Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃvatsaraṃ vā etasya cchandāṃsi yātayāmāni bhavanti yas somena yajate // (1) Par.?
chandāṃsi devikāḥ // (2) Par.?
chandāṃsy evāyātayāmāni punaryāmāṇi kurute // (3) Par.?
paṣṭhauhy apravītā dakṣiṇā // (4) Par.?
āśā vā eṣā // (5) Par.?
āśām eṣa upābhiṣicyate // (6) Par.?
āśām evāsmai karoti // (7) Par.?
paśukāmo devikābhir yajeta // (8) Par.?
chandāṃsi devikāḥ // (9) Par.?
mithunaṃ chandāṃsi // (10) Par.?
gāyatry anumatiḥ // (11) Par.?
rākā triṣṭup // (12) Par.?
sinīvālī jagatī // (13) Par.?
kuhūr anuṣṭup // (14) Par.?
dhātā vaṣaṭkāraḥ // (15) Par.?
yad dve avare dve pare tan mithunam // (16) Par.?
yad dhātā vaṣaṭkāras tan mithunam // (17) Par.?
tasmād evāsmai mithunāt paśūn prajanayati // (18) Par.?
yā pūrvā paurṇamāsī sānumatiḥ // (19) Par.?
yottarā sā rākā // (20) Par.?
yā pūrvāmāvasyā sā sinīvālī // (21) Par.?
yottarā sā kuhūḥ // (22) Par.?
candramā eva dhātā // (23) Par.?
yat pūrṇo 'nyāṃ vasaty ūno 'nyāṃ tan mithunam // (24) Par.?
yat paśyanty anyāṃ nānyāṃ tan mithunam // (25) Par.?
yac candramā amāvasyāyā adhi prajāyate tan mithunam // (26) Par.?
tasmād evāsmai mithunāt paśūn prajanayati // (27) Par.?
prajākāmo devikābhir yajeta // (28) Par.?
dhātāram uttamaṃ kuryāt // (29) Par.?
striyo vai devikāḥ // (30) Par.?
pumān dhātā // (31) Par.?
parācīḥ prajā reto dadhate // (32) Par.?
parācīṣv evaitad reto dhīyate // (33) Par.?
tad āhuḥ // (34) Par.?
na vai tena parādhatte yat pūrvā pravīyata iti // (35) Par.?
vyavadadhyād dhātāram // (36) Par.?
sarvā evainā vṛṣāmodinīḥ karoti // (37) Par.?
vindate putraṃ paścāccara iva tu bhavati // (38) Par.?
strībhir hy enaṃ paścāt pariṇayati // (39) Par.?
yad ājāyeta dhātāraṃ purastāt kṛtvāthaitām eva nirvapet // (40) Par.?
agram evainaṃ pariṇayati // (41) Par.?
āmayāvī devikābhir yajeta // (42) Par.?
dhātāraṃ madhye kuryāt // (43) Par.?
saṃvatsaro vai dhātā // (44) Par.?
saṃvatsaro hi vā etasya lubdho 'thaitasyāmayati // (45) Par.?
saṃvatsaram evāsmai madhyataḥ kalpayitvāthainam etasmān mithunāt punaḥ prajanayati // (46) Par.?
īśvarāṇi vā enam etāni cchandāṃsy aśāntāni nirmṛjaḥ // (47) Par.?
paśum ālabheta // (48) Par.?
śāntyai // (49) Par.?
anirmārgāya // (50) Par.?
vīrasthā vā anye paśavaḥ // (51) Par.?
avīrasthā anye // (52) Par.?
ye purastātpuroḍāśās te vīrasthāḥ // (53) Par.?
ye paścātpuroḍāśās te 'vīrasthāḥ // (54) Par.?
ye vīrasthā bhuñjantas ta upatiṣṭhante // (55) Par.?
ye 'vīrasthāḥ parā te bhavanti // (56) Par.?
ye purastātpuroḍāśās te vīrasthāḥ // (57) Par.?
prajāpatiṃ te pratiṣṭham abhisṛjyante // (58) Par.?
yāsu sthālīṣu somā bhavanti tāsu devikāḥ kuryāt // (59) Par.?
retodhā hi somaḥ // (60) Par.?
sarvavedasī devikābhir yajeta // (61) Par.?
paśubhir vā eṣa vyṛdhyate yas sarvaṃ dadāti // (62) Par.?
chandāṃsi devikāḥ // (63) Par.?
paśavaś chandāṃsi // (64) Par.?
atraiṣa jaghanyaṃ paśūn paśyati yatrainān vibhajati // (65) Par.?
yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati // (66) Par.?
ya eva kaś ca somena yajeta sa devikābhir yajeta // (67) Par.?
chandāṃsi devikāḥ // (68) Par.?
chandāṃsy evāyātayāmāni punaryāmāṇi kurute // (69) Par.?
Duration=0.19753289222717 secs.