Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7220
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ / (1.2) Par.?
pārthivāśca mahābhāgā nānādeśasamāgatāḥ // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ / (2.2) Par.?
kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate // (2.3) Par.?
avatīrya kurukṣetraṃ pāṇḍavāḥ sahasomakāḥ / (3.1) Par.?
kauravān abhyavartanta jigīṣanto mahābalāḥ // (3.2) Par.?
vedādhyayanasampannāḥ sarve yuddhābhinandinaḥ / (4.1) Par.?
āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe // (4.2) Par.?
abhiyāya ca durdharṣāṃ dhārtarāṣṭrasya vāhinīm / (5.1) Par.?
prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ // (5.2) Par.?
samantapañcakād bāhyaṃ śibirāṇi sahasraśaḥ / (6.1) Par.?
kārayāmāsa vidhivat kuntīputro yudhiṣṭhiraḥ // (6.2) Par.?
śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā / (7.1) Par.?
niraśvapuruṣā cāsīd rathakuñjaravarjitā // (7.2) Par.?
yāvat tapati sūryo hi jambūdvīpasya maṇḍalam / (8.1) Par.?
tāvad eva samāvṛttaṃ balaṃ pārthivasattama // (8.2) Par.?
ekasthāḥ sarvavarṇāste maṇḍalaṃ bahuyojanam / (9.1) Par.?
paryākrāmanta deśāṃśca nadīḥ śailān vanāni ca // (9.2) Par.?
teṣāṃ yudhiṣṭhiro rājā sarveṣāṃ puruṣarṣabha / (10.1) Par.?
ādideśa savāhānāṃ bhakṣyabhojyam anuttamam // (10.2) Par.?
saṃjñāśca vividhāstāstāsteṣāṃ cakre yudhiṣṭhiraḥ / (11.1) Par.?
evaṃvādī veditavyaḥ pāṇḍaveyo 'yam ityuta // (11.2) Par.?
abhijñānāni sarveṣāṃ saṃjñāścābharaṇāni ca / (12.1) Par.?
yojayāmāsa kauravyo yuddhakāla upasthite // (12.2) Par.?
dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ / (13.1) Par.?
saha sarvair mahīpālaiḥ pratyavyūhata pāṇḍavān // (13.2) Par.?
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / (14.1) Par.?
madhye nāgasahasrasya bhrātṛbhiḥ parivāritam // (14.2) Par.?
dṛṣṭvā duryodhanaṃ hṛṣṭāḥ sarve pāṇḍavasainikāḥ / (15.1) Par.?
dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ // (15.2) Par.?
tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ / (16.1) Par.?
babhūvur hṛṣṭamanaso vāsudevaśca vīryavān // (16.2) Par.?
tato yodhān harṣayantau vāsudevadhanaṃjayau / (17.1) Par.?
dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau // (17.2) Par.?
pāñcajanyasya nirghoṣaṃ devadattasya cobhayoḥ / (18.1) Par.?
śrutvā savāhanā yodhāḥ śakṛnmūtraṃ prasusruvuḥ // (18.2) Par.?
yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ / (19.1) Par.?
traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā // (19.2) Par.?
udatiṣṭhad rajo bhaumaṃ na prājñāyata kiṃcana / (20.1) Par.?
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ // (20.2) Par.?
vavarṣa cātra parjanyo māṃsaśoṇitavṛṣṭimān / (21.1) Par.?
vyukṣan sarvāṇyanīkāni tad adbhutam ivābhavat // (21.2) Par.?
vāyustataḥ prādurabhūnnīcaiḥ śarkarakarṣaṇaḥ / (22.1) Par.?
vinighnaṃstānyanīkāni vidhamaṃścaiva tad rajaḥ // (22.2) Par.?
ubhe sene tadā rājan yuddhāya mudite bhṛśam / (23.1) Par.?
kurukṣetre sthite yatte sāgarakṣubhitopame // (23.2) Par.?
tayostu senayor āsīd adbhutaḥ sa samāgamaḥ / (24.1) Par.?
yugānte samanuprāpte dvayoḥ sāgarayor iva // (24.2) Par.?
śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā / (25.1) Par.?
tena senāsamūhena samānītena kauravaiḥ // (25.2) Par.?
tataste samayaṃ cakruḥ kurupāṇḍavasomakāḥ / (26.1) Par.?
dharmāṃśca sthāpayāmāsur yuddhānāṃ bharatarṣabha // (26.2) Par.?
nivṛtte caiva no yuddhe prītiśca syāt parasparam / (27.1) Par.?
yathāpuraṃ yathāyogaṃ na ca syācchalanaṃ punaḥ // (27.2) Par.?
vācā yuddhe pravṛtte no vācaiva pratiyodhanam / (28.1) Par.?
niṣkrāntaḥ pṛtanāmadhyānna hantavyaḥ kathaṃcana // (28.2) Par.?
rathī ca rathinā yodhyo gajena gajadhūrgataḥ / (29.1) Par.?
aśvenāśvī padātiśca padātenaiva bhārata // (29.2) Par.?
yathāyogaṃ yathāvīryaṃ yathotsāhaṃ yathāvayaḥ / (30.1) Par.?
samābhāṣya prahartavyaṃ na viśvaste na vihvale // (30.2) Par.?
pareṇa saha saṃyuktaḥ pramatto vimukhastathā / (31.1) Par.?
kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃcana // (31.2) Par.?
na sūteṣu na dhuryeṣu na ca śastropanāyiṣu / (32.1) Par.?
na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃcana // (32.2) Par.?
evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ / (33.1) Par.?
vismayaṃ paramaṃ jagmuḥ prekṣamāṇāḥ parasparam // (33.2) Par.?
niviśya ca mahātmānastataste puruṣarṣabhāḥ / (34.1) Par.?
hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ // (34.2) Par.?
Duration=0.17663884162903 secs.