Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāratamañjarī
Commentary on Amaraughaśāsana
Kathāsaritsāgara
Narmamālā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
Buddhacarita
BCar, 4, 83.2 meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata //
Carakasaṃhitā
Ca, Sū., 1, 37.1 aho sādhviti nirghoṣo lokāṃs trīn anvavādayat /
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 6, 46.1 atha khalu bhagavāṃstaṃ divyaṃ vādyanirghoṣamantardhāpayati sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 22, 4.2 meghastanitanirghoṣam ambaraṃ samapadyata /
MBh, 1, 67, 20.7 śaṅkhadundubhinirghoṣair vanaṃ ca samupaiṣyati /
MBh, 1, 114, 28.4 mahāgambhīranirghoṣā nabho nādayatī tadā /
MBh, 1, 123, 5.1 tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata /
MBh, 1, 151, 1.26 prayayau tūryanirghoṣaiḥ pauraiśca parivāritaḥ /
MBh, 1, 192, 7.112 te meghasamanirghoṣair balinaḥ syandanottamaiḥ /
MBh, 1, 192, 7.129 rathān vai meghanirghoṣān yuktān paramavājibhiḥ /
MBh, 1, 199, 35.9 śaṅkhadundubhinirghoṣāḥ śrūyante bahavo bhṛśam /
MBh, 1, 212, 1.106 śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā /
MBh, 1, 212, 1.410 niśamya puranirghoṣaṃ svam anīkam acodayat /
MBh, 1, 213, 69.2 meghadundubhinirghoṣaṃ pūrṇacandranibhānanam //
MBh, 1, 215, 16.2 rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam //
MBh, 1, 216, 33.2 meghastanitanirghoṣaṃ sarvabhūtāni nirdahan //
MBh, 2, 22, 17.2 meghanirghoṣanādena jaitreṇāmitraghātinā //
MBh, 2, 72, 32.1 tato gāṇḍīvanirghoṣaṃ śrutvā pārthasya dhīmataḥ /
MBh, 3, 48, 9.1 tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 3, 71, 3.1 tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ /
MBh, 3, 71, 5.2 sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ //
MBh, 3, 71, 7.1 te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā /
MBh, 3, 71, 8.2 yathāsau rathanirghoṣaḥ pūrayann iva medinīm /
MBh, 3, 71, 11.1 yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ /
MBh, 3, 71, 32.2 tenāsya rathanirghoṣo nalasyeva mahān abhūt //
MBh, 3, 71, 33.2 tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate //
MBh, 3, 155, 73.2 nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu //
MBh, 3, 159, 31.1 pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati /
MBh, 3, 296, 40.1 apetajananirghoṣaṃ praviveśa mahāvanam /
MBh, 4, 15, 17.1 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam /
MBh, 4, 18, 12.1 yasya jyātalanirghoṣāt samakampanta śatravaḥ /
MBh, 4, 22, 13.1 yeṣāṃ jyātalanirghoṣo visphūrjitam ivāśaneḥ /
MBh, 4, 41, 14.3 dhanuṣaścaiva nirghoṣaḥ śrutapūrvo na me kvacit //
MBh, 4, 41, 19.2 yathā rathasya nirghoṣo yathā śaṅkha udīryate /
MBh, 4, 42, 24.2 stanayitnośca nirghoṣaḥ śrūyate bahuśastathā //
MBh, 4, 57, 10.1 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 59, 14.1 mahāmeghanibhaś cāpi nirghoṣaḥ śrūyate janaiḥ /
MBh, 5, 81, 8.1 maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃśca sūnṛtāḥ /
MBh, 5, 82, 5.1 anabhre 'śaninirghoṣaḥ savidyutsamajāyata /
MBh, 5, 88, 10.1 śaṅkhadundubhinirghoṣair mṛdaṅgair vaiṇavair api /
MBh, 5, 92, 4.2 śaṅkhadundubhinirghoṣaiḥ keśavaṃ pratyabodhayan //
MBh, 5, 92, 12.2 mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam //
MBh, 5, 92, 27.2 saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan //
MBh, 5, 92, 29.2 śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam //
MBh, 5, 136, 23.2 śivāścāśivanirghoṣā dīptāṃ sevanti vai diśam //
MBh, 5, 138, 21.1 kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam /
MBh, 5, 140, 7.1 gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 149, 48.3 śaṅkhadundubhinirghoṣastumulaḥ sarvato 'bhavat //
MBh, 5, 149, 65.1 pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 150, 25.2 śaṅkhadundubhinirghoṣaḥ kośasaṃcayaratnavān //
MBh, 5, 151, 6.2 meghadundubhinirghoṣaḥ kṛṣṇo vacanam abravīt //
MBh, 6, 1, 18.1 pāñcajanyasya nirghoṣaṃ devadattasya cobhayoḥ /
MBh, 6, 16, 22.1 śaṅkhadundubhinirghoṣaiḥ siṃhanādaiśca bhārata /
MBh, 6, 18, 2.1 śaṅkhadundubhinirghoṣair vāraṇānāṃ ca bṛṃhitaiḥ /
MBh, 6, 42, 9.1 śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam /
MBh, 6, 42, 22.1 nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā /
MBh, 6, 43, 6.2 babhūva rathanirghoṣaḥ parjanyaninadopamaḥ //
MBh, 6, 48, 55.2 tathaiva cāpanirghoṣaṃ cakratustau mahārathau //
MBh, 6, 66, 11.2 āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat //
MBh, 6, 67, 2.1 pāñcajanyasya nirghoṣaṃ dhanuṣo gāṇḍivasya ca /
MBh, 6, 67, 11.1 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 74, 30.1 tato gāṇḍīvanirghoṣaḥ prādurāsīd viśāṃ pate /
MBh, 6, 92, 14.2 parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ //
MBh, 6, 102, 14.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 107, 48.1 droṇasya rathanirghoṣaṃ parjanyaninadopamam /
MBh, 6, 108, 8.2 śivāścāśivanirghoṣā vedayantyo mahad bhayam //
MBh, 6, 108, 14.2 pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ //
MBh, 6, 111, 38.2 dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata //
MBh, 6, 112, 70.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 116, 20.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 116, 27.2 śaṅkhadundubhinirghoṣaistumulaṃ sarvato 'bhavat //
MBh, 7, 9, 23.2 gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam //
MBh, 7, 12, 16.1 taṃ śrutvā śaṅkhanirghoṣaṃ pāṇḍavasya mahātmanaḥ /
MBh, 7, 29, 31.2 gāṇḍīvasya ca nirghoṣaḥ śruto dakṣiṇato mayā //
MBh, 7, 29, 32.1 śaṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam /
MBh, 7, 29, 32.2 gāṇḍīvasya ca nirghoṣo vyatikramyāspṛśad divam //
MBh, 7, 31, 40.1 tasya jyātalanirghoṣaḥ śuśruve dikṣu māriṣa /
MBh, 7, 50, 11.2 miśrā dundubhinirghoṣaiḥ śaṅkhāścāḍambaraiḥ saha /
MBh, 7, 56, 36.1 pāñcajanyasya nirghoṣam ārṣabheṇaiva pūritam /
MBh, 7, 58, 6.1 sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam /
MBh, 7, 60, 12.1 sa meghasamanirghoṣastaptakāñcanasaprabhaḥ /
MBh, 7, 60, 22.1 tato vāditranirghoṣair maṅgalyaiśca stavaiḥ śubhaiḥ /
MBh, 7, 73, 16.1 tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ /
MBh, 7, 85, 37.1 gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ /
MBh, 7, 85, 76.1 śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃśca puṣkalān /
MBh, 7, 101, 1.3 parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ //
MBh, 7, 102, 6.2 gāṇḍīvasya ca nirghoṣam aśṛṇvan vyathitendriyaḥ //
MBh, 7, 102, 32.1 yathā śaṅkhasya nirghoṣaḥ pāñcajanyasya śrūyate /
MBh, 7, 104, 1.3 meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan //
MBh, 7, 131, 123.2 yodhārtaravanirghoṣāṃ kṣatajormisamākulām //
MBh, 7, 145, 45.1 śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam /
MBh, 7, 150, 11.1 kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam /
MBh, 7, 150, 16.1 vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan /
MBh, 7, 151, 14.1 tasyāpyatulanirghoṣo bahutoraṇacitritaḥ /
MBh, 7, 151, 16.1 tasyāpi rathanirghoṣo mahāmegharavopamaḥ /
MBh, 7, 152, 41.1 tatastāṃ bhīmanirghoṣām āpatantīṃ mahāgadām /
MBh, 7, 154, 7.1 teṣāṃ jyātalanirghoṣo rathanemisvanaśca ha /
MBh, 8, 14, 60.1 śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān /
MBh, 8, 26, 29.1 yadā śroṣyasi nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 8, 27, 15.1 tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ /
MBh, 8, 27, 48.1 yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave /
MBh, 8, 55, 1.2 śrutvā ca rathanirghoṣaṃ siṃhanādaṃ ca saṃyuge /
MBh, 8, 56, 12.2 parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ //
MBh, 8, 59, 15.1 tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate /
MBh, 8, 68, 57.1 pāñcajanyasya nirghoṣo devadattasya cobhayoḥ /
MBh, 9, 3, 19.2 gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi naḥ //
MBh, 9, 3, 33.3 gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ //
MBh, 9, 23, 13.1 tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate /
MBh, 9, 26, 25.2 soḍhuṃ jyātalanirghoṣaṃ yāhi yāvannihanmyaham //
MBh, 11, 19, 13.1 strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam /
MBh, 12, 39, 21.1 tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ /
MBh, 12, 46, 12.1 yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 12, 102, 11.2 turaṃgagatinirghoṣāste narāḥ pārayiṣṇavaḥ //
MBh, 12, 290, 66.1 hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram /
MBh, 12, 304, 21.1 śaṅkhadundubhinirghoṣair vividhair gītavāditraiḥ /
MBh, 13, 53, 30.1 kiṅkiṇīśatanirghoṣo yuktastomarakalpanaiḥ /
MBh, 14, 21, 16.1 ghoṣiṇī jātanirghoṣā nityam eva pravartate /
MBh, 14, 87, 10.2 dundubhir meghanirghoṣo muhur muhur atāḍyata //
MBh, 16, 8, 26.2 sāmagānāṃ ca nirghoṣo narāṇāṃ rudatām api //
Rāmāyaṇa
Rām, Bā, 10, 25.2 śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham //
Rām, Bā, 21, 5.2 śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani //
Rām, Bā, 72, 24.2 divyadundubhinirghoṣair gītavāditranisvanaiḥ //
Rām, Ay, 45, 13.2 nirghoṣoparataṃ tāta manye rājaniveśanam //
Rām, Ay, 46, 3.1 barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane /
Rām, Ay, 55, 6.1 gītavāditranirghoṣaṃ śrutvā śubham aninditā /
Rām, Ay, 80, 14.2 nirghoṣoparataṃ nūnam adya rājaniveśanam //
Rām, Ay, 82, 7.1 gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ /
Rām, Ār, 10, 7.2 gītavāditranirghoṣo na tu kaścana dṛśyate //
Rām, Ār, 22, 15.1 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ /
Rām, Ki, 27, 11.2 antaḥstanitanirghoṣaṃ savedanam ivāmbaram //
Rām, Ki, 29, 23.1 snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ /
Rām, Ki, 29, 42.2 nirghoṣam iva vajrasya punaḥ saṃśrotum icchati //
Rām, Ki, 39, 15.3 śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram //
Rām, Ki, 42, 51.1 gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ /
Rām, Su, 1, 66.2 sāgaraṃ bhīmanirghoṣaṃ kampayāmāsatur bhṛśam //
Rām, Su, 3, 3.2 sāgaropamanirghoṣāṃ sāgarānilasevitām //
Rām, Su, 3, 11.2 tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām //
Rām, Su, 5, 31.2 meghastanitanirghoṣān durdharṣān samare paraiḥ //
Rām, Su, 12, 39.2 kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat //
Rām, Su, 19, 20.2 śatakratuvisṛṣṭasya nirghoṣam aśaner iva //
Rām, Su, 33, 16.1 dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān /
Rām, Su, 43, 3.2 toyadasvananirghoṣair vājiyuktair mahārathaiḥ //
Rām, Su, 46, 18.1 sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca /
Rām, Yu, 24, 25.1 ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam /
Rām, Yu, 41, 2.1 snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam /
Rām, Yu, 45, 25.2 mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram //
Rām, Yu, 45, 28.1 tato dundubhinirghoṣaḥ parjanyaninadopamaḥ /
Rām, Yu, 53, 27.1 śaṅkhadundubhinirghoṣaiḥ sainyaiścāpi varāyudhaiḥ /
Rām, Yu, 55, 98.1 sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ /
Rām, Yu, 59, 48.1 saumitreścāpanirghoṣaṃ śrutvā pratibhayaṃ tadā /
Rām, Yu, 67, 25.1 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ /
Rām, Yu, 70, 1.2 śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha //
Rām, Yu, 76, 2.1 tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ /
Rām, Yu, 81, 26.2 jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham //
Rām, Yu, 88, 58.1 tayor jyātalanirghoṣo rāmarāvaṇayor mahān /
Rām, Yu, 91, 3.1 khagāśca kharanirghoṣā gagane paruṣasvanāḥ /
Rām, Yu, 116, 10.1 tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ /
Amarakośa
AKośa, 1, 200.2 svānanirghoṣanirhrādanādanisvānanisvanāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 34.1 meghatoyaughanirghoṣavīṇāpaṇavaveṇujān /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 8.2 kṣubhitānām ivāśrauṣīt sa nirghoṣam udanvatām //
BKŚS, 3, 98.1 so 'bravīd eṣa nirghoṣo dundubhīnāṃ vimāninām /
BKŚS, 8, 8.2 śikhaṇḍighanasaṃghātanirghoṣa iva jṛmbhitam //
BKŚS, 20, 285.2 utthitas toṣanirghoṣas tālasaṃpātasaṃkulaḥ //
BKŚS, 22, 190.2 yajñaguptagṛhaṃ prāpad brahmanirghoṣabhūṣaṇam //
BKŚS, 23, 52.2 aho sādhv iti nirghoṣaḥ samantāt sahasotthitaḥ //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
Divyāvadāna
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Kūrmapurāṇa
KūPur, 1, 34, 34.1 gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate /
Matsyapurāṇa
MPur, 62, 20.1 gītamaṅgalanirghoṣānkārayitvā suvāsinīḥ /
MPur, 71, 10.1 gītavāditranirghoṣaṃ devadevasya kīrtayet /
MPur, 138, 3.2 śaṅkhāḍambaranirghoṣaiḥ paṇavānpaṭahānapi /
MPur, 149, 2.2 tūryāṇāṃ caiva nirghoṣairmātaṃgānāṃ ca bṛṃhitaiḥ //
MPur, 163, 93.2 jīmūtaghananirghoṣo jīmūta iva vegavān //
MPur, 173, 3.1 kiṅkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam /
MPur, 173, 27.2 hṛṣṭaśārdūlanirghoṣā nedurdānavapuṃgavāḥ //
MPur, 174, 50.2 pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam //
Nāṭyaśāstra
NāṭŚ, 2, 40.2 śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavādibhiḥ //
NāṭŚ, 3, 94.1 śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavaistathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 2, 3.2 śaṅkhadundubhinirghoṣair vividhair gativāditaiḥ /
Viṣṇupurāṇa
ViPur, 5, 1, 7.2 meghagambhīranirghoṣaṃ samābhāṣyedamabravīt //
ViPur, 5, 30, 54.1 cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan /
Abhidhānacintāmaṇi
AbhCint, 1, 65.2 meghanirghoṣagāmbhīryaṃ pratinādavidhāyitā //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 15.2 gambhīraghananirghoṣair modayan bhavyakekinaḥ //
Bhāratamañjarī
BhāMañj, 5, 298.2 sanirghoṣāḥ vavurvātāścakampe ca vasuṃdharā //
BhāMañj, 5, 517.2 nirghoṣo vāhinīsaṅghasaṃgharṣaprabhavo 'bhavat //
BhāMañj, 7, 281.2 vyūhasyādīryamāṇasya nirghoṣastumulo 'bhavat //
BhāMañj, 7, 369.2 aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat //
BhāMañj, 7, 378.2 dīptasiṃhadhvajaḥ śrīmānghananirghoṣakārmukaḥ //
BhāMañj, 7, 420.1 nirghoṣaḥ śrūyate ghoraḥ pāñcajanyasya duḥsahaḥ /
BhāMañj, 7, 460.2 jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ //
BhāMañj, 7, 560.2 droṇakārmukanirghoṣaiḥ pṛthivī samakampata //
BhāMañj, 7, 658.2 yukte śatena gambhīranirghoṣe syandane sthitam //
BhāMañj, 8, 6.2 ghore pravṛtte samare nirghoṣastumulo 'bhavat //
BhāMañj, 8, 170.2 sainye babhūva nirghoṣaḥ patatāṃ gajavājinām //
BhāMañj, 8, 179.1 atha gambhīranirghoṣau śaṅkhau karṇakirīṭinau /
BhāMañj, 9, 18.2 mṛdyamānā sanirghoṣā cakampe pāṇḍuvāhinī //
BhāMañj, 10, 68.2 sanirghoṣaṃ mahāvegaḥ pārśvadeśamatāḍayat //
BhāMañj, 10, 110.1 pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 17.2 pañcamo meghanirghoṣaḥ ṣaṣṭham etad udīraṇam //
AmarŚās (Komm.) zu AmarŚās, 10.1, 21.1 majjāṃ patati nirghoṣaḥ saṃsthitodadhibhīṣaṇaḥ /
Kathāsaritsāgara
KSS, 2, 1, 81.1 tantrīnirghoṣaramyāṃ ca śrutibhāgavibhājitām /
KSS, 3, 5, 66.1 tadā ca sainyanirghoṣapratiśabdākulīkṛtāḥ /
Narmamālā
KṣNarm, 1, 132.2 antyāṅgulyā sanirghoṣaṃ lālayotpuṃsitākṣaraḥ //
Rasārṇava
RArṇ, 2, 74.1 śāntipāṭhasya nirghoṣaiḥ stotramaṅgalanisvanaiḥ /
RArṇ, 11, 106.1 śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /
Ānandakanda
ĀK, 1, 5, 15.1 śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha /
ĀK, 1, 19, 35.2 anyonyāmbudasaṃghaṭṭajātanirghoṣabhīkaram //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.1 nipetur meghanirghoṣāt śikhareṣu mahībhṛtām /
Haribhaktivilāsa
HBhVil, 3, 262.1 sāgarasvananirghoṣadaṇḍahastāsurāntaka /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 19.1 upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo 'ghaṭṭitāḥ praṇedur manojñamadhuragambhīranirghoṣāḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 4.2 patate pāṃśuvarṣaṃ ca nirghoṣaścaiva dāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 4.2 vedādhyayananirghoṣair maṅgalādyair vināditam //
SkPur (Rkh), Revākhaṇḍa, 52, 9.2 vedādhyayananirghoṣaiḥ pavitrīkṛtamaṅgalā //
SkPur (Rkh), Revākhaṇḍa, 102, 5.2 gītavāditranirghoṣai rātrau jāgaraṇena ca //
SkPur (Rkh), Revākhaṇḍa, 155, 56.2 śaṃkhadundubhirnirghoṣair vīṇāveṇunināditam //