Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 11.3 tvayā sūta mahābuddhe kṛṣṇadvaipāyano muniḥ //
LiPur, 1, 4, 8.1 tretādvāparatiṣyāṇāṃ kṛtasya kathayāmi vaḥ /
LiPur, 1, 5, 31.1 bhajasva dhātrīṃ jagatāṃ mamāpi ca tavāpi ca /
LiPur, 1, 5, 32.1 praśastā tava kānteyaṃ syāt putrī viśvamātṛkā /
LiPur, 1, 5, 32.2 tasmāt putrī satī nāmnā tavaiṣā ca bhaviṣyati //
LiPur, 1, 6, 10.1 vadāmi pṛthagadhyāyasaṃsthitaṃ vastadūrdhvataḥ /
LiPur, 1, 6, 14.2 namo 'stu vo mahādevāstrinetrā nīlalohitāḥ //
LiPur, 1, 6, 17.1 namo 'stu te mahādeva prajā nārhasi śaṃkara /
LiPur, 1, 6, 18.2 sa tvaṃ sṛja yathākāmaṃ mṛtyuyuktāḥ prajāḥ prabho //
LiPur, 1, 7, 1.2 rahasyaṃ vaḥ pravakṣyāmi bhavasyāmitatejasaḥ /
LiPur, 1, 8, 17.2 sadārāṇāṃ gṛhasthānaṃ tathaiva ca vadāmi vaḥ //
LiPur, 1, 8, 29.1 yamāḥ saṃkṣepataḥ proktā niyamāṃś ca vadāmi vaḥ /
LiPur, 1, 10, 39.3 kena vaśyo mahādeva pūjyo dṛśyastvamīśvaraḥ //
LiPur, 1, 10, 42.2 devi labdhā purī ramyā tvayā yatpraṣṭumarhasi //
LiPur, 1, 10, 44.1 yathā tvayādya vai pṛṣṭo draṣṭuṃ brahmātmakaṃ tvaham /
LiPur, 1, 10, 47.3 dṛṣṭo mayā tvaṃ gāyatryā devadeva maheśvara /
LiPur, 1, 10, 49.1 dhyeyo liṅge tvayā dṛṣṭe viṣṇunā payasāṃ nidhau /
LiPur, 1, 10, 50.1 bhava bhaktyādya dṛṣṭo'haṃ tvayāṇḍaja jagadguro /
LiPur, 1, 12, 6.2 dhyāyatā putrakāmena yasmātte'haṃ pitāmaha //
LiPur, 1, 13, 10.1 atha tāmāha deveśo rudrāṇī tvaṃ bhaviṣyasi /
LiPur, 1, 15, 21.1 devasya tveti mantreṇa saṃgrahedvai kuśodakam /
LiPur, 1, 16, 6.2 omīśāna namaste 'stu mahādeva namo'stu te //
LiPur, 1, 16, 6.2 omīśāna namaste 'stu mahādeva namo'stu te //
LiPur, 1, 16, 8.1 brahmaṇo'dhipate tubhyaṃ brahmaṇe brahmarūpiṇe /
LiPur, 1, 16, 9.2 prapadye tvāṃ prapanno 'smi sadyojātāya vai namaḥ //
LiPur, 1, 16, 10.1 abhave ca bhave tubhyaṃ tathā nātibhave namaḥ /
LiPur, 1, 16, 11.1 vāmadeva namastubhyaṃ jyeṣṭhāya varadāya ca /
LiPur, 1, 16, 12.2 balāya balināṃ nityaṃ sadā vikaraṇāya te //
LiPur, 1, 16, 14.1 manonmanāya devāya namastubhyaṃ mahādyute /
LiPur, 1, 16, 14.2 vāmadevāya vāmāya namastubhyaṃ mahātmane //
LiPur, 1, 16, 15.2 kālahantre namastubhyaṃ namastubhyaṃ mahātmane //
LiPur, 1, 16, 15.2 kālahantre namastubhyaṃ namastubhyaṃ mahātmane //
LiPur, 1, 16, 18.1 uvāca bhagavānīśaḥ prīto'haṃ te kimicchasi /
LiPur, 1, 16, 19.2 yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī //
LiPur, 1, 16, 25.1 brahmasthānamidaṃ cāpi yatra prāptaṃ tvayā prabho /
LiPur, 1, 16, 25.2 tvattaḥ parataraṃ deva viṣṇunā tatpadaṃ śubham //
LiPur, 1, 16, 27.2 purastāttava deveśa tacchṛṇuṣva mahāmate //
LiPur, 1, 16, 29.1 tvayi yogaṃ ca sāṃkhyaṃ ca tapovidyāvidhikriyāḥ /
LiPur, 1, 16, 32.1 prakṛtirvihitā brahmaṃstvatprasūtirmaheśvarī /
LiPur, 1, 17, 15.1 kastvaṃ vadeti hastena samutthāpya sanātanam /
LiPur, 1, 17, 25.1 tavāparādho nāstyatra mama māyākṛtaṃ tvidam /
LiPur, 1, 18, 4.1 vāmāya vāmadevāya varadāyāmṛtāya te /
LiPur, 1, 18, 7.1 vāyave vāyuvegāya namaste vāyuvyāpine /
LiPur, 1, 18, 8.1 jalāya jalabhūtāya namaste jalavyāpine /
LiPur, 1, 18, 9.2 gaṇādhipataye tubhyaṃ guhyādguhyatamāya te //
LiPur, 1, 18, 9.2 gaṇādhipataye tubhyaṃ guhyādguhyatamāya te //
LiPur, 1, 18, 14.2 śvetāsyāya mahāsyāya namaste śvetalohita //
LiPur, 1, 18, 16.2 vipāśāya supāśāya namaste pāśanāśine //
LiPur, 1, 18, 18.2 sanakāya namastubhyaṃ sanātana sanandana //
LiPur, 1, 18, 20.2 sārasvatāya meghāya meghavāhana te namaḥ //
LiPur, 1, 18, 22.1 triguṇāya namastubhyaṃ caturvyūhātmane namaḥ /
LiPur, 1, 18, 22.2 saṃsārāya namastubhyaṃ namaḥ saṃsārahetave //
LiPur, 1, 18, 23.2 ātmane ṛṣaye tubhyaṃ svāmine viṣṇave namaḥ //
LiPur, 1, 18, 24.1 namo bhagavate tubhyaṃ nāgānāṃ pataye namaḥ /
LiPur, 1, 18, 24.2 oṅkārāya namastubhyaṃ sarvajñāya namo namaḥ //
LiPur, 1, 18, 25.1 sarvāya ca namastubhyaṃ namo nārāyaṇāya ca /
LiPur, 1, 18, 25.2 namo hiraṇyagarbhāya ādidevāya te namaḥ //
LiPur, 1, 18, 27.1 śarvāya ca namastubhyaṃ satyāya śamanāya ca /
LiPur, 1, 18, 28.1 mahātmane namastubhyaṃ prajñārūpāya vai namaḥ /
LiPur, 1, 18, 29.1 jñānāya jñānagamyāya namaste saṃvide sadā /
LiPur, 1, 18, 29.2 śikharāya namastubhyaṃ nīlakaṇṭhāya vai namaḥ //
LiPur, 1, 18, 30.2 ekādaśavibhedāya sthāṇave te namaḥ sadā //
LiPur, 1, 18, 32.2 hiraṇyabāhave tubhyaṃ namaste hemaretase //
LiPur, 1, 18, 32.2 hiraṇyabāhave tubhyaṃ namaste hemaretase //
LiPur, 1, 18, 33.2 kapardine namastubhyaṃ nāgāṅgābharaṇāya ca //
LiPur, 1, 18, 34.2 vīrarāmātirāmāya rāmanāthāya te vibho //
LiPur, 1, 18, 35.1 namo rājādhirājāya rājñāmadhigatāya te /
LiPur, 1, 18, 36.1 namaḥ keyūrabhūṣāya gopate te namonamaḥ /
LiPur, 1, 18, 37.1 bhuvaneśāya devāya vedaśāstra namo'stu te /
LiPur, 1, 18, 37.2 sāraṅgāya namastubhyaṃ rājahaṃsāya te namaḥ //
LiPur, 1, 18, 37.2 sāraṅgāya namastubhyaṃ rājahaṃsāya te namaḥ //
LiPur, 1, 18, 39.1 vedagarbhāya garbhāya viśvagarbhāya te śiva /
LiPur, 1, 19, 2.1 yuvāṃ prasūtau gātrābhyāṃ mama pūrvaṃ mahābalau /
LiPur, 1, 19, 3.2 prīto'haṃ yuvayoḥ samyagvaraṃ dadmi yathepsitam //
LiPur, 1, 19, 6.2 bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī //
LiPur, 1, 19, 13.2 pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ //
LiPur, 1, 20, 15.2 kastvaṃ khalu samāyātaḥ samīpaṃ bhagavānkutaḥ //
LiPur, 1, 20, 16.1 kva vā bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ /
LiPur, 1, 20, 16.2 ko bhavān viśvamūrtirvai kartavyaṃ kiṃ ca te mayā //
LiPur, 1, 20, 19.2 anujñātaś ca te nātha vaikuṇṭho viśvasaṃbhavaḥ //
LiPur, 1, 20, 25.2 nāhamantaṃ prapaśyāmi udarasya tavānagha //
LiPur, 1, 20, 43.2 yo 'sau tavodaraṃ pūrvaṃ praviṣṭo 'haṃ tvadicchayā //
LiPur, 1, 20, 43.2 yo 'sau tavodaraṃ pūrvaṃ praviṣṭo 'haṃ tvadicchayā //
LiPur, 1, 20, 44.1 yathā mamodare lokāḥ sarve dṛṣṭāstvayā prabho /
LiPur, 1, 20, 44.2 tathaiva dṛṣṭāḥ kārtsnyena mayā lokāstavodare //
LiPur, 1, 20, 45.2 tvayā matsarabhāvena māṃ vaśīkartumicchatā //
LiPur, 1, 20, 47.2 mā bhūtte manaso 'lpo'pi vyāghāto 'yaṃ kathaṃcana //
LiPur, 1, 20, 50.2 na hyevamīdṛśaṃ kāryaṃ mayādhyavasitaṃ tava //
LiPur, 1, 20, 51.1 tvāṃ bodhayitukāmena krīḍāpūrvaṃ yadṛcchayā /
LiPur, 1, 20, 52.1 na te 'nyathāvagantavyaṃ mānyaḥ pūjyaś ca me bhavān /
LiPur, 1, 20, 52.2 sarvaṃ marṣaya kalyāṇa yanmayāpakṛtaṃ tava //
LiPur, 1, 20, 53.1 asmān mayohyamānastvaṃ padmādavatara prabho /
LiPur, 1, 20, 55.2 sa tvaṃ ca no mahāyogī tvamīḍyaḥ praṇavātmakaḥ //
LiPur, 1, 20, 55.2 sa tvaṃ ca no mahāyogī tvamīḍyaḥ praṇavātmakaḥ //
LiPur, 1, 20, 57.1 putro me tvaṃ bhava brahman saptalokādhipaḥ prabho /
LiPur, 1, 20, 64.2 ghrāṇajena ca vātena kampyamānaṃ tvayā saha //
LiPur, 1, 20, 84.1 priyadarśanāstu yatayo yatīnāṃ pūrvajās tava /
LiPur, 1, 20, 84.2 bhūyo varṣasahasrānte tata evātmajāstava //
LiPur, 1, 20, 90.1 ṛbhuṃ sanatkumāraṃ ca dṛṣṭvā tava vaśe sthitau /
LiPur, 1, 20, 92.1 bhaviṣyasi vimūḍhastvaṃ māyayā śaṅkarasya tu /
LiPur, 1, 20, 92.2 evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha //
LiPur, 1, 20, 96.2 tvāṃ ca māṃ caiva saṃkruddho niḥśvāsānnirdahedayam //
LiPur, 1, 20, 97.2 ahaṃ tvāmagrataḥ kṛtvā stoṣyāmyanalasaprabham //
LiPur, 1, 21, 2.3 namastubhyaṃ bhagavate suvratānantatejase //
LiPur, 1, 21, 5.2 namaste hyasmadādīnāṃ bhūtānāṃ prabhave namaḥ //
LiPur, 1, 21, 8.1 ṛkṣāṇāṃ prabhave tubhyaṃ grahāṇāṃ prabhave namaḥ /
LiPur, 1, 21, 13.2 ṛtūnāṃ prabhave tubhyaṃ saṃkhyāyāḥ prabhave namaḥ //
LiPur, 1, 21, 18.1 mantrāṇāṃ prabhave tubhyaṃ mantrādhipataye namaḥ /
LiPur, 1, 21, 19.1 vāgvṛṣāya namastubhyaṃ purāṇavṛṣabhāya ca /
LiPur, 1, 21, 28.2 janāya ca namastubhyaṃ tapase varadāya ca //
LiPur, 1, 21, 34.1 atītāya bhaviṣyāya vartamānāya te namaḥ /
LiPur, 1, 21, 36.1 jarāsiddha namastubhyamayase varadāya ca /
LiPur, 1, 21, 42.1 namaste vakrakeśāya ūruvakṣaḥśikhāya ca /
LiPur, 1, 21, 45.1 namaste saviśeṣāya nirviśeṣāya vai namaḥ /
LiPur, 1, 21, 52.1 sumedhase kulālāya namaste śaśikhaṇḍine /
LiPur, 1, 21, 53.1 cekitānāya tuṣṭāya namaste nihitāya ca /
LiPur, 1, 21, 56.1 pramodāya saṃmodāya yativedyāya te namaḥ /
LiPur, 1, 21, 62.1 namaste prāṇapālāya muṇḍamālādharāya ca /
LiPur, 1, 21, 73.1 sarveṣāṃ siddhiyogānāmadhiṣṭhānaṃ tavodaram /
LiPur, 1, 21, 74.1 svāteḥ patha ivābhāti śrīmān hārastavorasi /
LiPur, 1, 21, 74.2 diśo daśabhujāstubhyaṃ keyūrāṅgadabhūṣitāḥ //
LiPur, 1, 21, 75.2 kaṇṭhaste śobhate śrīmān hemasūtravibhūṣitaḥ //
LiPur, 1, 21, 83.1 tvāṃ prasādya purāsmābhir dviṣanto nihatā yudhi /
LiPur, 1, 21, 83.2 agniḥ sadārṇavāṃbhastvaṃ pibannapi na tṛpyase //
LiPur, 1, 21, 85.1 devānām akṣayaḥ kośas tvayā yajñaḥ prakalpitaḥ /
LiPur, 1, 21, 85.2 havyaṃ tavedaṃ vahati vedoktaṃ havyavāhanaḥ /
LiPur, 1, 21, 85.3 prīte tvayi mahādeva vayaṃ prītā bhavāmahe //
LiPur, 1, 21, 86.1 bhavānīśo 'nādimāṃstvaṃ ca sarvalokānāṃ tvaṃ brahmakartādisargaḥ /
LiPur, 1, 21, 86.1 bhavānīśo 'nādimāṃstvaṃ ca sarvalokānāṃ tvaṃ brahmakartādisargaḥ /
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 21, 88.2 kīrtitaṃ tava māhātmyam apārasya mahātmanaḥ //
LiPur, 1, 21, 89.1 śivo no bhava sarvatra yo 'si so 'si namo 'stu te /
LiPur, 1, 22, 5.2 bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho //
LiPur, 1, 22, 5.2 bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho //
LiPur, 1, 22, 6.1 vibho rudra mahāmāya icchayā vāṃ kṛtau tvayā /
LiPur, 1, 22, 6.1 vibho rudra mahāmāya icchayā vāṃ kṛtau tvayā /
LiPur, 1, 22, 7.2 bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham //
LiPur, 1, 22, 7.2 bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham //
LiPur, 1, 22, 9.1 yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamīpsitam /
LiPur, 1, 22, 10.2 tvayi me supratiṣṭhā tu bhaktirbhavatu śaṅkaraḥ //
LiPur, 1, 22, 12.1 bhavānsarvasya lokasya kartā tvamadhidaivatam /
LiPur, 1, 22, 12.2 tadevaṃ svasti te vatsa gamiṣyāmyaṃbujekṣaṇa //
LiPur, 1, 22, 14.2 matsamastvaṃ na saṃdeho vatsa bhaktaś ca me bhavān //
LiPur, 1, 22, 15.1 svastyastu te gamiṣyāmi saṃjñā bhavatu suvrata /
LiPur, 1, 23, 5.1 tasmādahaṃ ca deveśa tvayā guhyena vai punaḥ /
LiPur, 1, 23, 10.2 tatrāpi ca mahāsattva tvayāhaṃ niyatātmanā //
LiPur, 1, 23, 12.1 ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ /
LiPur, 1, 23, 16.1 tatra tatpuruṣatvena vijñāto 'haṃ tvayā punaḥ /
LiPur, 1, 23, 20.1 vijñāto 'haṃ tvayā brahmanghoro ghoraparākramaḥ /
LiPur, 1, 23, 23.1 tadāpyahaṃ tvayā jñātaḥ parameṇa samādhinā /
LiPur, 1, 23, 37.2 yasmāccatuṣpadā hyeṣā tvayā dṛṣṭā sarasvatī //
LiPur, 1, 23, 44.1 yā vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā /
LiPur, 1, 23, 50.1 viśvātmānaṃ hi sarvaṃ tvāṃ gāyatryāstava ceśvara /
LiPur, 1, 23, 50.1 viśvātmānaṃ hi sarvaṃ tvāṃ gāyatryāstava ceśvara /
LiPur, 1, 24, 3.2 yā imāste mahādeva tanavo lokavanditāḥ //
LiPur, 1, 24, 5.1 namaste vai mahādeva śakyo draṣṭuṃ dvijātibhiḥ /
LiPur, 1, 24, 9.2 manurvaivasvataścaiva tava pautro bhaviṣyati //
LiPur, 1, 24, 129.1 divyāṃ meruguhāṃ puṇyāṃ tvayā sārdhaṃ ca viṣṇunā /
LiPur, 1, 24, 144.1 sa devadevo bhagavāṃstava liṅgārcane rataḥ /
LiPur, 1, 24, 144.2 tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ //
LiPur, 1, 26, 41.1 dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te /
LiPur, 1, 27, 39.2 mantrāṇi te pravakṣyāmi śṛṇu sarvārthasiddhaye //
LiPur, 1, 27, 54.2 ābhyantaraṃ pravakṣyāmi liṅgārcanamihādya te //
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 29, 41.1 dhig yuṣmān prāptanidhanān mahānidhim anuttamam /
LiPur, 1, 29, 41.2 vṛthākṛtaṃ yato viprā yuṣmābhir bhāgyavarjitaiḥ //
LiPur, 1, 29, 42.2 yuṣmābhir vikṛtākāraḥ sa eva parameśvaraḥ //
LiPur, 1, 29, 47.2 tvayā vai nāvamantavyā gṛhe hyatithayaḥ sadā //
LiPur, 1, 29, 54.2 bhadre kutaḥ patirdhīmāṃstava bhartā sudarśanaḥ //
LiPur, 1, 29, 63.2 jito vai yastvayā mṛtyurdharmeṇaikena suvrata //
LiPur, 1, 29, 83.2 vo'stu bhaktirmahādeve śaṅkare paramātmani //
LiPur, 1, 30, 3.1 rudrādhyāyena puṇyena namasta ityādinā dvijāḥ /
LiPur, 1, 30, 7.1 ehyehi śveta cānena vidhinā kiṃ phalaṃ tava /
LiPur, 1, 30, 9.2 yasmādgatāyustvaṃ tasmānmune netumihodyataḥ //
LiPur, 1, 30, 12.2 tvayā kiṃ kāla no nāthaścāsti ceddhi vṛṣadhvajaḥ /
LiPur, 1, 30, 16.2 adya vai devadevena tava rudreṇa kiṃ kṛtam //
LiPur, 1, 30, 17.1 kva śarvastava bhaktiś ca kva pūjā pūjayā phalam /
LiPur, 1, 30, 18.1 liṅge'smin saṃsthitaḥ śveta tava rudro maheśvaraḥ /
LiPur, 1, 31, 35.1 brahmādīnāṃ ca devānāṃ durvijñeyāni te hara /
LiPur, 1, 31, 35.2 agatiṃ te na jānīmo gatiṃ naiva ca naiva ca //
LiPur, 1, 31, 36.1 viśveśvara mahādeva yo'si so'si namo'stu te /
LiPur, 1, 31, 36.2 stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram //
LiPur, 1, 31, 42.1 tava dehātsamutpannaṃ deva sarvamidaṃ jagat /
LiPur, 1, 31, 42.2 pāsi haṃsi ca bhadraṃ te prasīda bhagavaṃstataḥ //
LiPur, 1, 31, 44.2 yācanta tapasā yuktāḥ paśyāmastvāṃ yathāpurā //
LiPur, 1, 32, 2.1 arūpāya surūpāya viśvarūpāya te namaḥ /
LiPur, 1, 32, 4.2 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ //
LiPur, 1, 32, 6.1 ṛṣīṇāṃ ca vasiṣṭhas tvaṃ devānāṃ vāsavas tathā /
LiPur, 1, 32, 7.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
LiPur, 1, 32, 8.2 tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā //
LiPur, 1, 32, 10.1 mahāsaṃharaṇe prāpte tvayā deva kṛtātmanā /
LiPur, 1, 32, 10.2 karaṃ lalāṭe saṃvidhya vahnirutpāditastvayā //
LiPur, 1, 32, 13.1 dahyante prāṇinaste tu tvatsamutthena vahninā /
LiPur, 1, 32, 14.1 tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi /
LiPur, 1, 32, 15.1 ājñāpaya vayaṃ nātha kartāro vacanaṃ tava /
LiPur, 1, 32, 16.1 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te //
LiPur, 1, 33, 2.1 yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam /
LiPur, 1, 33, 3.1 vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ /
LiPur, 1, 33, 12.2 evaṃ carata bhadraṃ vastataḥ siddhimavāpsyatha //
LiPur, 1, 33, 18.1 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
LiPur, 1, 33, 19.2 prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ //
LiPur, 1, 34, 1.2 etadvaḥ sampravakṣyāmi kathā sarvasvamadya vai /
LiPur, 1, 35, 2.2 vaktumarhasi śailāde jito mṛtyustvayā yathā //
LiPur, 1, 35, 7.2 tasmāttvayā mahābhāga cyāvaneya sadā hyaham //
LiPur, 1, 35, 17.2 mṛtasaṃjīvanaṃ cāpi śaivamadya vadāmi te //
LiPur, 1, 36, 4.2 tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ //
LiPur, 1, 36, 4.2 tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ //
LiPur, 1, 36, 4.2 tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ //
LiPur, 1, 36, 5.1 puruṣastvaṃ jagannātho viṣṇurviśveśvaro bhavān /
LiPur, 1, 36, 7.1 tvatkrodhasaṃbhavo rudrastamasā ca samāvṛtaḥ /
LiPur, 1, 36, 7.2 tvatprasādājjagaddhātā rajasā ca pitāmahaḥ //
LiPur, 1, 36, 8.1 tvatprasādātsvayaṃ viṣṇuḥ sattvena puruṣottamaḥ /
LiPur, 1, 36, 9.2 tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara //
LiPur, 1, 36, 11.1 prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ /
LiPur, 1, 36, 12.2 aniruddha mahāviṣṇo sadā viṣṇo namo 'stu te //
LiPur, 1, 36, 13.1 viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ /
LiPur, 1, 36, 15.1 saptapātālapādastvaṃ dharājaghanameva ca /
LiPur, 1, 36, 16.1 dyaurmūrdhā te vibho nābhiḥ khaṃ vāyurnāsikāṃ gataḥ /
LiPur, 1, 36, 18.2 yadiṣṭaṃ tatkṣamasveśa nārāyaṇa namo 'stu te //
LiPur, 1, 36, 25.2 yathā hitaṃ tathā kartuṃ tvamarhasi janārdana //
LiPur, 1, 36, 29.1 tasmāttava mahābhāga vijayo nāsti bhūpate /
LiPur, 1, 36, 31.2 karomi yatnaṃ rājendra dadhīcavijayāya te //
LiPur, 1, 36, 34.3 varamekaṃ vṛṇe tvattastaṃ bhavāndātumarhati //
LiPur, 1, 36, 35.2 jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham //
LiPur, 1, 36, 35.2 jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham //
LiPur, 1, 36, 38.1 jāne tavaināṃ bhagavanbhaktavatsalatāṃ hare /
LiPur, 1, 36, 38.2 sthāne tavaiṣā bhagavanbhaktavātsalyatā hare //
LiPur, 1, 36, 42.2 bhayaṃ dadhīca sarvatra nāstyeva tava suvrata /
LiPur, 1, 36, 43.1 bibhemīti sakṛdvaktuṃ tvamarhasi namastava /
LiPur, 1, 36, 43.1 bibhemīti sakṛdvaktuṃ tvamarhasi namastava /
LiPur, 1, 36, 63.1 mayi paśya jagat sarvaṃ tvayā sārdham anindita /
LiPur, 1, 36, 63.2 brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te //
LiPur, 1, 36, 70.2 viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava //
LiPur, 1, 36, 78.1 kathitastava saṃkṣepādvivādaḥ kṣubdadhīcayoḥ /
LiPur, 1, 37, 6.3 anyathā te na dāsyāmi mṛtyuhīnā na santi vai //
LiPur, 1, 37, 7.1 na dāsyati sutaṃ te 'tra mṛtyuhīnamayonijam /
LiPur, 1, 37, 16.2 sthāne saṃśayituṃ vipra tava vakṣyāmi kāraṇam /
LiPur, 1, 37, 21.2 tava vāmāṅgajo viṣṇurdakṣiṇāṅgabhavo hyaham //
LiPur, 1, 37, 23.2 nārāyaṇādapi vibho bhakto'haṃ tava śaṅkara //
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 37, 33.1 grasāmi tvāṃ prasādena yathāpūrvaṃ bhavānaham /
LiPur, 1, 40, 100.1 yugānāṃ parimāṇaṃ te kathitaṃ hi prasaṅgataḥ /
LiPur, 1, 41, 14.1 etatte kathitaṃ sarvamitihāsaṃ purātanam /
LiPur, 1, 41, 29.2 namaste bhagavan rudra bhāskarāmitatejase /
LiPur, 1, 41, 29.3 namo bhavāya devāya rasāyāmbumayāya te //
LiPur, 1, 41, 30.2 īśāya vāyave tubhyaṃ saṃsparśāya namo namaḥ //
LiPur, 1, 41, 31.2 bhīmāya vyomarūpāya śabdamātrāya te namaḥ //
LiPur, 1, 41, 32.1 mahādevāya somāya amṛtāya namo'stu te /
LiPur, 1, 41, 32.2 ugrāya yajamānāya namaste karmayogine //
LiPur, 1, 41, 57.1 ete vai saṃsthitā rudrāstvāṃ rakṣitumihāgatāḥ /
LiPur, 1, 41, 62.1 na durlabho mṛtyuhīnastava putro hyayonijaḥ /
LiPur, 1, 42, 6.2 tuṣṭastavetyathovāca sagaṇaścomayā saha //
LiPur, 1, 42, 7.1 tapasānena kiṃ kāryaṃ bhavataste mahāmate /
LiPur, 1, 42, 12.1 tava putro bhaviṣyāmi nandināmnā tvayonijaḥ /
LiPur, 1, 42, 28.1 ayonija namastubhyaṃ jagadyone pitāmaha /
LiPur, 1, 42, 29.2 tvayāhaṃ nandito yasmānnandī nāmnā sureśvara //
LiPur, 1, 42, 32.2 tubhyaṃ namaḥ sureśāna nandīśvara namo'stu te //
LiPur, 1, 42, 32.2 tubhyaṃ namaḥ sureśāna nandīśvara namo'stu te //
LiPur, 1, 42, 34.1 tvayā tatkṣamyatāṃ vatsa stavastavya surāsuraiḥ /
LiPur, 1, 43, 19.2 vatsa nandinmahābāho mṛtyorbhītiḥ kutastava //
LiPur, 1, 43, 20.1 mayaiva preṣitau viprau matsamastvaṃ na saṃśayaḥ /
LiPur, 1, 43, 20.2 vatsainattava dehaṃ ca laukikaṃ paramārthataḥ //
LiPur, 1, 43, 21.1 nāstyeva daivikaṃ dṛṣṭaṃ śilādena purā tava /
LiPur, 1, 43, 32.1 uvāca brūhi kiṃ te'dya dadāmi varamuttamam /
LiPur, 1, 43, 35.1 yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī /
LiPur, 1, 43, 36.1 tvayi snātvā naraḥ kaścitsarvapāpaiḥ pramucyate /
LiPur, 1, 43, 37.1 putraste 'yamiti procya pādayoḥ saṃnyapātayat /
LiPur, 1, 43, 50.2 gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase 'vyaye //
LiPur, 1, 44, 13.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
LiPur, 1, 44, 15.1 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
LiPur, 1, 44, 16.2 vipro'yaṃ nāyakaścaiva senānīr vaḥ samṛddhimān //
LiPur, 1, 44, 17.1 tamimaṃ mama saṃdeśādyūyaṃ sarve'pi saṃmatāḥ /
LiPur, 1, 45, 7.1 purā vaḥ kathitaṃ sarvaṃ mayāṇḍasya yathā kṛtiḥ /
LiPur, 1, 45, 23.2 kṣmātalāni dharā cāpi saptadhā kathayāmi vaḥ //
LiPur, 1, 46, 15.1 pravakṣyāmi dhareśān vo vakṣye svāyaṃbhuve'ntare /
LiPur, 1, 49, 49.2 digbhāge dakṣiṇe proktāḥ paścime ca vadāmi vaḥ //
LiPur, 1, 54, 61.1 vṛṣṭayaḥ kathitā hyadya dvidhā vastu vivṛddhaye /
LiPur, 1, 58, 17.1 etadvo vistareṇaiva kathitaṃ munipuṅgavāḥ /
LiPur, 1, 59, 4.2 etadvo'haṃ pravakṣyāmi sūryacandramasorgatim //
LiPur, 1, 59, 7.1 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam /
LiPur, 1, 62, 9.1 mama tvaṃ mandabhāgyāyā jātaḥ putro'pyabhāgyavān /
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
LiPur, 1, 62, 10.2 svasthasthānaṃ dhruvaṃ putra svaśaktyā tvaṃ samāpnuyāḥ //
LiPur, 1, 62, 15.2 tasyā hi vacanaṃ śrutvā sthānaṃ tava mahāmune //
LiPur, 1, 62, 16.1 prāpto vanamidaṃ brahmannadya tvāṃ dṛṣṭavānprabho /
LiPur, 1, 62, 16.2 tava prasādāt prāpsye'haṃ sthānamadbhutamuttamam //
LiPur, 1, 62, 26.1 mama tvamekaḥ putro'si kimarthaṃ kliśyate bhavān /
LiPur, 1, 62, 33.2 lokātman vedaguhyātman tvāṃ prapanno'smi keśava //
LiPur, 1, 62, 34.1 na vidustvāṃ mahātmānaṃ sanakādyā maharṣayaḥ /
LiPur, 1, 62, 34.2 tatkathaṃ tvāmahaṃ vidyāṃ namaste bhuvaneśvara //
LiPur, 1, 62, 34.2 tatkathaṃ tvāmahaṃ vidyāṃ namaste bhuvaneśvara //
LiPur, 1, 62, 36.1 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi /
LiPur, 1, 62, 41.1 avāpa mahatīṃ siddhimetatte kathitaṃ mayā //
LiPur, 1, 63, 15.2 dharmapatnyaḥ samākhyātāstāsāṃ putrānvadāmi vaḥ //
LiPur, 1, 63, 18.1 saṃkalpāyāstu saṃkalpo vasusargaṃ vadāmi vaḥ /
LiPur, 1, 63, 24.1 kadrūstviṣā danustadvattāsāṃ putrānvadāmi vaḥ /
LiPur, 1, 63, 52.1 raibhyasya raibhyā vijñeyā naidhruvasya vadāmi vaḥ /
LiPur, 1, 63, 55.1 nava prakṛtayo devāḥ pulastyasya vadāmi vaḥ /
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 64, 11.1 bhagavanbrāhmaṇaśreṣṭha tava deham idaṃ śubham /
LiPur, 1, 64, 11.2 pālayasva vibho draṣṭuṃ tava pautraṃ mamātmajam //
LiPur, 1, 64, 12.1 na tyājyaṃ tava viprendra dehametatsuśobhanam /
LiPur, 1, 64, 20.2 tava pautramukhāmbhojād ṛg eṣādya viniḥsṛtā //
LiPur, 1, 64, 21.1 matsamastava pautro'sau śaktijaḥ śaktimānmune /
LiPur, 1, 64, 22.2 rudradevaprabhāveṇa kulaṃ te saṃtariṣyati //
LiPur, 1, 64, 26.2 tava putramimaṃ dṛṣṭvā bho śakte kuladhāraṇam //
LiPur, 1, 64, 27.1 tavāntikaṃ gamiṣyāmi tava mātrā na saṃśayaḥ /
LiPur, 1, 64, 27.1 tavāntikaṃ gamiṣyāmi tava mātrā na saṃśayaḥ /
LiPur, 1, 64, 31.1 vicāramugdhe tava garbhamaṇḍalaṃ karāṃbujābhyāṃ vinihatya durlabham /
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
LiPur, 1, 64, 34.1 tvayyeva jīvitaṃ cāsya muner yat suvrate mama /
LiPur, 1, 64, 36.2 mune duḥkhādahaṃ dagdhā yataḥ putrī mune tava //
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 62.3 vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī //
LiPur, 1, 64, 66.2 bhakṣito rakṣasā tātastaveti nipapāta ca //
LiPur, 1, 64, 68.1 bhakṣito rakṣasā mātuḥ pitā tava mukhāditi /
LiPur, 1, 64, 72.1 sthāne pautra muniśreṣṭha saṃkalpastava suvrata /
LiPur, 1, 64, 73.2 trailokyaṃ śṛṇu śākteya aparādhyati kiṃ tava //
LiPur, 1, 64, 95.3 adṛśyantīṃ ca viprendra vasiṣṭhaṃ pitaraṃ tava //
LiPur, 1, 64, 99.3 rakṣito'haṃ tvayā tāta garbhasthena mahātmanā //
LiPur, 1, 64, 100.2 labdhamadyānanaṃ dṛṣṭaṃ tava bāla mamājñayā //
LiPur, 1, 64, 102.1 anvayaḥ sakalo vatsa mama saṃtāritastvayā /
LiPur, 1, 64, 109.1 rākṣasā nāparādhyanti pitus te vihitaṃ tathā /
LiPur, 1, 64, 112.1 satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ /
LiPur, 1, 64, 116.1 tvayā tasmātsamastāni bhavāñchāstrāṇi vetsyati /
LiPur, 1, 64, 117.1 tvayā tasmānmahābhāga dadāmyanyaṃ mahāvaram /
LiPur, 1, 64, 118.2 pravṛttau vā nivṛttau vā karmaṇas te 'malā matiḥ //
LiPur, 1, 64, 119.1 matprasādādasaṃdigdhā tava vatsa bhaviṣyati /
LiPur, 1, 64, 120.1 pulastyena yaduktaṃ te sarvametadbhaviṣyati /
LiPur, 1, 64, 123.1 eṣa vaḥ kathitaḥ sarvo vāsiṣṭhānāṃ samāsataḥ /
LiPur, 1, 65, 3.1 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ vadāmi vaḥ /
LiPur, 1, 66, 54.2 ikṣvākoḥ putrapautrādyā elasyātha vadāmi vaḥ //
LiPur, 1, 66, 83.1 ete saṃbodhayāmastvāṃ dharmaṃ ca anupālaya //
LiPur, 1, 67, 7.2 putro yastvanuvarteta sa te rājyadharastviti //
LiPur, 1, 67, 9.2 arhaḥ pūruridaṃ rājyaṃ yaḥ suto vākyakṛttava //
LiPur, 1, 68, 50.1 jyāmaghasya mayā proktā sṛṣṭirvai vistareṇa vaḥ /
LiPur, 1, 69, 22.1 jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi /
LiPur, 1, 69, 57.2 asyāstavāṣṭamo garbho devakyāḥ kaṃsa suvrata //
LiPur, 1, 69, 59.2 rakṣasva tatsvakaṃ dehamāyāto mṛtyureva te //
LiPur, 1, 69, 60.2 kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt //
LiPur, 1, 69, 71.1 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattaram /
LiPur, 1, 70, 1.2 ādisargastvayā sūta sūcito na prakāśitaḥ /
LiPur, 1, 70, 315.2 sraṣṭavyā nātmanastulyāḥ prajā deva namo'stu te //
LiPur, 1, 70, 316.1 anyāḥ sṛja tvaṃ bhadraṃ te prajā vai mṛtyusaṃyutāḥ /
LiPur, 1, 70, 316.1 anyāḥ sṛja tvaṃ bhadraṃ te prajā vai mṛtyusaṃyutāḥ /
LiPur, 1, 70, 317.2 prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prajāḥ //
LiPur, 1, 70, 317.2 prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prajāḥ //
LiPur, 1, 70, 323.1 evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho /
LiPur, 1, 70, 323.1 evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho /
LiPur, 1, 71, 1.2 samāsād vistarāccaiva sargaḥ proktastvayā śubhaḥ /
LiPur, 1, 71, 15.2 vicariṣyāma lokeśa tvatprasādājjagadguro //
LiPur, 1, 71, 96.3 maheśvarāya devāya namaste paramātmane //
LiPur, 1, 71, 97.2 śāśvatāya hyanantāya avyaktāya ca te namaḥ //
LiPur, 1, 71, 100.2 namaḥ sarvātmane tubhyaṃ śaṅkarāyārtihāriṇe /
LiPur, 1, 71, 101.2 tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ //
LiPur, 1, 71, 101.2 tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ //
LiPur, 1, 71, 107.1 sarvataḥ pāṇipādaṃ tvāṃ sarvato'kṣiśiromukham /
LiPur, 1, 71, 108.1 mahādevamanirdeśyaṃ sarvajñaṃ tvāmanāmayam /
LiPur, 1, 71, 111.1 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ //
LiPur, 1, 71, 112.2 tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca //
LiPur, 1, 71, 127.1 netrāṇi ca vibho paśya śubhāni tvaṃ śubhāni ca /
LiPur, 1, 71, 154.3 namaste rudrabhaktāya rudrajāpyaratāya ca //
LiPur, 1, 71, 155.1 rudrabhaktārtināśāya raudrakarmaratāya te /
LiPur, 1, 71, 156.2 vedānāṃ pataye caiva vedavedyāya te namaḥ //
LiPur, 1, 71, 157.2 vajrālaṃkṛtadehāya vajriṇārādhitāya te //
LiPur, 1, 71, 158.1 raktāya raktanetrāya raktāṃbaradharāya te /
LiPur, 1, 71, 160.1 rudrāya rudrapataye raudrapāpaharāya te /
LiPur, 1, 71, 160.2 namaḥ śivāya saumyāya rudrabhaktāya te namaḥ //
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 72, 106.1 sthāne tava mahādeva ceṣṭeyaṃ parameśvara /
LiPur, 1, 72, 106.2 pūrvadevāś ca devāś ca samāstava yataḥ prabho //
LiPur, 1, 72, 108.1 kiṃ rathena dhvajeneśa tava dagdhuṃ puratrayam /
LiPur, 1, 72, 110.1 dagdhumarhasi śīghraṃ tvaṃ trīṇyetāni purāṇi vai /
LiPur, 1, 72, 123.2 ātmatrayopaviṣṭāya vidyātattvāya te namaḥ //
LiPur, 1, 72, 128.1 madhye gaganarūpāya gaganasthāya te namaḥ /
LiPur, 1, 72, 128.2 aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ //
LiPur, 1, 72, 132.1 oṅkārāya namastubhyaṃ caturdhā saṃsthitāya ca /
LiPur, 1, 72, 134.1 sahasraśirase tubhyaṃ sahasrāya ca te namaḥ /
LiPur, 1, 72, 134.1 sahasraśirase tubhyaṃ sahasrāya ca te namaḥ /
LiPur, 1, 72, 136.1 catuḥṣaṣṭyātmatattvāya punaraṣṭavidhāya te /
LiPur, 1, 72, 136.2 guṇāṣṭakavṛtāyaiva guṇine nirguṇāya te //
LiPur, 1, 72, 137.1 mūlasthāya namastubhyaṃ śāśvatasthānavāsine /
LiPur, 1, 72, 142.1 aghorāya namastubhyaṃ vāmadevāya te namaḥ /
LiPur, 1, 72, 142.1 aghorāya namastubhyaṃ vāmadevāya te namaḥ /
LiPur, 1, 72, 143.2 ananteśāya sūkṣmāya uttamāya namo'stu te //
LiPur, 1, 72, 144.1 ekākṣāya namastubhyamekarudrāya te namaḥ /
LiPur, 1, 72, 144.1 ekākṣāya namastubhyamekarudrāya te namaḥ /
LiPur, 1, 72, 144.2 namastrimūrtaye tubhyaṃ śrīkaṇṭhāya śikhaṇḍine //
LiPur, 1, 72, 145.2 vimalāya viśālāya vimalāṅgāya te namaḥ //
LiPur, 1, 72, 147.2 pratyāhārāya te nityaṃ pratyāhāraratāya te //
LiPur, 1, 72, 147.2 pratyāhārāya te nityaṃ pratyāhāraratāya te //
LiPur, 1, 72, 148.2 dhāraṇāyai namastubhyaṃ dhāraṇābhiratāya te //
LiPur, 1, 72, 148.2 dhāraṇāyai namastubhyaṃ dhāraṇābhiratāya te //
LiPur, 1, 72, 149.2 dhyānāya dhyānarūpāya dhyānagamyāya te namaḥ //
LiPur, 1, 72, 150.1 dhyeyāya dhyeyagamyāya dhyeyadhyānāya te namaḥ /
LiPur, 1, 72, 150.2 dhyeyānāmapi dhyeyāya namo dhyeyatamāya te //
LiPur, 1, 72, 151.1 samādhānābhigamyāya samādhānāya te namaḥ /
LiPur, 1, 72, 152.1 dagdhvoddhṛtaṃ sarvamidaṃ tvayādya jagattrayaṃ rudra puratrayaṃ hi /
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 72, 153.2 ete gaṇāḥ siddhagaṇaiḥ praṇāmaṃ kurvanti deveśa gaṇeśa tubhyam //
LiPur, 1, 72, 155.1 kṛto rathaśceṣuvaraś ca śubhraṃ śarasanaṃ te tripurakṣayāya /
LiPur, 1, 72, 155.2 anekayatnaiś ca mayātha tubhyaṃ na dṛṣṭaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ //
LiPur, 1, 72, 156.2 tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā //
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 72, 157.2 anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye kathamīdṛśaṃ tvām //
LiPur, 1, 72, 157.2 anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye kathamīdṛśaṃ tvām //
LiPur, 1, 72, 158.1 namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam /
LiPur, 1, 72, 160.2 vedātmarūpāya bhavāya tubhyamantāya madhyāya sumadhyamāya //
LiPur, 1, 72, 161.2 aliṅgine liṅgamayāya tubhyaṃ liṅgāya vedādimayāya sākṣāt //
LiPur, 1, 72, 163.1 aho vicitraṃ tava devadeva viceṣṭitaṃ sarvasurāsureśa /
LiPur, 1, 72, 163.4 ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te //
LiPur, 1, 72, 165.1 divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca /
LiPur, 1, 72, 168.2 stavenānena tuṣṭo'smi tava bhaktyā ca padmaja /
LiPur, 1, 72, 168.3 varān varaya bhadraṃ te devānāṃ ca yathepsitān //
LiPur, 1, 72, 170.3 tvayi bhaktiṃ parāṃ me 'dya prasīda parameśvaram //
LiPur, 1, 72, 171.1 devānāṃ caiva sarveṣāṃ tvayi sarvārthadeśvara /
LiPur, 1, 72, 173.1 vāhanatvaṃ taveśāna nityamīhe prasīda me /
LiPur, 1, 72, 173.2 tvayi bhaktiṃ ca deveśa devadeva namo'stu te //
LiPur, 1, 72, 173.2 tvayi bhaktiṃ ca deveśa devadeva namo'stu te //
LiPur, 1, 77, 1.3 liṅgānāṃ caiva bhedāś ca śrutaṃ tava mukhādiha //
LiPur, 1, 77, 18.1 himaśaile kṛte bhaktyā yatphalaṃ prāk tavoditam /
LiPur, 1, 77, 81.1 evaṃ vaḥ kathitaṃ sarvaṃ prākṛtaṃ maṇḍalaṃ param /
LiPur, 1, 79, 3.2 kathitaṃ tathyam evātra yuṣmābhir munipuṅgavāḥ /
LiPur, 1, 80, 59.1 etadvaḥ kathitaṃ sarvaṃ pitāmahamukhācchrutam /
LiPur, 1, 81, 1.2 vratametattvayā proktaṃ paśupāśavimokṣaṇam /
LiPur, 1, 81, 2.1 vaktumarhasi cāsmākaṃ yathāpūrvaṃ tvayā śrutam /
LiPur, 1, 81, 18.2 etad vaḥ kathitaṃ puṇyaṃ śivaliṅgamahāvratam //
LiPur, 1, 83, 2.2 vratāni vaḥ pravakṣyāmi śubhāni munisattamāḥ /
LiPur, 1, 83, 3.1 tāni vyāsādupaśrutya yuṣmākaṃ pravadāmyaham /
LiPur, 1, 84, 23.1 samāsādvaḥ pravakṣyāmi pratimāsamanukramāt /
LiPur, 1, 85, 8.1 sarvaṃ prakṛtimāpannaṃ tvayā pralayameṣyati /
LiPur, 1, 85, 43.2 śaktistvameva deveśi sarvadevanamaskṛte //
LiPur, 1, 85, 57.1 utpattyāditribhedena vakṣyate te varānane /
LiPur, 1, 85, 230.1 iti te sarvamākhyātaṃ pañcākṣaravidhikramam /
LiPur, 1, 86, 6.1 atyugraṃ kālakūṭākhyaṃ saṃhṛtaṃ bhagavaṃstvayā /
LiPur, 1, 86, 6.2 ataḥ pratiṣṭhitaṃ sarvaṃ tvayā deva vṛṣadhvaja //
LiPur, 1, 86, 154.2 evaṃ saṃkṣepataḥ proktaṃ mayā yuṣmākamacyutam //
LiPur, 1, 88, 88.1 puruṣo'si pure śeṣe tvaṃ aṅguṣṭhapramāṇataḥ /
LiPur, 1, 88, 89.2 tvaṃ devānāmasi jyeṣṭho rudrastvaṃ ca puro vṛṣā //
LiPur, 1, 88, 90.1 mṛdustvamannamasmabhyametadastu hutaṃ tava /
LiPur, 1, 88, 90.1 mṛdustvamannamasmabhyametadastu hutaṃ tava /
LiPur, 1, 89, 32.2 sarvalokopakārārthaṃ śṛṇudhvaṃ pravadāmi vaḥ //
LiPur, 1, 92, 70.2 sānnidhyaṃ kṛtavān devi sadāhaṃ dṛśyate tvayā //
LiPur, 1, 92, 75.2 mayaiva sthāpitaṃ liṅgaṃ tava nāmnā bhaviṣyati //
LiPur, 1, 92, 82.1 strīvadhyau darpitau dṛṣṭvā tvayaiva nihatau raṇe /
LiPur, 1, 92, 85.1 pitrā te śailarājena purā himavatā svayam /
LiPur, 1, 92, 126.2 pituste girirājasya śubhāṃ himavataḥ sutām //
LiPur, 1, 92, 160.1 alaṃkṛtaṃ tvayā brahman purastān munibhiḥ saha /
LiPur, 1, 92, 163.2 tathā hārapure devi tava hāre nipātite //
LiPur, 1, 92, 164.1 tvayā hitāya jagatāṃ hārakuṇḍamidaṃ kṛtam /
LiPur, 1, 92, 166.1 caṇḍikeśvarakaṃ devi caṇḍikeśā tavātmajā /
LiPur, 1, 92, 188.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamādarāt //
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 93, 22.2 varānvaraya daityendra varado'haṃ tavāndhaka //
LiPur, 1, 93, 24.2 tvayi bhaktiḥ prasīdeśa yadi deyo varaś ca me //
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 94, 13.2 tvayā kṛtaṃ sarvamidaṃ prasīda sureśa lokeśa varāha viṣṇo //
LiPur, 1, 94, 15.1 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre /
LiPur, 1, 94, 16.1 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām /
LiPur, 1, 94, 17.1 tava romṇi sakalāmareśvarā nayanadvaye śaśiravī padadvaye /
LiPur, 1, 94, 17.2 nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ //
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
LiPur, 1, 94, 22.1 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye /
LiPur, 1, 94, 22.1 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye /
LiPur, 1, 94, 22.2 lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam //
LiPur, 1, 94, 23.2 tvayā hatena pāpena jīvāmastvatprasādataḥ //
LiPur, 1, 94, 23.2 tvayā hatena pāpena jīvāmastvatprasādataḥ //
LiPur, 1, 95, 9.1 prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet /
LiPur, 1, 95, 24.1 yajñabhugyajñamūrtistvaṃ yajñināṃ phaladaḥ prabhuḥ /
LiPur, 1, 95, 26.2 na dṛṣṭaṃ yattvadanyaṃ hi bhavān sarvaṃ carācaram //
LiPur, 1, 95, 29.1 stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa /
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 95, 35.3 namaḥ śivāya rudrāya śaṅkarāya śivāya te //
LiPur, 1, 95, 37.2 antakāya namastubhyamumāyāḥ pataye namaḥ //
LiPur, 1, 95, 39.1 sadasadvyaktihīnāya mahataḥ kāraṇāya te /
LiPur, 1, 95, 39.2 nityāya viśvarūpāya jāyamānāya te namaḥ //
LiPur, 1, 95, 41.2 mīḍhuṣṭamāya devāya śitikaṇṭhāya te namaḥ //
LiPur, 1, 95, 42.1 mahīyase namastubhyaṃ hantre devāriṇāṃ sadā /
LiPur, 1, 95, 43.2 devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ //
LiPur, 1, 95, 44.2 kapardine namastubhyaṃ kālakaṇṭhāya te namaḥ //
LiPur, 1, 95, 44.2 kapardine namastubhyaṃ kālakaṇṭhāya te namaḥ //
LiPur, 1, 95, 47.1 bhīmāya bhīmarūpāya bhīmakarmaratāya te /
LiPur, 1, 95, 48.1 dhanvine śūline tubhyaṃ gadine haline namaḥ /
LiPur, 1, 95, 49.1 sadyāya sadyarūpāya sadyojātāya te namaḥ /
LiPur, 1, 95, 49.2 vāmāya vāmarūpāya vāmanetrāya te namaḥ //
LiPur, 1, 95, 50.1 aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ /
LiPur, 1, 95, 51.2 īśānāya namastubhyamīśvarāya namonamaḥ //
LiPur, 1, 95, 52.1 brahmaṇe brahmarūpāya namaḥ sākṣācchivāya te /
LiPur, 1, 95, 56.2 tavonmeṣanimeṣābhyāmasmākaṃ pralayodayau //
LiPur, 1, 95, 57.1 unmīlayet tvayi brahman vināśo'sti na te śiva /
LiPur, 1, 95, 57.1 unmīlayet tvayi brahman vināśo'sti na te śiva /
LiPur, 1, 96, 20.2 vāmanena balirbaddhastvayā vikramatā punaḥ //
LiPur, 1, 96, 21.1 tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ /
LiPur, 1, 96, 22.1 tadā tadāvatīrṇastvaṃ kariṣyasi nirāmayam /
LiPur, 1, 96, 22.2 nādhikastvatsamo'pyasti hare śivaparāyaṇa //
LiPur, 1, 96, 23.1 tvayā dharmāś ca vedāś ca śubhe mārge pratiṣṭhitāḥ /
LiPur, 1, 96, 24.1 atyantaghoraṃ bhagavannarasiṃha vapustava /
LiPur, 1, 96, 24.2 upasaṃhara viśvātmaṃstvameva mama saṃnidhau //
LiPur, 1, 96, 26.2 āgato'si yatastatra gaccha tvaṃ mā hitaṃ vada /
LiPur, 1, 96, 34.1 ato māṃ śaraṇaṃ prāpya gaccha tvaṃ vigatajvaraḥ /
LiPur, 1, 96, 37.3 asadvādo vivādaś ca vināśastvayi kevalaḥ //
LiPur, 1, 96, 38.1 tavānyonyāvatārāṇi kāni śeṣāṇi sāṃpratam /
LiPur, 1, 96, 39.1 doṣaṃ tvaṃ paśya etattvamavasthāmīdṛśīṃ gataḥ /
LiPur, 1, 96, 39.1 doṣaṃ tvaṃ paśya etattvamavasthāmīdṛśīṃ gataḥ /
LiPur, 1, 96, 40.1 prakṛtistvaṃ pumān rudrastvayi vīryaṃ samāhitam /
LiPur, 1, 96, 40.2 tvannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ //
LiPur, 1, 96, 43.1 tvatsaṃhāre niyukto'smi vinayena balena ca /
LiPur, 1, 96, 43.2 evaṃ rakṣo vidāryaiva tvaṃ śaktikalayā yutaḥ //
LiPur, 1, 96, 44.1 ahaṅkārāvalepena garjasi tvamatandritaḥ /
LiPur, 1, 96, 45.2 na tvaṃ sraṣṭā na saṃhartā na svatantro hi kutracit //
LiPur, 1, 96, 46.2 adyāpi tava nikṣiptaṃ kapālaṃ kūrmarūpiṇaḥ //
LiPur, 1, 96, 48.1 vārāhavigrahaste 'dya sākrośaṃ tārakāriṇā /
LiPur, 1, 96, 49.1 dakṣayajñe śiraśchinnaṃ mayā te yajñarūpiṇaḥ /
LiPur, 1, 96, 49.2 adyāpi tava putrasya brahmaṇaḥ pañcamaṃ śiraḥ //
LiPur, 1, 96, 50.2 nirjitastvaṃ dadhīcena saṃgrāme samarudgaṇaḥ //
LiPur, 1, 96, 51.1 kaṇḍūyamāne śirasi kathaṃ tadvismṛtaṃ tvayā /
LiPur, 1, 96, 51.2 cakraṃ vikramato yasya cakrapāṇe tava priyam //
LiPur, 1, 96, 52.1 kutaḥ prāptaṃ kṛtaṃ kena tvayā tadapi vismṛtam /
LiPur, 1, 96, 52.2 te mayā sakalā lokā gṛhītāstvaṃ payonidhau //
LiPur, 1, 96, 53.2 tvadādistambaparyantaṃ rudraśaktivijṛmbhitam //
LiPur, 1, 96, 54.1 śaktimānabhitastvaṃ ca hyanalastvaṃ ca mohitaḥ /
LiPur, 1, 96, 54.1 śaktimānabhitastvaṃ ca hyanalastvaṃ ca mohitaḥ /
LiPur, 1, 96, 54.2 tattejaso'pi māhātmyaṃ yuvāṃ draṣṭuṃ na hi kṣamau //
LiPur, 1, 96, 56.2 kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ //
LiPur, 1, 96, 57.1 atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi /
LiPur, 1, 96, 58.2 śāstāśeṣasya jagato na tvaṃ naivacaturmukhaḥ //
LiPur, 1, 96, 77.2 namo bhavāya śarvāya śaṅkarāya śivāya te //
LiPur, 1, 96, 80.1 namo 'nantāya sūkṣmāya namaste mṛtyumanyave /
LiPur, 1, 96, 80.2 parāya parameśāya parātparatarāya te //
LiPur, 1, 96, 81.1 parātparāya viśvāya namaste viśvamūrttaye /
LiPur, 1, 96, 85.1 makheśāya vareṇyāya namaste vahnirūpiṇe /
LiPur, 1, 96, 91.2 namaste 'dhvararājāya vayasāṃ pataye namaḥ //
LiPur, 1, 96, 92.2 sarvātmane namastubhyaṃ namaḥ sarveśvarāya te //
LiPur, 1, 96, 92.2 sarvātmane namastubhyaṃ namaḥ sarveśvarāya te //
LiPur, 1, 96, 93.1 ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ /
LiPur, 1, 96, 93.2 daśakṛtvastu sāhasrakṛtvaste ca namonamaḥ //
LiPur, 1, 96, 96.2 tadā tadāpanetavyaṃ tvayaiva parameśvara //
LiPur, 1, 96, 99.2 atha brahmādayaḥ sarve vīrabhadra tvayā dṛśā /
LiPur, 1, 96, 100.2 vāto vāti ca so 'si tvaṃ mṛtyurdhāvati pañcamaḥ //
LiPur, 1, 96, 101.2 bhagavaṃstvāmeva bhavaṃ vadanti brahmavādinaḥ //
LiPur, 1, 96, 104.1 īdṛśān te 'vatārāṇi dṛṣṭvā śiva bahūṃstamaḥ /
LiPur, 1, 96, 105.2 abhyasaṃhara gamyaṃ te na nītavyaṃ parāparā //
LiPur, 1, 96, 106.1 dve tanū tava rudrasya vedajñā brāhmaṇā viduḥ /
LiPur, 1, 96, 108.2 surāsurāḥ samprasūtās tvattaḥ sarve maheśvara //
LiPur, 1, 97, 9.1 vāsavatvaṃ ca yuṣmākaṃ dāsye dānavapuṅgavāḥ /
LiPur, 1, 97, 20.2 gadāmuddhṛtya hatvā ca nandinaṃ tvāṃ ca śaṅkara /
LiPur, 1, 97, 23.2 tapasā kiṃ tvayā rudra nirjito bhagavānapi //
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 1, 97, 35.2 bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha //
LiPur, 1, 98, 9.1 tvameva devadeveśa gatirnaḥ puruṣottama /
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 10.1 tvameva bhartā hartā ca bhoktā dātā janārdana /
LiPur, 1, 98, 10.2 hantumarhasi tasmāttvaṃ dānavāndānavārdana //
LiPur, 1, 98, 14.2 daṇḍaṃ śārṅgaṃ tavāstraṃ ca labdhaṃ daityaiḥ prasādataḥ //
LiPur, 1, 98, 20.1 sabāndhavānkṣaṇādeva yuṣmān saṃtārayāmyaham /
LiPur, 1, 98, 170.2 sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam //
LiPur, 1, 98, 171.2 hitāya tava yatnena tava bhāvāya suvrata //
LiPur, 1, 98, 171.2 hitāya tava yatnena tava bhāvāya suvrata //
LiPur, 1, 98, 179.2 bhaktyā vaśīkṛto nūnaṃ tvayāhaṃ puruṣottama //
LiPur, 1, 98, 180.2 tvayi bhaktirmahādeva prasīda varamuttamam //
LiPur, 1, 98, 185.1 divyā haimavatī viṣṇo tadā tvamapi suvrata /
LiPur, 1, 98, 185.2 bhaginīṃ tava kalyāṇīṃ devīṃ haimavatīmumām //
LiPur, 1, 99, 1.2 saṃbhavaḥ sūcito devyāstvayā sūta mahāmate /
LiPur, 1, 99, 5.1 yuṣmābhir vai kumārāya tena vyāsāya dhīmate /
LiPur, 1, 99, 6.1 vacanādvo mahābhāgāḥ praṇamyomāṃ tathā bhavam /
LiPur, 1, 101, 25.1 jāne vo'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam /
LiPur, 1, 101, 26.2 tasyāścaiveha rūpeṇa yūyaṃ devāḥ surottamāḥ //
LiPur, 1, 101, 34.1 smṛto yadbhavatā jīva samprāpto'haṃ tavāntikam /
LiPur, 1, 101, 43.1 amūrto'pi dhruvaṃ bhadre kāryaṃ sarvaṃ patistava /
LiPur, 1, 101, 45.1 tadā tasya suto yaś ca sa patiste bhaviṣyati /
LiPur, 1, 102, 5.1 tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ mā vināśaya /
LiPur, 1, 102, 5.1 tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ mā vināśaya /
LiPur, 1, 102, 5.2 tvaṃ hi saṃdhārayellokān imān sarvān svatejasā //
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 102, 8.1 vartate nātra saṃdehastava bharttā bhaviṣyati /
LiPur, 1, 102, 13.2 svayaṃvare mahādevī tava divyasuśobhane //
LiPur, 1, 102, 14.1 āsthāya rūpaṃ yatsaumyaṃ sameṣye'haṃ saha tvayā /
LiPur, 1, 102, 42.1 buddhistvaṃ sarvalokānām ahaṅkāras tvam īśvaraḥ /
LiPur, 1, 102, 42.1 buddhistvaṃ sarvalokānām ahaṅkāras tvam īśvaraḥ /
LiPur, 1, 102, 42.2 bhūtānāmindriyāṇāṃ ca tvameveśa pravarttakaḥ //
LiPur, 1, 102, 43.1 tavāhaṃ dakṣiṇāddhastātsṛṣṭaḥ pūrvaṃ purātanaḥ /
LiPur, 1, 102, 44.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa /
LiPur, 1, 102, 45.1 namastubhyaṃ mahādeva mahādevyai namonamaḥ /
LiPur, 1, 102, 45.2 prasādāttava deveśa niyogācca mayā prajāḥ //
LiPur, 1, 102, 46.1 devādyāstu imāḥ sṛṣṭā mūḍhāstvadyogamohitāḥ /
LiPur, 1, 103, 41.2 ato'sau jagatāṃ dhātrī dhātā tava mamāpi ca //
LiPur, 1, 103, 44.1 śreyo'pi śailarājena saṃbandho 'yaṃ tavāpi ca /
LiPur, 1, 103, 44.2 tava pādme samudbhūtaḥ kalpe nābhyaṃbujādaham //
LiPur, 1, 103, 55.1 tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ /
LiPur, 1, 103, 80.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam //
LiPur, 1, 103, 81.1 yathāśrutaṃ mayā sarvaṃ prasādādvaḥ suśobhanam //
LiPur, 1, 104, 7.2 namaḥ sarvātmane tubhyaṃ sarvajñāya pinākine //
LiPur, 1, 104, 9.1 kāyāntasthāmṛtādhāramaṇḍalāvasthitāya te /
LiPur, 1, 104, 9.2 kṛtādibhedakālāya kālavegāya te namaḥ //
LiPur, 1, 104, 10.2 kālīviśuddhadehāya kālikākāraṇāya te //
LiPur, 1, 104, 11.1 kālakaṇṭhāya mukhyāya vāhanāya varāya te /
LiPur, 1, 104, 11.2 aṃbikāpataye tubhyaṃ hiraṇyapataye namaḥ //
LiPur, 1, 104, 13.1 pataye haimavatyāś ca hemaśuklāya te namaḥ /
LiPur, 1, 104, 14.2 pañcāsyaphaṇihārāya pañcākṣaramayāya te //
LiPur, 1, 104, 15.2 pañcākṣaradṛśe tubhyaṃ parātparatarāya te //
LiPur, 1, 104, 15.2 pañcākṣaradṛśe tubhyaṃ parātparatarāya te //
LiPur, 1, 104, 16.2 kādipañcakahastāya cādihastāya te namaḥ //
LiPur, 1, 104, 17.1 ṭādipādāya rudrāya tādipādāya te namaḥ /
LiPur, 1, 104, 18.2 lavarephahalāṅgāya niraṅgāya ca te namaḥ //
LiPur, 1, 104, 20.2 guṇatrayoparisthāya tīrthapādāya te namaḥ //
LiPur, 1, 104, 21.1 tīrthatattvāya sārāya tasmādapi parāya te /
LiPur, 1, 104, 23.2 brahmaṇe viṣṇave tubhyaṃ kumārāya namonamaḥ //
LiPur, 1, 104, 24.1 aṃbāyāḥ parameśāya sarvoparicarāya te /
LiPur, 1, 104, 24.2 mūlasūkṣmasvarūpāya sthūlasūkṣmāya te namaḥ //
LiPur, 1, 104, 25.1 sarvasaṃkalpaśūnyāya sarvasmādrakṣitāya te /
LiPur, 1, 104, 26.2 diṅmukhe diṅmukhe nityaṃ sagaṇaiḥ pūjitāya te //
LiPur, 1, 104, 27.1 sarveṣu sarvadā sarvamārge sampūjitāya te /
LiPur, 1, 104, 27.3 maheśvarāya dhīrāya namaḥ sākṣācchivāya te //
LiPur, 1, 105, 3.2 tadāha bhadramastu vaḥ sureśvarān maheśvaraḥ //
LiPur, 1, 105, 15.1 tavāvatāro daityānāṃ vināśāya mamātmaja /
LiPur, 1, 105, 19.1 yāḥ striyastvāṃ sadā kālaṃ puruṣāś ca vināyaka /
LiPur, 1, 105, 19.2 yajanti tāsāṃ teṣāṃ ca tvatsāmyaṃ dātumarhasi //
LiPur, 1, 105, 20.1 tvaṃ bhaktān sarvayatnena rakṣa bālagaṇeśvara /
LiPur, 1, 105, 21.1 jagattraye 'tra sarvatra tvaṃ hi vighnagaṇeśvaraḥ /
LiPur, 1, 105, 23.1 tvām anabhyarcya kalyāṇaṃ śrautaṃ smārtaṃ ca laukikam /
LiPur, 1, 105, 25.1 tvāṃ gandhapuṣpadhūpādyair anabhyarcya jagattraye /
LiPur, 1, 105, 27.2 vighnair bādhayasi tvāṃ cennārcayanti phalārthinaḥ //
LiPur, 1, 105, 30.1 etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam /
LiPur, 1, 107, 32.1 tuṣṭo'smi te varaṃ brūhi tapasānena suvrata /
LiPur, 1, 107, 36.2 dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam //
LiPur, 1, 107, 39.1 tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai /
LiPur, 1, 107, 43.2 nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram //
LiPur, 1, 107, 54.2 upamanyo mahābhāga tavāṃbaiṣā hi pārvatī //
LiPur, 1, 107, 57.1 pitā tava mahādevaḥ pitā vai jagatāṃ mune /
LiPur, 1, 107, 57.2 mātā tava mahābhāgā jaganmātā na saṃśayaḥ //
LiPur, 1, 107, 63.1 prasīda devadeveśa tvayi cāvyabhicāriṇī /
LiPur, 1, 108, 19.1 etadvaḥ kathitaṃ sarvaṃ saṃkṣepānna ca saṃśayaḥ /
LiPur, 2, 1, 3.2 mune samastadharmāṇāṃ pāragas tvaṃ mahāmate /
LiPur, 2, 1, 24.2 śṛṇudhvaṃ ca tathā yūyaṃ kuśasthalajanā api //
LiPur, 2, 1, 37.2 tānānayata bhadraṃ vo yadi devatvamicchatha //
LiPur, 2, 2, 4.2 tasmāttvayā mahārāja viṣṇukṣetre viśeṣataḥ //
LiPur, 2, 2, 8.2 etatte kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi //
LiPur, 2, 2, 8.2 etatte kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi //
LiPur, 2, 2, 9.1 kiṃ vadāmi ca te bhūyo vada dharmabhṛtāṃ vara //
LiPur, 2, 3, 7.1 ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ /
LiPur, 2, 3, 8.1 gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
LiPur, 2, 3, 13.1 kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
LiPur, 2, 3, 20.2 vāṇīm ākāśasambhūtāṃ tvāmuddiśya vihaṅgama //
LiPur, 2, 3, 21.2 gāne cedvartate brahman tatra tvaṃ vetsyase cirāt //
LiPur, 2, 3, 22.1 ityahaṃ preritastena tvatsamīpam ihāgataḥ /
LiPur, 2, 3, 22.2 kiṃ kariṣyāmi śiṣyo'haṃ tava māṃ pālayāvyaya //
LiPur, 2, 3, 39.2 tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ /
LiPur, 2, 3, 40.2 tena pāpena samprāptaḥ kṣudrogastvāṃ sadā nṛpa //
LiPur, 2, 3, 41.1 dānayajñādikaṃ sarvaṃ pranaṣṭaṃ te narādhipa /
LiPur, 2, 3, 43.1 tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā /
LiPur, 2, 3, 43.1 tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā /
LiPur, 2, 3, 44.1 na geyayoge gātavyaṃ tasmātpāpaṃ kṛtaṃ tvayā /
LiPur, 2, 3, 44.2 naṣṭaste sarvaloko'dya gaccha parvatakoṭaram //
LiPur, 2, 3, 46.1 mahānirayasaṃsthastvaṃ yāvanmanvantaraṃ bhavet /
LiPur, 2, 3, 46.2 manvantare tato 'tīte bhūmyāṃ tvaṃ ca bhaviṣyasi //
LiPur, 2, 3, 57.1 tasmācchrutena saṃyukto mattastvaṃ gānamāpnuhi /
LiPur, 2, 3, 71.2 tvāṃ samāsādya sampannas tvaṃ hi gītaviśāradaḥ //
LiPur, 2, 3, 71.2 tvāṃ samāsādya sampannas tvaṃ hi gītaviśāradaḥ //
LiPur, 2, 3, 72.1 dhvāṅkṣaśatro mahāprājña kimācārya karomi te /
LiPur, 2, 3, 74.3 atītakalpasaṃyoge garuḍastvaṃ bhaviṣyasi //
LiPur, 2, 3, 75.1 svasti te 'stu mahāprājña gamiṣyāmi prasīda mām /
LiPur, 2, 3, 80.2 tatra tvāṃ gītasampannaṃ kariṣyāmi mahāvratam //
LiPur, 2, 3, 105.1 uvāca ca hṛṣīkeśaḥ sarvajñastvaṃ mahāmune /
LiPur, 2, 3, 106.1 etatte prārthitaṃ prāptaṃ mama loke tathaiva ca /
LiPur, 2, 3, 109.2 eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ //
LiPur, 2, 4, 3.3 yuṣmābhir adya yat proktaṃ tadvadāmi yathātatham //
LiPur, 2, 4, 4.2 śṛṇu rājanyathānyāyaṃ yanmāṃ tvaṃ paripṛcchasi /
LiPur, 2, 5, 4.2 yathāvacchrotumicchāmaḥ sūta vaktuṃ tvamarhasi //
LiPur, 2, 5, 16.1 kim icchasi varaṃ bhadre mattas tvam brūhi bhāmini /
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 5, 28.1 sarvalokeśvaro 'haṃ tvāṃ rakṣituṃ samupāgataḥ /
LiPur, 2, 5, 28.3 nāhaṃ tvam abhisaṃdhāya tapa āsthitavāniha //
LiPur, 2, 5, 29.1 tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham /
LiPur, 2, 5, 34.1 tvamādistvamanādistvamanantaḥ pūruṣaḥ prabhuḥ /
LiPur, 2, 5, 34.1 tvamādistvamanādistvamanantaḥ pūruṣaḥ prabhuḥ /
LiPur, 2, 5, 34.1 tvamādistvamanādistvamanantaḥ pūruṣaḥ prabhuḥ /
LiPur, 2, 5, 35.2 kavyavāhaḥ kapālī tvaṃ havyavāhaḥ prabhañjanaḥ //
LiPur, 2, 5, 36.2 tvāṃ prapanno'smi govinda jaya devakinandana /
LiPur, 2, 5, 37.1 nānyā gatistvadanyā me tvameva śaraṇaṃ mama /
LiPur, 2, 5, 37.1 nānyā gatistvadanyā me tvameva śaraṇaṃ mama /
LiPur, 2, 5, 37.3 tamāha bhagavānviṣṇuḥ kiṃ te hṛdi cikīrṣitam //
LiPur, 2, 5, 38.1 tatsarvaṃ te pradāsyāmi bhakto'si mama suvrata /
LiPur, 2, 5, 40.1 yathā tvaṃ devadevasya bhavasya paramātmanaḥ /
LiPur, 2, 5, 40.2 tathā bhavāmyahaṃ viṣṇo tava deva janārdana //
LiPur, 2, 5, 44.2 nihaniṣyati te nityamityuktvāntaradhīyata //
LiPur, 2, 5, 62.1 tvaṃ ca parvata me vākyaṃ śṛṇu vakṣyāmi yatprabho /
LiPur, 2, 5, 62.2 kanyeyaṃ yuvayorekaṃ varayiṣyati cecchubhā //
LiPur, 2, 5, 66.2 rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara //
LiPur, 2, 5, 66.2 rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara //
LiPur, 2, 5, 69.2 parvato 'yaṃ muniḥ śrīmāṃstava bhṛtyastaponidhiḥ //
LiPur, 2, 5, 70.2 aṃbarīṣo mahātejāḥ kanyeyaṃ yuvayorvaram //
LiPur, 2, 5, 72.1 āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti /
LiPur, 2, 5, 74.2 tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam //
LiPur, 2, 5, 78.1 tacchrutvā bhagavānviṣṇustvayoktaṃ ca karomi vai /
LiPur, 2, 5, 79.1 tvayā me saṃvidaṃ tatra tathetyuktvā jagāma saḥ /
LiPur, 2, 5, 91.1 anayoryaṃ varaṃ bhadre manasā tvam ihecchasi /
LiPur, 2, 5, 95.2 tasthau tām āha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 103.2 sthitāṃ tāmāha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 113.1 tvameva mohaṃ kuruṣe nāvāmiha kathañcana /
LiPur, 2, 5, 113.2 āvayorekameṣā te varayatveva māciram //
LiPur, 2, 5, 122.1 priyaṃ hi kṛtavānadya mama tvaṃ parvatasya hi /
LiPur, 2, 5, 122.2 tvameva nūnaṃ govinda kanyāṃ tāṃ hṛtavān asi //
LiPur, 2, 5, 126.1 parvatasya mayā vidvan golāṅgūlamukhaṃ tava /
LiPur, 2, 5, 126.2 mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti //
LiPur, 2, 5, 132.2 ko 'tra doṣastava vibho nārāyaṇa jagatpate //
LiPur, 2, 5, 135.1 āhūya paścādanyasmai kanyāṃ tvaṃ dattavānasi /
LiPur, 2, 5, 135.2 māyāyogena tasmāttvāṃ tamo hyabhibhaviṣyati //
LiPur, 2, 5, 136.1 tena cātmānamatyarthaṃ yathāvattvaṃ ca vetsyasi /
LiPur, 2, 5, 149.1 muniśreṣṭhau ca hitvā tvamiti smāha ca mādhavaḥ /
LiPur, 2, 5, 157.1 etaddhi kathitaṃ sarvaṃ mayā yuṣmākamadya vai /
LiPur, 2, 6, 22.1 hiraṇyabāhave tubhyaṃ vṛṣāṅkāya namo namaḥ /
LiPur, 2, 6, 29.1 tān hitvā vraja cānyatra duḥsaha tvaṃ sahānayā /
LiPur, 2, 6, 31.1 tvadvākyādbhayanirmukto viśāmyeṣāṃ gṛhe sadā /
LiPur, 2, 6, 32.1 sabhāryastvaṃ gṛhaṃ tasya viśethā bhayavarjitaḥ /
LiPur, 2, 6, 37.2 tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 38.2 pitṛkarmavihīnāstu sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 39.2 anayā sārdhamaniśaṃ viśa tvaṃ bhayavarjitaḥ //
LiPur, 2, 6, 41.2 na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 42.2 bhakṣyāṇi tatra saṃhṛṣṭaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 46.2 brahmavṛkṣaśca yatrāsti sabhāryas tvaṃ samāviśa //
LiPur, 2, 6, 48.1 mallikā vā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 49.1 bahulā kadalī yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 50.1 kadambaḥ khadiraṃ vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 51.1 uduṃbaraṃ vā panasaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 52.1 daṇḍinī muṇḍinī vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 53.1 ṣaḍaśvaṃ saptamātaṅgaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 54.1 kṣetrapāle'thavā yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 56.2 tadgṛhaṃ te samākhyātaṃ sabhāryasya niveśitum //
LiPur, 2, 6, 58.1 nāstikāśca śaṭhā yatra sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 59.1 sādhāraṇaṃ smarantyenaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 63.1 snānamaṅgalahīnāś ca teṣāṃ tvaṃ gṛham āviśa /
LiPur, 2, 6, 71.1 jale vā maithunaṃ kuryāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 74.1 bhagadrāvaṃ karotyasmāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 77.2 āsva tvamatra cāhaṃ vai pravekṣyāmi rasātalam //
LiPur, 2, 6, 78.2 āgamiṣyāmi te pārśvamityuktā tamuvāca sā //
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 6, 83.2 anāthāhaṃ jagannātha vṛttiṃ dehi namo'stu te //
LiPur, 2, 6, 86.1 madbhaktānnindayantyatra teṣāṃ vittaṃ tavaiva hi /
LiPur, 2, 6, 87.1 mūḍhā hyabhāgyā madbhaktā api teṣāṃ dhanaṃ tava /
LiPur, 2, 6, 89.1 teṣāṃ gṛhaṃ dhanaṃ kṣetramiṣṭāpūrtaṃ tavaiva hi /
LiPur, 2, 7, 16.1 tasyaiveha ca māhātmyaṃ saṃkṣepātpravadāmi vaḥ /
LiPur, 2, 7, 22.2 mama tvaṃ bhāgyahīnāyāḥ putro jāto nirākṛtiḥ //
LiPur, 2, 8, 3.2 mayaskarāya cetyevaṃ namaste śaṅkarāya ca //
LiPur, 2, 8, 6.2 prāhurnamaḥ śivāyeti namaste śaṅkarāya ca //
LiPur, 2, 8, 19.1 putrastavāsau durbuddhirapi mucyati kilbiṣāt /
LiPur, 2, 8, 35.1 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam /
LiPur, 2, 9, 8.2 tasmād aham upaśrutya yuṣmākaṃ pravadāmi vai //
LiPur, 2, 9, 11.1 rudrabhaktasya śāntasya tava kalyāṇacetasaḥ /
LiPur, 2, 10, 2.2 sanatkumāra saṃkṣepāttava vakṣyāmyaśeṣataḥ /
LiPur, 2, 11, 1.2 vibhūtīḥ śivayormahyam ācakṣva tvaṃ gaṇādhipa /
LiPur, 2, 11, 2.2 hanta te kathayiṣyāmi vibhūtīḥ śivayoraham /
LiPur, 2, 12, 2.2 hanta te kathayiṣyāmi mahimānamumāpateḥ /
LiPur, 2, 13, 2.2 vakṣyāmi te maheśasya mahimānamumāpateḥ /
LiPur, 2, 13, 36.2 anugrahaṇamanyeṣāṃ vidhātavyaṃ tvayāṅginām //
LiPur, 2, 14, 2.2 śivasyaiva svarūpāṇi pañca brahmāhvayāni te /
LiPur, 2, 15, 2.2 śivamāhātmyamekāgraḥ śṛṇu vakṣyāmi te mune /
LiPur, 2, 16, 2.2 punaḥ punaḥ pravakṣyāmi śivarūpāṇi te mune /
LiPur, 2, 17, 1.3 śṛṇvato nāsti me tṛptis tvadvākyāmṛtapānataḥ //
LiPur, 2, 18, 4.1 tvamādau ca tathā bhūto bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 18, 4.2 ante tvaṃ viśvarūpo 'si śīrṣaṃ tu jagataḥ sadā //
LiPur, 2, 18, 5.1 brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
LiPur, 2, 18, 5.1 brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
LiPur, 2, 18, 5.2 śāntiśca tvaṃ tathā puṣṭistuṣṭiścāpyahutaṃ hutam //
LiPur, 2, 18, 11.2 hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ //
LiPur, 2, 19, 33.1 siṃdūravarṇāya samaṇḍalāya suvarṇavajrābharaṇāya tubhyam /
LiPur, 2, 19, 35.2 udvāsya hṛtpaṅkajamadhyasaṃsthaṃ smarāmi biṃbaṃ tava devadeva //
LiPur, 2, 19, 37.1 daṃṣṭrākarālaṃ tava divyavaktraṃ vidyutprabhaṃ daityabhayaṅkaraṃ ca /
LiPur, 2, 19, 40.2 pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda //
LiPur, 2, 19, 41.2 rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye //
LiPur, 2, 23, 1.2 atha te sampravakṣyāmi śivārcanamanuttamam /
LiPur, 2, 26, 6.2 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ //
LiPur, 2, 26, 7.5 namaste astu rudrarūpebhyaḥ netratrayāya vaṣaṭ /
LiPur, 2, 27, 7.1 devadeva jagannātha namaste bhuvaneśvara /
LiPur, 2, 27, 102.1 kathitaś cāṇimāvyūho laghimākhyaṃ vadāmi te /
LiPur, 2, 27, 117.2 prākāmyaḥ kathito vyūha aiśvaryaṃ kathayāmi te //
LiPur, 2, 28, 3.1 tavāstīti sakṛccoktvā tatraivāntaradhīyata /
LiPur, 2, 28, 59.7 prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva /
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
LiPur, 2, 28, 91.2 devasya tveti deveśaṃ kuśāṃbukalaśena vai //
LiPur, 2, 29, 1.2 tulā te kathitā hyeṣā ādyā sāmānyarūpiṇī /
LiPur, 2, 35, 1.2 atha te sampravakṣyāmi hemadhenuvidhikramam /
LiPur, 2, 45, 94.1 etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
LiPur, 2, 46, 1.2 jīvacchrāddhavidhiḥ proktastvayā sūta mahāmate /
LiPur, 2, 46, 7.2 kṛṣṇadvaipāyanasyāsi sākṣāttvamaparā tanuḥ //
LiPur, 2, 47, 5.2 pratiṣṭhāṃ liṅgamūrtervo yathāvadanupūrvaśaḥ /
LiPur, 2, 48, 4.3 sarve rudrāṃśajā yasmātsaṃkṣepeṇa vadāmi vaḥ //
LiPur, 2, 50, 2.1 tvayā na viditaṃ nāsti laukikaṃ vaidikaṃ tathā /
LiPur, 2, 50, 9.2 guhyād guhyatamaṃ gopyam atiguhyaṃ vadāmi vaḥ //
LiPur, 2, 51, 9.1 matputramavadhīḥ śakra na dāsye tava śobhanam /
LiPur, 2, 51, 9.2 bhāgaṃ bhāgārhatā naiva viśvarūpo hatastvayā //
LiPur, 2, 54, 7.1 etadvaḥ kathitaṃ sarvaṃ sarahasyaṃ samāsataḥ /
LiPur, 2, 55, 29.2 tasmāttvamapi yogīndra yogābhyāsarato bhava /
LiPur, 2, 55, 47.2 svastyastu sūta bhadraṃ te mahādeve vṛṣadhvaje //
LiPur, 2, 55, 48.1 śraddhā tavāstu cāsmākaṃ namastasmai śivāya ca //