Occurrences

Śvetāśvataropaniṣad

Śvetāśvataropaniṣad
ŚvetU, 1, 3.1 te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇair nigūḍhām /
ŚvetU, 1, 3.2 yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ //
ŚvetU, 1, 4.1 tam ekanemiṃ trivṛtaṃ ṣoḍaśāntaṃ śatārdhāraṃ viṃśatipratyarābhiḥ /
ŚvetU, 1, 6.1 sarvājīve sarvasaṃsthe bṛhante tasmin haṃso bhrāmyate brahmacakre /
ŚvetU, 1, 6.2 pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti //
ŚvetU, 1, 7.1 udgītam etat paramaṃ tu brahma tasmiṃs trayaṃ svapratiṣṭhākṣaraṃ ca /
ŚvetU, 1, 10.2 tasyābhidhyānād yojanāt tattvabhāvād bhūyaś cānte viśvamāyānivṛttiḥ //
ŚvetU, 1, 11.2 tasyābhidhyānāt tṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ //
ŚvetU, 1, 13.2 sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe //
ŚvetU, 1, 13.2 sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe //
ŚvetU, 1, 16.2 ātmavidyātapomūlaṃ tad brahmopaniṣatparaṃ tad brahmopaniṣatparam //
ŚvetU, 1, 16.2 ātmavidyātapomūlaṃ tad brahmopaniṣatparaṃ tad brahmopaniṣatparam //
ŚvetU, 2, 3.2 bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān //
ŚvetU, 2, 9.1 prāṇān prapīḍyeha sa yuktaceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta /
ŚvetU, 2, 12.2 na tasya rogo na jarā na duḥkhaṃ prāptasya yogāgnimayaṃ śarīram //
ŚvetU, 2, 14.1 yathaiva bimbaṃ mṛdayopaliptaṃ tejomayaṃ bhrājate tat sudhautam /
ŚvetU, 2, 14.2 tad v ātmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ //
ŚvetU, 2, 16.1 eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ /
ŚvetU, 2, 16.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅ janāṃs tiṣṭhati sarvatomukhaḥ //
ŚvetU, 2, 16.2 sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅ janāṃs tiṣṭhati sarvatomukhaḥ //
ŚvetU, 2, 17.2 ya oṣadhīṣu yo vanaspatīṣu tasmai devāya namo namaḥ //
ŚvetU, 3, 1.2 ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 4.2 hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 3, 5.2 tayā nas tanuvā śaṃtamayā giriśantābhicākaśīhi //
ŚvetU, 3, 6.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
ŚvetU, 3, 7.2 viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti //
ŚvetU, 3, 8.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 3, 9.2 vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam //
ŚvetU, 3, 10.2 ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti //
ŚvetU, 3, 11.2 sarvavyāpī sa bhagavāṃs tasmāt sarvagataḥ śivaḥ //
ŚvetU, 3, 13.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 14.2 sa bhūmiṃ viśvato vṛtvā atyatiṣṭhad daśāṅgulam //
ŚvetU, 3, 16.1 sarvataḥpāṇipādaṃ tat sarvato'kṣiśiromukhaṃ /
ŚvetU, 3, 19.1 apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ /
ŚvetU, 3, 19.2 sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam //
ŚvetU, 3, 19.2 sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam //
ŚvetU, 3, 19.2 sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam //
ŚvetU, 3, 20.2 tam akratuṃ paśyati vītaśoko dhātuḥ prasādān mahimānam īśam //
ŚvetU, 4, 1.2 vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 1.2 vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 2.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ /
ŚvetU, 4, 2.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ /
ŚvetU, 4, 2.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ /
ŚvetU, 4, 2.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ /
ŚvetU, 4, 2.2 tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ //
ŚvetU, 4, 2.2 tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ //
ŚvetU, 4, 2.2 tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ //
ŚvetU, 4, 2.2 tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ //
ŚvetU, 4, 6.2 tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti //
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
ŚvetU, 4, 9.2 asmān māyī sṛjate viśvam etat tasmiṃścānyo māyayā saṃniruddhaḥ //
ŚvetU, 4, 10.2 tasyāvayavabhūtais tu vyāptaṃ sarvaṃ idaṃ jagat //
ŚvetU, 4, 11.2 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti //
ŚvetU, 4, 12.2 hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 15.1 sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ /
ŚvetU, 4, 15.2 yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyupāśāṃś chinatti //
ŚvetU, 4, 17.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
ŚvetU, 4, 18.2 tad akṣaraṃ tat savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī //
ŚvetU, 4, 18.2 tad akṣaraṃ tat savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī //
ŚvetU, 4, 18.2 tad akṣaraṃ tat savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī //
ŚvetU, 4, 19.2 na tasya pratimā asti yasya nāma mahad yaśaḥ //
ŚvetU, 4, 20.2 hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti //
ŚvetU, 4, 21.2 rudra yat dakṣiṇaṃ mukham tena māṃ pāhi nityam //
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 5, 2.2 ṛṣiprasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet //
ŚvetU, 5, 4.2 evaṃ sa devo bhagavān vareṇyo yonisvabhāvān adhitiṣṭhaty ekaḥ //
ŚvetU, 5, 6.1 tad vedaguhyopaniṣatsu gūḍhaṃ tad brahmā vedate brahmayoniṃ /
ŚvetU, 5, 6.1 tad vedaguhyopaniṣatsu gūḍhaṃ tad brahmā vedate brahmayoniṃ /
ŚvetU, 5, 6.2 ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ //
ŚvetU, 5, 6.2 ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ //
ŚvetU, 5, 6.2 ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ //
ŚvetU, 5, 7.1 guṇānvayo yaḥ phalakarmakartā kṛtasya tasyaiva sa copabhoktā /
ŚvetU, 5, 7.1 guṇānvayo yaḥ phalakarmakartā kṛtasya tasyaiva sa copabhoktā /
ŚvetU, 5, 7.2 sa viśvarūpas triguṇas trivartmā prāṇādhipaḥ saṃcarati svakarmabhiḥ //
ŚvetU, 5, 9.2 bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate //
ŚvetU, 5, 9.2 bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate //
ŚvetU, 5, 10.2 yad yaccharīram ādatte tena tena sa yujyate //
ŚvetU, 5, 10.2 yad yaccharīram ādatte tena tena sa yujyate //
ŚvetU, 5, 10.2 yad yaccharīram ādatte tena tena sa yujyate //
ŚvetU, 5, 12.2 kriyāguṇair ātmaguṇaiś ca teṣāṃ saṃyogahetur aparo 'pi dṛṣṭaḥ //
ŚvetU, 5, 14.2 kalāsargakaraṃ devaṃ ye vidus te jahus tanum //
ŚvetU, 6, 2.2 teneśitaṃ karma vivartate ha pṛthivyāptejo'nilakhāni cintyam //
ŚvetU, 6, 3.1 tat karma kṛtvā vinivartya bhūyas tattvasya tattvena sametya yogam /
ŚvetU, 6, 4.2 teṣām abhāve kṛtakarmanāśaḥ karmakṣaye yāti sa tattvato 'nyaḥ //
ŚvetU, 6, 4.2 teṣām abhāve kṛtakarmanāśaḥ karmakṣaye yāti sa tattvato 'nyaḥ //
ŚvetU, 6, 5.1 ādiḥ sa saṃyoganimittahetuḥ paras trikālād akalo 'pi dṛṣṭaḥ /
ŚvetU, 6, 5.2 taṃ viśvarūpaṃ bhavabhūtam īḍyaṃ devaṃ svacittastham upāsya pūrvam //
ŚvetU, 6, 6.1 sa vṛkṣakālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yaṃ /
ŚvetU, 6, 7.1 tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivataṃ /
ŚvetU, 6, 7.1 tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivataṃ /
ŚvetU, 6, 8.1 na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaś cābhyadhikaś ca dṛśyate /
ŚvetU, 6, 8.1 na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaś cābhyadhikaś ca dṛśyate /
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
ŚvetU, 6, 10.2 deva ekaḥ svam āvṛṇot sa no dadhād brahmāpyayam //
ŚvetU, 6, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ //
ŚvetU, 6, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ //
ŚvetU, 6, 13.2 tatkāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
ŚvetU, 6, 14.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
ŚvetU, 6, 14.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
ŚvetU, 6, 15.1 eko haṃso bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ /
ŚvetU, 6, 15.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 6, 16.1 sa viśvakṛd viśvavid ātmayonir jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /
ŚvetU, 6, 17.2 sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya //
ŚvetU, 6, 18.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai /
ŚvetU, 6, 18.2 taṃ ha devam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye //
ŚvetU, 6, 23.2 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ prakāśante mahātmanaḥ //