāś ca nakṣatrāṇi caite vasavaḥ /
BĀU, 4, 3, 3.2 candramā evāsya jyotir bhavatīti /
BĀU, 6, 2, 11.5 candramā aṅgārāḥ /
Chāndogyopaniṣad
ChU, 1, 6, 4.2 candramāḥ sāma /
ChU, 1, 6, 4.6 candramā amaḥ /
ChU, 1, 13, 1.3 candramā athakāraḥ /
ChU, 2, 20, 1.5 candramā nidhanam /
ChU, 3, 13, 2.3 sa candramāḥ /
ChU, 4, 12, 1.1 atha ha enam anvāhāryapacano 'nuśaśāsa āpo diśo nakṣatrāṇi candramā iti /
ChU, 5, 4, 1.5 candramā aṅgārāḥ /
ChU, 5, 20, 2.2 śrotre tṛpyati candramās tṛpyati /
ChU, 5, 20, 2.4 dikṣu tṛpyantīṣu yat kiṃca diśaś candramāś cādhitiṣṭhanti tat tṛpyati /
Gobhilagṛhyasūtra
GobhGS, 1, 5, 4.0 atha yad ahaś candramā na dṛśyeta tām amāvāsyām //
GobhGS, 1, 5, 8.0 yad ahas tv eva candramā na dṛśyeta tām amāvāsyāṃ kurvīta //
Gopathabrāhmaṇa
GB, 1, 1, 13, 6.0 candramā brahmā //
GB, 1, 1, 29, 17.0 atharvaṇāṃ candramā devatam //
GB, 1, 1, 33, 13.0 candramā eva savitā nakṣatrāṇi sāvitrī //
GB, 1, 1, 33, 14.0 yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti //
GB, 1, 1, 33, 14.0 yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti //
GB, 1, 2, 9, 4.0 candramā dvipāt //
GB, 1, 2, 9, 29.0 candramā hy apsu carati //
GB, 1, 2, 9, 30.0 tad apy etad ṛcoktaṃ candramā apsv antar iti tāsām oṣadhivanaspatayaḥ kāṇḍāni //
GB, 1, 2, 9, 48.0 vāyur āpaś candramā ity ete bhṛgavaḥ //
GB, 1, 2, 16, 3.0 catvāro vā ime devā agnir vāyur ādityaś candramāḥ //
GB, 1, 2, 22, 15.0 manasi tṛpte candramās tṛpyati //
GB, 1, 2, 24, 18.1 candramā vai brahmā /
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
GB, 1, 3, 14, 18.0 manasi tṛpte candramās tṛpyati //
GB, 1, 4, 2, 1.0 atha brahmāṇaṃ dīkṣayati candramā vai brahmādhidaivaṃ mano 'dhyātmam //
GB, 1, 5, 14, 7.0 eṣa ha vai candramā bhūtvā sarvāṃllokān gacchati //
GB, 1, 5, 15, 3.0 agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam //
GB, 1, 5, 25, 7.2 ādityaḥ sāmavedasya candramā vaidyutaś ca bhṛgvaṅgirasām //
GB, 2, 1, 9, 1.0 yasya havir niruptaṃ purastāccandramā abhyudiyāt tāṃstredhā tāṇḍulān vibhajet //
GB, 2, 1, 10, 4.0 candramā eva dhātā ca vidhātā ca //
GB, 2, 1, 10, 7.0 yad amāvāsyāyāś candramā adhi prajāyate tan mithunam //
GB, 2, 1, 11, 13.0 yam adyejānaṃ paścāccandramā abhyudiyād asmā asmiṃlloka ārdhukaṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 4.1 jātamarka kaliṅgeṣu yāmuneṣu ca candramāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 4.2 candramā vai hiṅkāro 'nnam u vai candramāḥ /
JUB, 1, 3, 4.2 candramā vai hiṅkāro 'nnam u vai candramāḥ /
JUB, 1, 19, 2.8 candramā nakṣatrāṇi pitara etan nidhanam //
JUB, 1, 28, 5.2 tad yat tan manaś candramāḥ saḥ /
JUB, 1, 33, 5.2 candramā eva hiṅkāro 'gniḥ prastāva āditya udgītha āpa eva caturthaḥ pādaḥ /
JUB, 1, 33, 6.2 candramā amāvāsyāṃ rātrim ādityam praviśaty ādityo 'gnim //
JUB, 1, 34, 4.1 atha yāv etau candramāś cādityaś ca yāv etāv apsu dṛśyete etāv etayor devau //
JUB, 1, 34, 11.2 etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti /
JUB, 1, 47, 1.2 tad asya candramā anūpatiṣṭhate /
JUB, 1, 57, 7.1 so 'sāv ādityaḥ sa eṣa eva ud agnir eva gī candramā eva tham /
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 11, 3.3 sa candramā abhavat //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 3, 1, 5.1 astaṃ candramā eti /
JUB, 3, 2, 6.1 manaś candramāḥ sa mahātmā devaḥ /
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 12, 6.1 yan mety āha candramā vai mā māsaḥ /
JUB, 3, 13, 11.2 ādityaś ca ha vā ete akṣare candramāś ca //
JUB, 3, 13, 12.1 āditya eva devalokaś candramā manuṣyalokaḥ /
JUB, 3, 13, 12.2 om ity ādityo vāg iti candramāḥ //
JUB, 3, 27, 15.1 taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 17.5 tad asmai candramāḥ punar dadāti //
JUB, 3, 33, 1.3 yaś candramā mana eva tat /
JUB, 3, 35, 6.2 marīcya iva vā etā devatā yad agnir vāyur ādityaś candramāḥ //
JUB, 3, 39, 2.6 hum iti candramāḥ /
JUB, 4, 9, 1.2 athaita eva mṛtyavo yad agnir vāyur ādityaś candramāḥ //
JUB, 4, 9, 2.2 tasya vācam evāgnir abhidadhāti prāṇaṃ vāyuś cakṣur ādityaḥ śrotraṃ candramāḥ //
JUB, 4, 22, 9.1 tad asau vā ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 24, 5.1 mano 'nuharac candramā asmai baliṃ harati //
JUB, 4, 28, 1.4 candramā vai vareṇyam //
JUB, 4, 28, 2.4 candramā vai bhargaḥ //
JUB, 4, 28, 4.4 candramā vai bhargaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 246, 13.0 tasyā etasyai candramā evāpidhānam //
JB, 1, 246, 14.0 etaddhi devānāṃ pratyakṣam annādyaṃ yac candramāḥ //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 26.0 candramā gāyatrasya //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 314, 19.0 candramā bhūtvārdhamāsān paryagṛhṇāt //
JB, 1, 316, 15.0 vṛddhā tena yac candramā eṣā devateti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
Kauśikasūtra
KauśS, 5, 6, 17.4 udyan purastād bhiṣag astu candramāḥ sūryo raśmibhir abhigṛṇātv enat /
Kauṣītakibrāhmaṇa
KauṣB, 3, 1, 13.0 etad vai devasatyaṃ yaccandramāḥ //
KauṣB, 4, 4, 10.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 6, 1, 3.0 agnir vāyur ādityaścandramā uṣāḥ pañcamī //
KauṣB, 6, 3, 18.0 yad rudraścandramās tena //
KauṣB, 7, 12, 3.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
Kauṣītakyupaniṣad
KU, 1, 2.4 etadvai svargasya lokasya dvāraṃ yaccandramāḥ /
Kāṭhakasaṃhitā
KS, 11, 3, 42.0 candramā vai somo rājā //
KS, 11, 3, 49.0 tasmāc candramās sarveṣu nakṣatreṣu samāvad vasati //
KS, 11, 5, 26.0 tiṣyo vai rudraś candramās somaḥ //
KS, 12, 8, 23.0 candramā eva dhātā //
KS, 12, 8, 26.0 yac candramā amāvasyāyā adhi prajāyate tan mithunam //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 5, 26.0 somo vai candramāḥ //
MS, 2, 2, 13, 1.0 yasya sānnāyyaṃ candramā abhyudiyād ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 2, 13, 10.0 somo vā etasyātiricyate yasya sānnāyyaṃ candramā abhyudeti //
MS, 2, 8, 3, 2.43 candramā devatā /
MS, 2, 12, 2, 9.0 suṣumṇaḥ sūryaraśmiś candramā gandharvaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
Taittirīyabrāhmaṇa
TB, 2, 3, 3, 1.8 ādityaś ca dyauś ca candramāḥ /
TB, 2, 3, 3, 2.11 candramā nyavartayata /
TB, 2, 3, 6, 1.10 agnir vāyur ādityaś candramāḥ //
TB, 3, 1, 6, 1.1 candramā vā akāmayata /
Taittirīyasaṃhitā
TS, 6, 4, 10, 17.0 candramā manthī //
Taittirīyopaniṣad
TU, 1, 5, 2.6 maha iti candramāḥ /
TU, 1, 7, 1.1 pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśā agnirvāyurādityaścandramā nakṣatrāṇy āpa oṣadhayo vanaspataya ākāśa ātmetyadhibhūtam /
Taittirīyāraṇyaka
TĀ, 5, 7, 10.7 candramā vai somo rudravān /
TĀ, 5, 12, 1.10 candramā bhūtvā nakṣatrāṇy eti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 20.4 candramā devatā /
Vārāhagṛhyasūtra
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
Āpastambadharmasūtra
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 3.2 candramās te mahimety uttaram //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 14, 2.1 āpūryamāṇapakṣe yadā puṃsā nakṣatreṇa candramā yuktaḥ syāt //
ĀśvGS, 1, 23, 9.1 candramā me brahmā sa me brahmā brahmāṇaṃ tvāmuṃ vṛṇa iti brahmāṇam /
ĀśvGS, 1, 23, 16.1 candramās te brahmā sa te brahmā brahmā //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 7, 12.2 tasmān mithunāc candramā jātaḥ /
ŚBM, 4, 6, 7, 12.3 annād vai tad annaṃ jātaṃ yad adbhyaś ca somāc ca candramāḥ /
ŚBM, 4, 6, 7, 12.4 candramā hy etasyānnaṃ ya eṣa tapati /
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 10, 3, 3, 7.4 yat tan mana eṣa sa candramāḥ /
ŚBM, 10, 3, 3, 8.4 yadādityo 'stam eti vāyuṃ tarhi praviśati vāyuṃ candramāḥ /
ŚBM, 10, 3, 4, 4.7 tasya mahato mahac candramāḥ /
ŚBM, 10, 4, 1, 21.13 atha yena tenānnena sahodakrāmad eṣa sa candramāḥ //
ŚBM, 10, 4, 1, 22.2 tasyaitad annaṃ kyam eṣa candramāḥ /
ŚBM, 10, 4, 2, 1.1 saṃvatsaro vai prajāpatir agniḥ somo rājā candramāḥ /
ŚBM, 10, 4, 2, 27.6 sa yaḥ sa udakrāmad eṣa sa candramāḥ //
ŚBM, 10, 4, 5, 2.9 manaś candramāḥ /
ŚBM, 10, 5, 4, 17.2 candramā āhutayaḥ /
ŚBM, 10, 5, 4, 17.4 yac candramā nakṣatre vasaty āhutis tat samidhi vasati /
ŚBM, 10, 6, 2, 3.2 tasya candramā evāhitayaḥ /
ŚBM, 10, 6, 2, 6.2 tasya candramā eva kam /
ŚBM, 10, 6, 2, 6.3 candramā hy ādityāya kam ity adhidevatam //
ŚBM, 10, 6, 2, 9.2 tasya candramā eva tham /
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 4.0 etad vai svargasya lokasya dvāraṃ yaccandramāḥ //
ŚāṅkhĀ, 4, 12, 8.0 etad vai brahma dīpyate yaccandramā dṛśyate //
ŚāṅkhĀ, 7, 6, 1.0 agniḥ pūrvarūpaṃ candramā uttararūpaṃ vidyut saṃhiteti sūryadattaḥ //
ŚāṅkhĀ, 8, 7, 1.0 candramā ivādityo dṛśyate na raśmayaḥ prādurbhavanti //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 10, 5, 3.0 candramās tṛpto nakṣatrāṇi tarpayati //
ŚāṅkhĀ, 11, 2, 6.0 mano mameti candramā āviveśa //
ŚāṅkhĀ, 11, 5, 6.0 manasi me candramāḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 1, 24, 10.2 adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti //
ṚV, 1, 105, 1.1 candramā apsv antar ā suparṇo dhāvate divi /
ṚV, 8, 82, 8.1 yo apsu candramā iva somaś camūṣu dadṛśe /
ṚV, 10, 85, 19.2 bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ //
ṚV, 10, 90, 13.1 candramā manaso jātaś cakṣoḥ sūryo ajāyata /
Buddhacarita
BCar, 4, 5.2 avatīrṇo mahīṃ sākṣād gūḍhāṃśuś candramā iti //
BCar, 4, 75.2 budhaṃ vibudhakarmāṇaṃ janayāmāsa candramāḥ //
BCar, 12, 1.1 tataḥ śamavihārasya munerikṣvākucandramāḥ /
BCar, 12, 98.2 kumudānāmiva śaracchuklapakṣādicandramāḥ //
Mahābhārata
MBh, 1, 1, 195.5 jagaddhitāya janito mahābhāratacandramāḥ //
MBh, 1, 1, 214.7 jagaddhitāya janito mahābhāratacandramāḥ /
MBh, 1, 56, 18.3 mucyate sarvapāpebhyo rāhuṇā candramā yathā /
MBh, 1, 60, 18.2 candramāstu manasvinyāḥ śvasāyāḥ śvasanastathā //
MBh, 1, 125, 30.2 pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ //
MBh, 1, 190, 5.3 adya pauṣyaṃ yogam upaiti candramāḥ pāṇiṃ kṛṣṇāyāstvaṃ gṛhāṇādya pūrvam /
MBh, 1, 192, 7.120 candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ /
MBh, 1, 213, 63.2 pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ //
MBh, 2, 11, 17.1 candramāḥ saha nakṣatrair ādityaśca gabhastimān /
MBh, 2, 35, 25.1 ādityaścandramāścaiva nakṣatrāṇi grahāśca ye /
MBh, 3, 34, 76.2 mucyate sarvapāpebhyastamobhya iva candramāḥ //
MBh, 3, 66, 6.1 malena saṃvṛto hyasyās tanvabhreṇeva candramāḥ /
MBh, 3, 75, 9.1 candramāḥ sarvabhūtānām antaś carati sākṣivat /
MBh, 3, 80, 98.2 tatra snātvā bhaved vipro vimalaś candramā yathā //
MBh, 3, 186, 8.1 yadā naiva ravir nāgnir na vāyur na ca candramāḥ /
MBh, 3, 198, 52.3 mucyate sarvapāpebhyo mahābhrair iva candramāḥ //
MBh, 3, 218, 11.1 asūrye ca bhavet sūryas tathācandre ca candramāḥ /
MBh, 3, 297, 48.2 sūrya eko vicarati candramā jāyate punaḥ /
MBh, 4, 32, 2.1 tato 'ndhakāraṃ praṇudann udatiṣṭhata candramāḥ /
MBh, 5, 29, 9.1 māsārdhamāsān atha nakṣatrayogān atandritaścandramā abhyupaiti /
MBh, 5, 45, 13.1 apānaṃ girati prāṇaḥ prāṇaṃ girati candramāḥ /
MBh, 5, 97, 10.1 udaye nityaśaścātra candramā raśmibhir vṛtaḥ /
MBh, 5, 109, 5.2 atra rājyena viprāṇāṃ candramāścābhyaṣicyata //
MBh, 5, 138, 27.1 sa tvaṃ parivṛtaḥ pārthair nakṣatrair iva candramāḥ /
MBh, 5, 153, 12.1 raśmīvatām ivādityo vīrudhām iva candramāḥ /
MBh, 6, 7, 14.2 candramāśca sanakṣatro vāyuścaiva pradakṣiṇam //
MBh, 6, 9, 11.2 candramāśca sanakṣatro jyotir bhūta ivāvṛtaḥ //
MBh, 6, 13, 42.1 candramāstu sahasrāṇi rājann ekādaśa smṛtaḥ /
MBh, 6, 44, 48.3 babhau bhīṣmastadā rājaṃścandramā iva meruṇā //
MBh, 6, 93, 31.2 śuśubhe candramā yukto dīptair iva mahāgrahaiḥ //
MBh, 6, 96, 36.2 yathā yugakṣaye ghore candramāḥ pañcabhir grahaiḥ //
MBh, 6, 108, 12.2 avākśirāśca bhagavān udatiṣṭhata candramāḥ //
MBh, 7, 157, 23.2 kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ //
MBh, 8, 17, 92.2 pariveṣam anuprāpto yathā syād vyomni candramāḥ /
MBh, 8, 55, 33.2 śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ //
MBh, 9, 34, 48.2 samaṃ vatsyati sarvāsu candramā mama śāsanāt //
MBh, 9, 34, 54.1 rohiṇyām eva bhagavan sadā vasati candramāḥ /
MBh, 9, 34, 64.1 asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate /
MBh, 9, 34, 77.2 prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ //
MBh, 11, 19, 8.2 vibhātyabhyadhikaṃ tāta saptamyām iva candramāḥ //
MBh, 12, 38, 30.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 53, 26.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 107, 10.1 ādarśa iva śuddhātmā śāradaścandramā iva /
MBh, 12, 124, 36.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 12, 160, 37.1 candramā vimalaṃ vyoma yathābhyuditatārakam /
MBh, 12, 196, 16.1 kṣīṇakośo hyamāvāsyāṃ candramā na prakāśate /
MBh, 12, 196, 17.1 yathā kośāntaraṃ prāpya candramā bhrājate punaḥ /
MBh, 12, 210, 15.2 sūryaśca candramāścaiva bhāsatastapasā divi //
MBh, 12, 216, 6.1 sa vāyur varuṇaścaiva sa raviḥ sa ca candramāḥ /
MBh, 12, 225, 11.1 tadātmaguṇam āviśya mano grasati candramāḥ /
MBh, 12, 243, 8.1 kāmato mucyamānastu dhūmrābhrād iva candramāḥ /
MBh, 12, 254, 40.2 ādityaścandramā vāyur brahmā prāṇaḥ kratur yamaḥ //
MBh, 12, 288, 21.1 vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ /
MBh, 12, 293, 3.1 candramā iva kośānāṃ punastatra sahasraśaḥ /
MBh, 12, 301, 11.2 mantavyam adhibhūtaṃ tu candramāścādhidaivatam //
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 332, 11.2 candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ //
MBh, 13, 1, 48.1 ādityaścandramā viṣṇur āpo vāyuḥ śatakratuḥ /
MBh, 13, 14, 22.1 manvantarāṇi gāvaśca candramāḥ savitā hariḥ /
MBh, 13, 14, 156.1 parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ /
MBh, 13, 16, 45.2 ayaṃ ca pitṛyānānāṃ candramā dvāram ucyate //
MBh, 13, 27, 73.1 divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ /
MBh, 13, 34, 6.1 ādityaścandramā vāyur bhūmir āpo 'mbaraṃ diśaḥ /
MBh, 13, 36, 9.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 13, 86, 22.2 candramāḥ pradadau meṣam ādityo rucirāṃ prabhām //
MBh, 13, 141, 7.1 kathaṃ rakṣāmi bhavataste 'bruvaṃścandramā bhava /
MBh, 13, 145, 37.2 sa candramāḥ sa ceśānaḥ sa sūryo varuṇaśca saḥ //
MBh, 13, 146, 4.2 śivā saumyā ca yā tasya dharmastv āpo 'tha candramāḥ //
MBh, 14, 42, 38.2 adhibhūtaṃ ca mantavyaṃ candramāścādhidaivatam //
MBh, 14, 43, 6.1 sūryo grahāṇām adhipo nakṣatrāṇāṃ ca candramāḥ /
MBh, 15, 21, 13.1 yā nāpaśyaccandramā naiva sūryo rāmāḥ kadācid api tasminnarendre /
Rāmāyaṇa
Rām, Ay, 14, 21.2 niketān niryayau śrīmān mahābhrād iva candramāḥ //
Rām, Ay, 39, 10.2 raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati //
Rām, Ār, 15, 13.2 niḥśvāsāndha ivādarśaś candramā na prakāśate //
Rām, Ār, 16, 3.2 virarāja mahābāhuś citrayā candramā iva /
Rām, Ki, 6, 14.2 abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ //
Rām, Ki, 11, 28.2 niṣpapāta saha strībhis tārābhir iva candramāḥ //
Rām, Ki, 38, 3.1 candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām /
Rām, Su, 15, 2.2 candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam //
Rām, Su, 16, 25.1 vṛtaḥ paramanārībhistārābhir iva candramāḥ /
Rām, Su, 55, 7.2 pracchannaśca prakāśaśca candramā iva lakṣyate //
Rām, Yu, 31, 8.1 rajanyām aprakāśaśca saṃtāpayati candramāḥ /
Rām, Yu, 31, 82.2 paryākramata durdharṣo nakṣatrāṇīva candramāḥ //
Rām, Yu, 116, 33.2 śriyā viruruce rāmo nakṣatrair iva candramāḥ //
Rām, Utt, 10, 25.2 vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ //
Saundarānanda
SaundĀ, 2, 14.2 vyarociṣṭa ca śiṣṭebhyo māsīṣe candramā iva //
SaundĀ, 2, 22.1 ākṛkṣad vapuṣā dṛṣṭīḥ prajānāṃ candramā iva /
SaundĀ, 9, 28.1 ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ /
Vaiśeṣikasūtra
VaiśSū, 9, 11.1 nāstyanyaścandramā iti sāmānyāccandramasaḥ pratiṣedhaḥ //
Śvetāśvataropaniṣad
ŚvetU, 4, 2.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ /
Amarakośa
AKośa, 1, 101.2 himāṃśuścandramāścandra induḥ kumudabāndhavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 6.2 pradoṣaś candramāḥ saudhaṃ hāri gītaṃ himo 'nilaḥ //
Bodhicaryāvatāra
BoCA, 3, 30.2 jagatkleśoṣmaśamana uditaścittacandramāḥ //
Harivaṃśa
HV, 3, 61.2 dhṛtarāṣṭraś ca sūryaś ca candramāś cendratāpanaḥ //
Harṣacarita
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kumārasaṃbhava
KumSaṃ, 8, 65.1 raktabhāvam apahāya candramā jāta eṣa pariśuddhamaṇḍalaḥ /
Kāvyādarśa
KāvĀ, 1, 58.2 na tu rāmāmukhāmbhojasadṛśaś candramā iti //
KāvĀ, Dvitīyaḥ paricchedaḥ, 22.1 tvayyeva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 89.1 ayam ālohitacchāyo madane mukhacandramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 90.1 candramāḥ pīyate devair mayā tvanmukhacandramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 90.1 candramāḥ pīyate devair mayā tvanmukhacandramāḥ /
Kūrmapurāṇa
KūPur, 1, 41, 25.2 candramāḥ somaputraśca śukraścaiva bṛhaspatiḥ /
KūPur, 2, 7, 8.1 parvatānāmahaṃ merurnakṣatrāṇāṃ ca candramāḥ /
Liṅgapurāṇa
LiPur, 1, 32, 5.2 parvatānāṃ mahāmerurnakṣatrāṇāṃ ca candramāḥ //
LiPur, 1, 57, 22.2 uttarāyaṇamārgastho yadā parvasu candramāḥ //
LiPur, 1, 60, 1.3 paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ //
LiPur, 1, 85, 159.2 sūryo'gniścandramāścaiva grahanakṣatratārakāḥ //
LiPur, 1, 86, 140.2 dyotate candramā vahnirjvalatyāpo vahanti ca //
LiPur, 2, 27, 100.1 keśavo bhagavān rudraścandramā bhāskarastathā /
Matsyapurāṇa
MPur, 68, 26.3 ādityaścandramāḥ sārdhaṃ grahanakṣatramaṇḍalaiḥ //
MPur, 93, 54.1 ādityaścandramā bhaumo budho jīvaḥ sito'rkajaḥ /
MPur, 119, 5.2 na tatra sūryastapati na virājati candramāḥ //
MPur, 141, 19.2 kālenādhiṣṭhitasteṣu candramāḥ sravate sudhām //
MPur, 141, 45.2 divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ /
MPur, 141, 46.2 pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt //
MPur, 162, 7.1 candramāśca sanakṣatrairādityair vasubhiḥ saha /
MPur, 163, 41.1 candramāśca sanakṣatrairgrahaiḥ saha tamonudaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 84.1 rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ /
Suśrutasaṃhitā
Su, Sū., 5, 27.1 cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Cik., 29, 5.1 aṃśumān muñjavāṃś caiva candramā rajataprabhaḥ /
Su, Cik., 29, 24.1 candramāḥ kanakābhāso jale carati sarvadā /
Su, Cik., 29, 29.1 haṭhavat plavate tatra candramāḥ somasattamaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 2, 9, 1.0 candramā manaso jātaḥ ityādikācca vedaliṅgāt santyayonijāḥ śarīraviśeṣāḥ //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
Viṣṇupurāṇa
ViPur, 1, 12, 64.2 akṣṇoḥ sūryo 'nilaḥ prāṇāc candramā manasas tava //
ViPur, 2, 11, 22.1 sūryaraśmiḥ suṣumṇo yastarpitastena candramāḥ /
ViPur, 2, 12, 9.1 apsu tasminn ahorātre pūrvaṃ viśati candramāḥ /
ViPur, 3, 15, 55.1 somādhāraḥ pitṛgaṇo yogādhāraśca candramāḥ /
Viṣṇusmṛti
ViSmṛ, 8, 28.1 satyena bhāti candramāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 128.1 manasaś candramā jātaś cakṣuṣaś ca divākaraḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.1 pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣatavārisaṃcayaḥ /
ṚtuS, Prathamaḥ sargaḥ, 9.1 siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 18.1 candramāḥ kumudabāndhavo daśaśvetavājyamṛtasūs tithipraṇīḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 386.1 śītāṃśurinduścandramāḥ śaśī candro niśākaraḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 34.2 avyaktam āhurhṛdayaṃ manaścasa candramāḥ sarvavikārakośaḥ //
BhāgPur, 3, 6, 24.1 hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyam āviśat /
BhāgPur, 3, 26, 61.1 manasaś candramā jāto buddhir buddher girāṃ patiḥ /
BhāgPur, 11, 7, 33.1 pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 13.2 hṛdaye parame dhāmni madhye tu ravicandramāḥ //
Garuḍapurāṇa
GarPur, 1, 2, 26.2 manasaścandramā yasya cakṣuṣośca divākaraḥ //
GarPur, 1, 42, 6.1 oṃkāraścandramā vahnir brahmā nāgaḥ śikhidhvajaḥ /
GarPur, 1, 113, 7.1 valmīkaṃ madhujālaṃ ca śuklaṇkṣe tu candramāḥ /
Gītagovinda
GītGov, 10, 2.2 sphuradadharasīdhave tava vadanacandramāḥ rocayatu locanacakoram //
Hitopadeśa
Hitop, 0, 18.3 ekaś candramās tamo hanti na ca tārāgaṇair api //
Kathāsaritsāgara
KSS, 3, 5, 8.2 arkāṃśuracitāpyāyaḥ pratipaccandramā iva //
KSS, 5, 3, 246.2 hṛṣyadvidyutprabhānetracakorāmṛtacandramāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 46.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta //
Tantrasāra
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
Ānandakanda
ĀK, 1, 15, 529.2 sindhuhrado'sti pāñcāle candramāḥ plavate'tra ca //
ĀK, 1, 15, 533.1 candramāḥ svarṇasacchāyo viśado rajataprabhaḥ /
ĀK, 1, 15, 533.2 tau raṃbhākṛtikandau tu candramāstu jalecaraḥ //
ĀK, 1, 15, 535.2 aṃśumāṃścandramāścaiva śonakī karṇakopamaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 33.1 nābhimūle vaset sūryas tālumūle ca candramāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 67.1 tataḥ kṣayābhibhūtas tu candramāḥ pitṛvākyataḥ /
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 4.0 candramā vai rātrīṇāṃ ketuḥ //
Kokilasaṃdeśa
KokSam, 2, 21.1 sāndrāmodastimiranikaraścandramā niṣkalaṅkaḥ śailau haimau bhramarapaṭalīkīlito vyomabhāgaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 47.1 na tatra dṛśyate sūryo nākāśaṃ na ca candramāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 11.1 na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 9.2 śeṣāsu karuṇāṃ kṛtvā śapto dakṣeṇa candramāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 93.1 candramā iti vikhyātaḥ somarūpo nṛpātmaja /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 1, 3.0 candramā me daivo brahmety upāṃśu tvaṃ mānuṣa ity uccaiḥ //
ŚāṅkhŚS, 16, 5, 4.1 sūrya ekākī carati candramā jāyate punaḥ /